वैशम्पायनः-
शृणु मातृगणान् राजन् कुमारानुचरानिमान्
कीर्त्यमानान् महावीर्यान् सपत्नगणसूदनान्
यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचरा
प्रभावती विशालाक्षी पालिता गोनसा तथा
श्रीमती बहुला चैव तथैव बहुपुत्रिका
अप्सुजाता च गोपाली बृहदम्बालिका तथा
जयावती मालिनिका ध्रुवरत्ना भयङ्करी
बहुदामा सुदामा च पिशङ्गी नन्दिनी तथा
एकचूडा महाचूडा चक्रनेमिश्च भारत
अतेजस्वी भवत्सेना कमलाक्ष्यथ शोभना
शत्रुञ्जया तथा वाची क्रोधना शलभीमुखा
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत
गीतिप्रिया च कल्याणी द्रुममालाऽमितौजसा
तेजस्विनी भोगवती सुभ्रूश्च कनकावती
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
पद्मावती सुनक्षत्रा कन्दरा बहुलोजना
सन्तानिका च कौरव्य कामा च कमलावती
मालिदा बहुदामा च प्रसूना च यशस्विनी
नृत्यप्रिया च राजेन्द्र तथोलूखलमेखला
कुक्कुटिका शङ्खिणिका तथा जर्झरिका नृप
कुण्डलीका कलालीला कुण्डलाऽथ शतोदरी
उक्ताधिका जरेन्द्रादा महावेगा च कङ्कणा
मनोजवा कण्टकिनी प्रघसा पूतनादिनी
ऐषिका पुच्छदा वामा कोपनाऽथ तडित्प्रभा
कुण्डोदरी प्रचण्डा च कोटरा मेघवासिनी
सुतरा तन्त्रिणी लम्बा वासचूडा विकर्तना
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी हेममेखला
अमोदा चैव कौरव्य तथा लम्बपयोधरा
शशोलूकमुखी कृष्णा खरजङ्घा मनोजवा
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा
जटालिका कामचरी दीर्घजिह्वाऽथ लोभगा
कानेलिका वाशतिका कुमुदा चैव भारत
शोणिताक्षी महाकाया गरदा चैव भारत
एकालीका कुङ्कुसुमा कृष्णवर्णा च भारत
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा
चतुष्पथनिकेता च गोकर्णी महिषानना
खरकर्णी महाकर्णी भेरीस्वनमहास्वने
शङ्खकुम्भस्वरा चैव भवदा च महाबला
गणा च सुगणा चैव तथा काली मदा तथा
चतुष्पथरता चैव भूतिनी धान्यगोचरा
पशुदा वित्तदा चैव महदा च महायशाः
पयोदा गोमहिषदा सुवर्णानी च भारत
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना
गोकर्णी च सुकर्णी च ससिरा सैरिका तथा
सुरचक्रा मेघरवा मेघमाला विरोचना
एताश्चान्याश्च बहुला मातरो भरतर्षभ
कार्तिकेयानुयायिन्यो नानारूपास्सहस्रशः
दीर्घदन्ता दीर्घनेत्रा दीर्घतुण्डाश्च भारत
सरला मधुराश्चैव यौवनस्थास्स्वलङ्कृताः
माहात्त्वेन च संयुक्ताः कामरूपधरास्तथा
निर्मांसगात्राश्श्वेताश्च तथा काञ्चनसन्निभाः
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ
अरुणाभा महाभागा दीर्घकेश्यस्सिताननाः
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लोममेखलाः
लम्बोदरा लम्बकर्णास् तथा लम्बपयोधराः
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्षाश्च तथाऽपराः
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा
वारुण्योऽप्यथ च माहेन्द्र्यस् तथाऽऽग्नेय्यः परन्तप
वायव्यश्चाथ कौबेर्यो ब्राह्म्यश्च भरतर्षभ
याम्या रौद्रास्तथा सौम्या नानारूपा महाबलाः
रूपेणाप्सरसां तुल्या जवे वायुसमाश्च ताः
शक्रवीर्योपमा युद्धे दीप्तवह्निसमप्रभाः
परपुष्टोपमा वाक्ये धनाढ्या धनदोपमाः
वृक्षचत्वरवासिन्यश् चतुष्पथनिकेतनाः
शुभ्राश्श्मशानवासिन्यश् शैलप्रस्रवणालयाः
नानाभरणधारिण्यो नानामाल्याम्बरास्रजः
नानाविचित्रवेषाश्च नानाभाषास्तथा पराः
एते चान्ये च मातॄणां गणाश्शत्रुभयङ्कराः
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते
ततश्शक्त्यस्त्रमददद् भगवान् पाकशासनः
गुहाय राजशार्दूल विनाशाय सुरद्विषाम्
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्
अरुणादित्यवर्णां च पताकां भरतर्षभ
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्
उमा ददाविरजसी वाससी चन्द्रसन्निभे
गङ्गा कमण्डलुं दिव्यम् अमृतोद्भवमुत्तमम्
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्
छागं तु वरुणो देवो बलवीर्यसमन्वितम्
कृष्णाजिनं ददौ ब्रह्मा ब्रह्मण्याय ददौ नृपः
समरेषु जयं चैव प्रददौ लोकभावनः
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह
शुशुभे ज्वलितोर्चिष्मान् द्वितीय इव पावकः
ततः पारिषदैश्चैव मातृभिश्च समन्वितः
ययौ दैत्यविनाशाय ह्लादयन् सुरपुङ्गवान्
सा सेना नैर्ऋती तत्र सघण्टोच्छ्रितकेतना
सभेरीशङ्खमुरजा सायुधा सपताकिनी
शारदी द्यौरिवा बभौ ज्योतिर्भिरिव शोभिता
ततो देवनिकायास्ते भूतसेनागणास्तथा
वादयामासुरव्याग्रा भेरीश्शङ्खांश्च पुष्कलान्
पटहान् झर्झरांश्चैव कङ्कणान् गोविषाणिकान्
आडम्बरान् गोमुखांश्च डिण्डिमांश्च महास्वनान्
तुष्टुवुस्ते कुमारं तु सर्वे देवास्सवासवाः
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः
ततः प्रीतो महासेनस् त्रिदशानां वरं ददौ
रिपून् हन्तास्मि समरे येषां वधचिकीर्षवः
प्रतिगृह्य वरं देवास् तस्माद्विबुधसत्तमात्
प्रीतात्मानो महात्मानो मेनिरे निहतान् रिपून्
सर्वेषां भूतसङ्घानां हर्षान्नादस्समुत्थितः
अपूरयत लोकांस्त्रीन् वरे दत्ते महात्मना
स निर्ययौ महासेनो महत्या सेनया सह
वधाय युधि दैत्यानां रक्षासां भरतर्षभ
व्यवसायो जयो धर्मस् सिद्धिर्लक्ष्मीर्धृतिस्स्मृतिः
महासेनस्य सैन्यानाम् अग्रे जग्मुर्नराधिप
स तया भीमया देवश् शुलमुद्गरहस्तया
गदामुसलनाराचशक्तितोमरहस्तया
वृतस्सिंहनिनादिन्या विनद्य प्रययौ गुहः
तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा
व्यद्रवन्त दिशस्सर्वा भयोद्विग्नास्समन्ततः
अभ्यद्रवन्त देवाश्च विविधायुधपाणयः
दृष्ट्वा चापततः क्रुद्धस् स्कन्दस्तेजोबलान्वितः
शक्त्यस्त्रं भगवान् देवः पुनः पुनररिन्दमः
आदधच्चात्मनस्तेजो हविषेव यथाऽनलः
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा
उल्काजालं महाराज पपात वसुधातले
संह्रादयन्तश्शतशो निर्घाताश्चापतन् क्षितौ
यथाऽन्तकालसमये सुघोरास्स्युस्तथा नृप
क्षिप्ता ह्येका यदा शक्तिस् सुघोराऽनलसूनुना
तदा कोट्यो विनिष्पेतुश् शक्तीनां भरतर्षभ
स शक्त्यस्त्रेण दनुजाञ् जघान भगवान् प्रभुः
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्
वृतं दैत्यायुतैर्वीरैर् बलिभिर्दशभिः प्रभुः
महिषं चाष्टभिः पद्मैर् वृतं सङ्ख्ये जघान ह
त्रिपादं चायुतशतैर् जघान दशभिर्वृतम्
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः
जघानानुचरैस्सार्धं विविधायुधपाणिभिः
तत्राकुर्वन्त तुमुलं नादं वध्यत्सु शत्रुषु
कुमारानुचरा राजन् पूरयन्तो दिशो दश
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिभिर्विशां पते
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च
दग्धास्सहस्रशो दैत्या नादैस्स्कन्दस्य चापरे
पताकया चावधूता हताः केचित् सुरद्विषः
केचिद्धण्टारवत्रस्ता निपेतुर्धरणीतले
केचित् प्रहरणैश्छिन्ना विनिष्पेतुर्गतासवः
एवं सुरद्विषोऽनेकान् सबलानाततायिनः
जिगाय समरे वीरः कार्तिकेयो जघान ह
बाणो नामाथ दैत्येन्द्रो बलेः पुत्रो महाबलः
क्रौञ्चपर्वतमासाद्य देवसङ्घानबाधत
तमभ्ययान्महासेनस् सुरशत्रुमुदारधीः
स कार्तिकेयस्य भयात् क्रौञ्चं शरणमेयिवान्
ततः क्रौञ्चमभिद्रुत्व क्रौञ्चनादनिनादितम्
शक्त्या बिभेद भगवान् कार्तिकेयोऽग्निदत्तया
ससालस्कन्धतरलं त्रस्तवानरवारणम्
प्रलीनत्रस्तविहगं विनिष्पतितपन्नगम्
गोलाङ्गूलर्क्षचमरैर् द्रवद्भिरनुनादितम्
कुरङ्गारुतनिर्घोषम् उद्भ्रान्तभ्रमराचितम्
विनिष्पतद्भिश्शरभैस् सिंहैश्च सहसा द्रुतैः
शोच्यामपि दशां प्राप्तो रराजेव स पर्वतः
विद्याधरास्समुत्पेतुस् तस्य शृङ्गनिवासिनः
किन्नराश्च भयोद्विग्नाश् शक्तिप्रासरवोद्धृताः
ततो दैत्या विनिष्पेतुश् शतशोऽथ सहस्रशः
प्रदीप्तात् पर्वतश्रेष्ठाद् विचित्राभरणस्रजः
तान् निजघ्नुरतिक्रम्य कुमारानुचरा मृधे
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महात्मना
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनःपुनः
एवम्प्रभावो भगवान् अतो भूयश्च पावकिः
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः
ततस्स भगवान् क्रौञ्चं निहत्य विबुधद्विषः
सभाज्यमानो विबुधैः परं हर्षमवाप ह
ततो दुन्दुभयो नेदुर् दिव्याश्शङ्खाश्च भारत
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः
केचिदेनं व्यवस्यन्ति पितामहसुतं विभुम्
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम्
केचिन्महेश्वरसुतं केचित् पुत्रं विभावसोः
उमायाः कृत्तिकायाश्च गङ्गायाश्च वदन्त्युत
एकधा च द्विधा चैव चतुर्धा च महाबलम्
योगिनामीश्वरं देवं शतधा च सहस्रधा
एतत् ते कथितं राजन् कार्तिकेयाभिषेचनम्
शृणु चेमां सरस्वत्यास् तीर्थवंशस्य पुण्यताम्
बभूव तीर्थप्रवरं जितेषु सुरशत्रुषु
कुमारेण महाराज त्रिविष्टपमिवापरम्
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक् पृथक्
ददौ नैर्ऋतमुख्येषु त्रैलोक्ये पावकात्मजः
एवं स भगवांस्तस्मिंस् तीर्थे दैत्यकुलान्तकृत्
अभिषिक्तो महाराज देवसेनापतिस्सुरैः
औशनं नाम तत् तीर्थं यत्र तीर्थे महामतिः
अभिषिक्तस्सुरगणैर् वरुणो भरतर्षभ
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दमभ्यर्च्य लाङ्गली
ब्राह्मणेभ्यो ददौ वित्तं वासांस्याभरणानि च
उषित्वा रजनीं ता तु माधवः परवीरहा
आद्यं तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः
एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृष्टवान्
यथाऽभिषिक्तो भगवान् स्कन्दो देवैस्समागतैः
सेनानीश्च कृतो राजन् बाल एव महाबलः