वैशम्पायनः-
ततोऽभिषेकसम्भारान् सर्वान् सम्भृत्य शास्त्रतः
बृहस्पतिस्समिद्धेऽग्नौ जुहावाज्यं यथाविधि
ततो हिमवता दत्ते मणिप्रवरशोभिते
दिव्यरत्नयुते दिव्ये निषण्णः परमासने
सर्वमङ्गलसम्भारैर् विधिमन्त्रपुरस्कृतम्
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः
इन्द्राविष्णू महावीर्यौ तथा चन्द्रदिवाकरौ
धाता चैव विधाता च तथोभावनिलानलौ
पूष्णा भगेना चार्यम्णा चांशेन च विवस्वता
रुद्रश्च सहितो धीमान् मित्रेण वरुणेन च
रुद्रैर्वसुभिरादित्यैर् अश्विभ्यां च वृतः प्रभुः
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिस्सह
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः
देवर्षिभिरसङ्ख्येयैस् तथा ब्रह्मर्षिभिर्वरैः
वैखानसैर्वालखिल्यैर् वाय्वाहारैर्मरीचिपैः
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः
सर्वैर्विद्याधरैः पुण्यैर् योगसिद्धैश्च संवृतः
पितामहः पुलस्त्यश्च पुलहश्च महातपाः
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते
मूर्तिमत्यश्च सरितो नदाश्चैव सनातनाः
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप
अदितिर्देवमाता च ह्रीश्श्रीस्स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्
ऐरावतस्सानुचरः कलाः काष्ठास्तथैव च
मासार्धमासा ऋतवस् तथा रात्र्यहनी नृप
उच्चैश्श्रवा हयश्रेष्ठो नागराजश्च वामनः
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिस्सह
धर्मश्च भगवान् देवस् समाजग्मुर्हि सङ्गताः
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः
जगृहुस्ते तदा राजन् सर्व एव दिवौकसः
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप
समिद्भिः पुण्यगन्धाभिर् अद्भिस्ताभिरलङ्कृतम्
अभ्यषिञ्चन् कुमारं वै हृष्टरूपा दिवौकसः
सैनापत्ये महात्मानम् असुराणां भयावहम्
पुरा यथा महाराज वरुणं वै जलेश्वरम्
तथाऽभ्यषिञ्चद्भगवान् ब्रह्मा लोकपितामहः
कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः
कामवीर्यधरान् सिद्धांस् तथा पारिषदान् प्रभुः
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम्
चतुर्थं चाप्यतिबलं ख्यातं कुमुदमालिनम्
तथा स्थाणुं महादेवं महापारिषदं क्रतुम्
मायाशतधरं वीरं कामवीर्यबलान्वितम्
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश
तथा देवा ददुस्तस्मै सेनान्यै भूतसङ्कुलाम्
देवशत्रुक्षयकरीम् अजय्यां विश्वरूपिणीम्
जयशब्दं तथा चक्रुर् देवास्सर्वे सवासवाः
गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा
ततः प्रादादनुचरौ यमः कालोपमावुभौ
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती
सुभ्राजो भास्वरौ चैव यौ तौ सूर्यानुयायिनौ
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च
ज्वालाजिह्वं तथा ज्योतिं आत्मजाय हुताशनः
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ
परिघं विकटं चैव भीमं च सुमहाबलम्
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ
ईशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते
उत्क्रोशं संस्करं चैव वज्रदण्डधरावुभौ
ददावनलपुत्राय वासवः परवीरहा
तौ हि शत्रून् महेन्द्रस्य जघ्नतुस्समरे बहून्
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्
स्कन्दाय त्रीननुचरान् ददौ विष्णुर्महायशाः
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ
कुन्दरं च क्रमुकं चैव कुमुदं च महायशाः
डम्बराडम्बरौ चैव ददौ धाता महात्मने
वक्रानुवक्रौ बलिनौ मेषवक्रौ बलोत्कटौ
ददौ त्वष्टा महामायौ स्कन्दस्यानुचरौ वरौ
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने
कुमाराय महात्मानौ ददौ विद्याधरौ प्रभुः
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ
सुप्रभं च महात्मानं शुभकर्माणमेव च
कार्तिकेयाय सम्प्रादाद् विधाता लोकविश्रुतौ
बलिनं बलकं चैव महामायाविनावुभौ
पूषा पारिषदौ प्रादात् कार्तिकेयाय भारत
बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम
सवं चातिसवं चैव तिमिवक्रौ महाबलौ
प्रददौ कार्तिकेयाय वरुणस्सत्यसङ्गरः
सुवर्चसं महात्मानं तथैवाऽप्यतिवर्चसम्
हिमवान् प्रददौ राजन् हुताशनसुताय वै
काञ्चनं च महात्मानं मेघमालिनमेव च
ददावनुचरौ मेरुर् अग्निपुत्राय भारत
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ
महात्मनेऽग्निपुत्राय महाबलपराक्रमौ
उच्छ्रितं चातिशृङ्गं च मेघमालिनमेव च
प्रददावग्निपुत्राय विन्ध्यः पारिषदाञ् शुभान्
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ
प्रददावग्निपुत्राय महापारिषदावुभौ
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च
प्रददावग्निपुत्राय पार्वती शुभदर्शना
जयं महाजयं चैव गङ्गा ज्वलनसूनवे
प्रददौ पुरुषव्याघ्र महाबलपराक्रमौ
एवं साध्याश्च बहवो रुद्राश्च पितरस्तथा
सागरास्सरितश्चैव गिरयश्च महाबलान्
ददुस्सेनागणाध्यक्षाञ् शूलपट्टसधारिणः
दिव्यप्रहरणोपेतान् नानावेषविभूषितान्
शृणु नामानि चाप्येषां चान्ये स्कन्दसैनिकाः
विविधायुधसम्पन्नाश् चित्रावरणवर्मिणः
गजकर्णो निकुम्भश्च पद्मः कुमुद एव च
सुनन्दो द्वादशभुजस् तथा कृष्णोपकृष्णकौ
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः
अक्षस्सन्तर्जनो राजन् कुनदीकस्तथाऽभ्रकृत्
एकाक्षो द्वादशभुजस् तथैवैकजटः प्रभुः
सहस्रबाहुर्विकचो व्याघ्राक्षः क्षितिकम्पनः
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः
परिस्रावः कोकनदः प्रियमाल्यानुलेपनः
गजोदरो गजशिरास् स्कन्धाक्षश्शतलोचनः
ज्वालाजिह्वः करालश्च वज्रनाभो वसुप्रभः
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः
उदाराक्षो झषाक्षश्च वज्रनाभो वसुप्रदः
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च
मन्त्रमेषः प्रभावश्च तथा नन्दोपनन्दकौ
धूम्रश्श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान्
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकृत् तथा
क्षेमपापस्सुजातश्च चित्रयात्रश्च भारत
गोव्रजः कनकापीडो महापारिषदेश्वरः
गायनो हसनश्चैव बाणखड्गश्च वीर्यवान्
वैताली चातिताली च तथा कालिकवालिकौ
मांसालीकङ्कदिग्धाङ्गस्समुद्रो मादसश्च ह
रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः
कालः कण्डशरीरश्च तथा कुम्भाण्डकोऽपरः
अलिकान्धिस्थितश्चैव भूतलोन्मादनस्तथा
यज्ञवाहस्सुवाहश्च देवयाजी च सोमपः
जालकश्च महातेजाः क्रुद्धाक्रुद्धौ च भारत
तुहनश्च तुहानश्च चित्रसेनश्च वीर्यवान्
मातुरस्सुप्रसादश्च किरीटी च महाबलः
वसानो मधुकर्णश्च कलशोदर एव च
यवन्तो मन्मथकरस् सूचीवक्त्रश्च वीर्यवान्
श्वेतवक्त्रोऽश्ववक्त्रश्च पाण्डरस्सुमहाबलः
कुण्डबाहुस्सुबाहुश्च रजन् कोकिलकस्तथा
आढकः कनकाक्षश्च बालो मानाधिकः प्रभुः
सञ्चारकः कोकनको गृध्रवक्त्रश्च चुम्बुकः
लोपाशवक्त्रोऽजफलश् शाखावक्त्रश्च तुण्डकः
उग्रग्रीवश्च कृष्णश्च हंसवक्त्रश्च चन्द्रमाः
वाणिकर्मा च मण्डूकः पञ्चवक्त्रश्च शिक्षकः
मेषवक्त्रक्ष जम्बूकश् शाकवक्त्रश्च तुण्डकः
योगयुक्तो महात्मा च सततं ब्राह्मणप्रियाः
पैतामहा महात्मा च महापारिषदाश्च यः
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय
सहस्रशः पारिषदाः कुमारमुपतस्थिरे
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय
कूर्मकुक्कुटवक्त्राश्च शशगोधामुखास्तथा
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा
मनुष्यमेषक्त्राश्च सृगालवदनास्तथा
मार्जारशुकवक्त्राश्च दीर्घवर्णाश्च भारत
नकुलोलूकवक्त्राश्च स्ववक्त्राश्च तथा परे
आखुबवक्त्राश्चभ्रवक्रा मयूरवदनास्तथा
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा
भीमा गजाननाश्चैव तरक्षुवदनास्तथा
गरुडाननाः खङ्गमुखा वृककाकमुखास्तथा
गोवानरमुखाश्चान्ये वृषदंशमुखास्तथा
महाजठरपादाङ्गाः काकाक्षाश्चापि भारत
पारावतमुखाश्चान्ये तथा व्यक्तमुखाः परे
कोकिलावदनाश्चैव श्येनतित्तिरिकाननाः
कृकलासमुखाश्चैव विरजोम्बरधारिणः
बालवक्त्रा मणिमुखाश् चन्द्रवक्त्राश्शशाननाः
आशीविषासक्तकण्ठा गोनासाभरणास्तथा
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः
ह्रस्वग्रीवा महाकण्ठा नानाव्यालविभूषणाः
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः
स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः
पृष्ठेमुखास्तथा कण्ठेमुखा जङ्घामुखा अपि
पार्श्वाननाश्च बहवो नानादेशमुखाः परे
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः
नानाकृतिमुखाः केचिद् बहुकर्णाक्षिनासिकाः
भुजङ्गभोगवदना नानागुल्मनिवासिनः
चीरसंवृतगात्राश्च तथा वल्कलवाससः
नानावेषधराश्चान्ये चर्मवासस एव च
उष्णीषिणो मुकुटिनः कम्बुग्रीवास्सुवर्चसः
किरीटिनः पञ्चशिखास् तथा कठिनमूर्धजाः
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे
शिखण्डिनो मुकुटिनो मुण्डाश्चैव जटाधराः
चित्रमालाम्बरधराः केचिद्रोमाननास्तथा
दिव्यमाल्याम्बरधरास् सततं प्रियविग्रहाः
कृष्णानिर्मांसवक्त्राश्च दीर्घपृष्ठोदरोरसः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः
महाभुजा ह्रस्वभुजा ह्रस्वगात्रा प्रबाहवः
कुब्जाश्च दीर्घजिह्वाश्च हस्तिकर्णशिरोधराः
हस्तिनासाः कूर्मनासा वृकव्याघ्रनखास्तथा
दीर्घोष्टा दीर्घजह्वाश्च विकराला ह्यधोमुखाः
महादंष्ट्रा ह्रस्वदंष्ट्राश् चित्रदंष्ट्रास्तथा परे
वारणेन्द्रमुखाश्चान्ये भीमा राजन् सहस्रशः
सुविभक्तशरीराश्च दीप्तिमन्तस्स्वलङ्कृताः
पिङ्गलाक्षाश्शङ्कुकर्णाश् चक्रपादाश्च भारत
पृथुदंष्ट्रा महादंष्ट्रास् स्थूलोष्ठा हरिमूर्द्धजाः
नानापादोष्ठपृष्ठाश्च नानाहस्तशिरोधराः
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वरम्
हृष्टाः परिपतन्ति स्म राजन् पारिषदास्समृताः
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोरुहाः
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः
श्वेताङ्गा लोहितग्रीवाः पिङ्गलाक्षास्तथा परे
कल्माषबाहवो राजंश् चित्रमालाश्च भारत
चामीकरापीडनिभाश् श्वेतलोहितराजयः
नानावर्णास्सुवर्णाश्च मयूरसदृशप्रभाः
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
शेषैः कृतः पारिषदैर् आयुधानां परिग्रहः
पाशोद्यतकराश्चैव व्यादितास्याः खराननाः
प्रदग्धनीलकण्ठाश्च तथा परिघबाहवः
शूलासिहस्ताश्च तथा तथा मुसलपाणयः
असिपट्टसहस्ताश्च दण्डहस्ताश्च भारत
गदाभुसुण्ठीहस्ताश्च तथा मुद्गरपाणयः
आयुधैर्विविधैर्घोरैर् महात्मानो महाजवाः
महाजवा महाभागा महापारिषदास्तथा
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः
एते चान्ये च बहवो महापारिषदा नृप
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः
व्यादिष्टा दैवतैश्शूरैस् स्कन्दस्यानुचरा भवन्
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे