जनमेजयः-
वसिष्ठापवाहो ब्रह्मन् वै भीमवेगः कथं नु सः
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्
केन चाप्यभवद्वैरं कारणं किं च तत् प्रभो
वद पृष्टो महाप्राज्ञ न हि तृप्यामि ते वचः
वैशम्पायनः-
विश्वामित्रस्य विप्रर्षेर् वसिष्ठस्य च भारत
भृशं वैरमभूद्राजंस् तपस्स्पर्धाकृतं महत्
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्
पूर्वतः पश्चिमश्चासीद् विश्वामित्रस्य धीमतः
यत्र स्थाणुर्महाराज तप्तवान् सुमहत् तपः
यत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभुः
तत्र सर्वे सुरास्स्कन्दम् अभ्यषिञ्चन् नराधिप
सैनापत्येन तं स्कन्दं सुरारिविनिबर्हणम्
तस्मिन् सारस्वते तीर्थे विश्वामित्रो महातपाः
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत
स्पर्धां तपन्वितां तीव्रां चक्रतुस्तौ तपोधनौ
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह
तस्य बुद्धिरियं चासीद् धर्मनित्यस्य भारत
विश्वामित्रः-
इयं सरस्वती तूर्णं मत्समीपं तपोधनम्
आनयिष्यति वेगेन जपन्तं जपतां वरम्
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः
वैशम्पायनः-
एवं निश्चित्य मनसा विश्वामित्रो महामुनिः
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
गत्वा चैव महावीर्यं महाकोपं च भामिनी
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम्
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती
हतवीरा यथा नारी दुःखिता साऽभवद्भृशम्
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्
तामुवाच ततः क्रुद्धो वसिष्ठं शीघ्रमानय
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी
साऽञ्जलिं तु तदा कृत्वा पुण्डरीकनिभेक्षणा
विव्यथे सुविरूढेव लता वायुसमीरिता
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्
विश्वामित्रोऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रमानय
ततो भीत्या सरिच्छ्रेष्ठा चिन्तयामास भारत
उभयोश्शापभीता सा कथमेतद्भविष्यति
साऽभिगम्य वसिष्ठं त इममर्थमचोदयत्
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता
उभयोश्शापयोर्भीता वेपमाना पुनः पुनः
चिन्तयित्वा महाशापम् ऋषिभ्यां त्रासिता भृशम्
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
उवाच राजन् धर्मात्मा वसिष्ठस्सुमहातपाः
वसिष्ठः-
त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
विश्वामित्रश्शपेद्धि त्वां मा कृथास्त्वं विचारणाम्
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य वै सरित्
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि
कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया
अथ कूले स्वके राजञ् जपन्तमृषिसत्तमम्
जुह्वानं कौशिकं दृष्ट्वा सरस्वत्यभ्यचिन्तयत्
इदमन्तरमित्येवं ततस्सा सरितां वरा
कूलापहारमकरोत् स्वेन वेगेन भारत
कूलापहारिणा तेन मैत्रावरुणिरौह्यत
उह्यमानश्च तुष्टाव तदा राजन् सरस्वतीम्
वसिष्ठः-
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति
व्याप्तं चेदं जगत् सर्वं तवैवाम्भोभिरुत्तमैः
त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहे
बुद्धिः पुष्टिस्तथा कीर्तिस् सिद्धिर्वृद्धिर्यथा तथा
त्वमेव वाणी त्वं स्वाहा त्वाय्यायत्तमिदं जगत्
त्वमेव सर्वभूतेषु वससीह चतुर्विधा
वैशम्पायनः-
एवं सरस्वती राजन् स्तुता तेन महत्मना
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्वेषत् प्रहरणं वसिष्ठान्तकरं तदा
तं च क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्
अब्रवीदथ सङ्क्रुद्धो विश्वामित्रस्सरस्वतीम्
विश्वामित्रः-
यस्मात् त्वं सरितां श्रेष्ठे वञ्चयित्वा पुनर्गता
शोणितं वह कल्याणि राक्षसानां च सम्मतम्
वैशम्पायनः-
ततस्सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः
एवं वसिष्ठोऽपहृतश् शीघ्राद्यातो जनाधिप
आगच्छच्च ततो मार्गं स्वमेव सरितां वरा