सञ्जयः-
तथा हिमवतः प्रस्थे सर्वे युद्धाभिनन्दिनः
सर्व एव महाराज योधास्तत्र समागताः
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान्
जयत्सेनश्च राजानस् ते रात्रिमुषितास्ततः
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम्
तेऽब्रुवन् सहितास्तत्र राजानं सैन्यसन्निधौ
सैनिकाः-
कृतयत्ना रणे राजन् सम्पूज्य विधिवत् तदा
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि
येनाभिगुप्ता यास्यामो जयेमासुहृदो वयम्
सञ्जयः-
ततो दुर्योधनस्स्थित्वा रणे रथवरोत्तमे
सर्वसत्त्वविभागज्ञम् अन्तकप्रतिमं रणे
स्वाङ्गप्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम्
व्याकोचपद्माभमुखं व्याघ्रास्यं मेरुगौरवम्
शम्भोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः
पुष्टश्लिष्टायतभुजं सुविस्तीर्णोरसं शुभम्
जवे बले च सदृशम् अरुणानुजवातयोः
आदित्यस्या त्विषा तुल्यं बुद्ध्या चोशनसा समम्
कान्तिरूपमुखैश्वर्यैस् त्रिभिश्चन्द्रमसोपमम्
काञ्चनोपलसङ्घातसदृशं श्लिष्टसन्धिकम्
सवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनकम्
स्मृत्वा स्मृत्वैव च गुणान् धात्रा यत्नेन निर्मितम्
सर्वलक्षणसम्पूर्णं निपुणं श्रुतिसागरम्
जेतारं तरसाऽरीणाम् अजय्यम्म शत्रुभिर्बलात्
प्रयोगबलसंहारप्रायश्चित्तं सुमङ्गलम्
प्रयोगविनियोगौ च स्मृतिं यस्य गुणान् विदुः
दशाङ्गं यश्चतुप्पादम् इष्वस्त्रं वेद तत्त्वदः
साङ्गांश्च चतुरो वेदान् सम्यगाख्यानपञ्चमान्
आराध्य त्र्यम्बकं यत्नाद् व्रतैरुग्रैर्महातपाः
लब्धवानस्त्रजालं च शिक्षां च शशिशोखरात्
तमप्रतिमकर्माणं रूपेणाप्रतिमं भुवि
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः
पारगं सर्वविद्यानां गुणवन्तमनिन्दितम्
तं समेत्यात्मनस्तुल्यम् अश्वत्थामानमब्रवीत्
दुर्योधनः-
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्
गुरुपुत्रोऽद्य सर्वेषाम् अस्माकं परमा गतिः
भवांस्तस्मान्नियोगात् ते कोऽस्तु सेनापतिर्मम
द्रौणिः-
अयं कुलेन वीर्येण तेजसा यशसा श्रिया
सर्वैर्गुणैस्समुदितश् शल्यो नोऽस्तु चमूपतिः
भागिनेयान् निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः
महासेनो महाबाहुर् महासेन इवापरः
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम
शक्यः प्राप्तुं जयोऽस्माभिर् देवैस्स्कन्दमिवोर्जितम्
सञ्जयः-
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः
परिवार्य स्थिताश्शल्यं जयशब्दं च चक्रिरे
युद्धाय च मनश्चक्रुर् आवेशं च परं ययुः
ततो दुर्योधनश्शल्यं भूमौ स्थित्वा रथे स्थितम्
प्रोवाच प्राञ्जलिर्भूत्वा रामभीमसमं रणे
दुर्योधनः-
अयं स कालस्सम्प्राप्तो मित्राणां मित्रसत्तम
यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः
स भवानस्तु नश्शूरः प्रणेता वाहिनीमुखे
रणं तु याते च भवति पाण्डवा मन्दचेतसः
भविष्यन्ति सहामात्यास् सबला अपि दुर्बलाः
शल्यः-
यत्तुं मां मन्यसे राजन् कुरुराज करोमि तत्
वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च
दुर्योधनः-
सैनापत्येन वरये त्वामहं मातुलातुलम्
तोऽस्मान् पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे
अभिषिञ्चस्व राजेन्द्र देवानामिव पावकिः
जहि शत्रून् रणे वीर महेन्द्रो दानवानिव