सञ्जयः-
एवमुक्तस्ततो राजा गौतमेन तपस्विना
निश्श्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते
ततो मुहूर्तं स ध्यात्वा पुत्रस्तव महामनाः
कृपं शारद्वतं वाक्यम् इत्युवाच परन्तपः
दुर्योधनः-
यत् किञ्चित् सुहृदा वाच्यं तत् सर्वं श्रावितं त्वया
कृतं च भवता सर्वं प्राणान् सन्त्यज्य युध्यता
गाहमानमनीकानि युध्यमानं महारथैः
पाण्डवैरतितेजोभिर् लोकस्त्वामनुदृष्टवान्
सुहृदा यद्वितं वाच्यं भवता श्रावितोऽम्ह्यहम्
नाभिनन्दामि तत् सर्वं मुमूर्षोरिव भेषजम्
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते
बहु विप्रकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत्
अक्षद्यूते च नृपतिर् जित्वा राज्यं महद्धनम्
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः
प्रलब्धश्च हृषीकेशस् तच्च कर्मा विरोधितम्
स हि मे वचनं ब्रह्मन् कथमेवाभिमंस्यते
विललाप च यत् कृष्णा सभामध्ये समेयुषी
तन्न मर्षयते कृष्णो न राज्यहरणं तथा
एकप्राणौ हो तौ कृष्णावन्योन्यमभिसंश्रितौ
पुरा यच्छ्रुतमस्माभिर् अद्य पश्यामि तत् प्रभो
स्वस्रीयं च हतं दृष्ट्वा दुःखं स्वपिति केशवः
कृतागसो वयं तस्य स मदर्थे कथं क्षमेत्
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः
प्रतिज्ञातं च तेनोग्रं भग्नदर्पः कथं क्षमेत्
उभौ च बद्धनिस्त्रिंशौ कालाग्निसदृशद्युती
कृतवैरौ तु तौ वीरौ यमावपि यमोपमौ
धृष्टद्युम्नश्शिखण्डी च कृतवैरौ मया सह
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम
दुश्शासनेन यत् कृष्णा एकवस्त्रा रजस्वला
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः
तथा विवसनां दीनां स्मरन्तोऽद्यापि पाण्डवाः
न निवारयितुं शक्यास् सङ्ग्रामात् ते परन्तपाः
सदा च द्रौपदी क्रुद्धा मद्विनाशाय दीक्षिता
उग्रं तेपे तपः कृष्णा भर्तृभिस्सहिता वने
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन
अभिमन्योर्विनाशेन स सन्धेयः कथं भवेत्
कथं नु राजा भुक्त्वेमां पृथिवीं सागराम्बराम्
पाण्डवानां प्रसादेन सम्भोज्यं राज्यमल्पकम्
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा
युधिष्ठिरं कथं पञ्चाद् अनुयास्यामि दासवत्
कथं भोगान् स्वयं भुक्त्वा दत्वा देयांश्च पुष्कलान्
कृपणं वर्तयिष्यामि कुनृपैस्सह जीविकाम्
नाभ्यसूयामि ते वाक्यम् उक्तं स्नेहादिदं त्वया
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन
सुनीतमनुपश्यामि सुयुद्धेन परन्तप
नायं क्लीबायितुं कालस् संयोद्वुं काल एव नः
इष्टं मे बहुभिर्जज्ञैर् दत्ता विप्रेषु दक्षिणाः
प्राप्ताः क्रमश्रुता वेदाश् शत्रूणां मूर्ध्नि च स्थितम्
भृत्या मे सुभृतास्तात दीनश्चाप्युद्धृतो जनः
नोत्सहेऽहं द्विजश्रेष्ठ पाण्डवं वक्तुमीदृशम्
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्
भुक्ताश्च विविधा भोगास् त्रिवर्गस्सेविता मया
मित्राणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः
इह कीर्तिर्विचेतव्या सा च युद्धेन नान्यथा
वृथा च यत् क्षत्रियस्य निधनं तद्विगर्हितम्
अधर्मस्सुमहानेष विण्मूत्रमरणं गृहे
अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नृपः
क्रतूनाहृत्य महतो महिमानं स गच्छति
कृपणं विलपन्नार्तो जरया च परिप्लुतः
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः
त्यक्त्वा नानाविधान् भोगान् प्राप्तानां परमां गतिम्
अपीदानीं सुयुद्धेन गच्छेयं तत्सलोकताम्
शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम्
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम्
शस्त्रावभृथमाप्तानां ध्रुवो वासस्त्रिविष्टपे
मुदा नूनं प्रपश्यन्ति योधनप्सरसां गणाः
पश्यन्ति नूनं पितरः पूजितास्सुरसंसदि
अप्सरोभिः परिवृता मोदमानास्त्रिविष्टपे
पन्थानममरैः प्राप्तं शूरैश्चाप्यनिवर्तिभिः
अपि तैस्सङ्गतं मार्गं वयमध्यारुहेमहि
पितामहेन वृद्धेन तथाऽचार्येण धीमता
जयद्रथेन कर्णेन तथा दुश्शासनादिभिः
घटमाना मदर्थेऽस्मिन् हताश्शूरा जनाधिपाः
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः
नानाशस्त्रवृताश्शूरा यथोक्तक्रतुयाजिनः
त्यक्त्वा प्राणान् यथान्यायम् इमे समिति शेरते
स्वैरं च चरितः पन्था दुर्गमो हि पुनर्भवेत्
सम्पतद्भिर्महावेगैर् इतो यास्यामि सद्गतिम्
ये मदर्थं हताश्शूरास् तेषां कृतमनुस्मरन्
ऋणं तत् प्रतिमुञ्जानो न राज्ये मन आदधे
घातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान्
जीवितं परिरक्षेयं लोको मां गर्हयेद्ध्रुवम्
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः
सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम्
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम्
सुयुद्धेन हतस्स्वर्गं प्राप्स्यामि न तदन्यथा
सञ्जयः-
एवं दुर्योधनेनोक्तं सर्वं सम्पूज्य तद्वचः
साधु साध्विति राजानं क्षत्रियास्सम्बभाषिरे
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे
सर्वे सुनिष्ठिता योद्धुम् उदग्रमनसोऽभवन्
समाश्वास्य च राजानं सर्वे युद्धाभिनन्दिनः
उदग्द्वियोजनं गत्वा प्रत्यतिष्ठन्त कौरवाः
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतश्शुभे
अरुणां सरस्वतीं प्राप्य पपुस्सस्नुश्च ते जलम्
तव वत्साः कृतोत्साहाः पर्यवर्तन्त भारतः
पराजयमशोचन्तः कृतचित्ताश्च योधने
पर्यवस्थाप्य चात्मानम् अन्योन्येन पुनः पुनः
सर्वे राजन् न्यवर्तन्त क्षत्रियाः कालचोदिताः