सञ्जयः-
शृणु राजन्नवहितो यथा वृत्तो महान् क्षयः
कुरूणां पाण्डवानां च समासाद्य परस्परम्
निहते सूतपुत्रे च फल्गुनेन महात्मना
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्
विमुखे तव पुत्रे च शोकोपहतचेतसि
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्
ध्यायमानेषु योधेषु दुःखं प्राप्तेषु भारत
बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम्
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे
पतितानि च नीडानि ध्वजांश्चैव महात्मनाम्
रणे विनिहतान् नागान् दृष्ट्वा पत्तींश्च मारिष
आयोधनं चातिघोरं रुद्रस्याक्रीडसन्निभम्
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः
कृपाविष्टः कृपो दृष्ट्वा वयश्शीलसमन्वितः
अब्रवीत् तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्
दुर्योधनमनुक्रोशाद् वचनं वचनक्षमः
कृपः-
दुर्योधन निबोधेयं यत् त्वा वक्ष्यामि कौरव
श्रुत्वा कुरु महाराज यदि ते रोचते मनः
न युद्धधर्माच्छ्रेयान् वै पन्था राजेन्द्र विद्यते
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविनः
वधे चैव परो धर्मस् तथाऽधर्मः पलायने
ते सुघोरां समापन्ना जीविकां जीवितार्थिनः
तत्र त्वां नृप वक्ष्यामि किञ्चिदेव हितं वचः
हते भीष्मे हते द्रोणे कर्णे चैव महारथे
जयद्रथे च निहते तव भ्रातृषु चानघ
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे
येषु भारं समासज्य राज्ये मतिमकुर्महि
ते सन्त्यज्य तनूर्याताश् शूरा ब्रह्मविदां गतिम्
वयं त्विह विनाभूता गुणवद्भिर्महारथैः
कृपणं वर्तयिष्यामः पातयित्वा नृपान् बहून्
सर्वैरपि च जीवद्भिर् बीभत्सुर्न पराजितः
कृष्ण नेता महाबाहुर् देवैरपि दुरासदः
इन्द्रकार्मुकवज्राभम् इन्द्रकेतुमिवोच्छ्रितम्
वानरं केतुमासाद्य सञ्चचाल महाचमूः
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च
गाण्डीवस्य च निर्घोषात् सम्मुह्यन्ते मनांसि नः
चलन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम्
अलातमिव चाविद्धं गाण्डीवं समदृश्यत
जाम्बूनदविचित्रं यद्धूयमानं महद्धनुः
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव
वाह्यमानश्च कृष्णेन वायुनेव वलाहकः
जाम्बूनदविदित्राङ्गा वहन्त्येवार्जुनं हयाः
तावकं तद्बलं सर्वम् अर्जुनोऽस्त्रविदां वरः
गहनं शिशिरापाये ददाहाग्निरिवोत्थितः
गाहमानमनीकानि महेन्द्रसदृशं प्रभम्
धनञ्जयमपश्याम चतुर्दन्तमिव द्विपम्
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान्
धनञ्जयमपश्याम नलिनीष्विव कुञ्जरम्
त्रासयन्तं तथा योधान् रथघोषेण पाण्डवम्
भूय एव हि पश्यामस् सिंहं मृगगणा इव
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम्
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः
अद्य सप्तदशाहानि वर्तमानस्य भारत
सङ्ग्रामस्यातिघोरस्य युध्यतां चापि नो युधि
वायुनेव विधूतानि तवानीकानि गच्छता
शरदम्भोदजालानि व्यशीर्यन्ते बलानि नः
तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे
तव सेनां महाराज सव्यसाची व्यकम्पयत्
क्व नु ते सूतपुत्रोऽभूत् क्व नु द्रोणस्सहात्मजः
अहं क्व नु क्व चात्मा ते हार्दिक्यश्च तथा क्व नु
दुश्शासनश्च भ्राता ते भ्रातृभिस्सहितः क्व नु
बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम्
सम्बन्धिनस्ते भ्रातॄंश्च साहयान् मातुलांस्तथा
सर्वक्षत्रस्य मिषतो लोकनाक्रम्य मूर्धनि
जयद्रथो हतो राजन् किं नु शेषमुपास्महे
को वेह स पुमानास्ति यो विजेष्यति पाण्डवम्
तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः
गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः
नष्टचन्द्रा यथा रात्रिस् सेनेयं हतनायका
नागनक्रझषाकीर्णा नदी विलुलिता यथा
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः
चरिष्यति महाराज कक्षेऽग्निरिव स ज्वलन्
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः
दारयेत गिरीन् सर्वाञ् शोषयेतापि सागरान्
उवाच वाक्यं यद्भीमस् सभामध्ये विशां पते
कृतं तत् सफलं सर्वं भूयश्चैव करिष्यति
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम्
दुरासदं तथा गुप्तं व्यूढं गाण्डीवधन्वना
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु
अकारणकृतान्येव तेषां वः फलमागतम्
आत्मनोऽर्थे त्वया लोके यत्नतस्सर्व आहृतः
स ते संशयितस्तात आत्मा च भरतर्षभ
रक्ष दुर्योधनात्मानम् आत्मा सर्वस्य भाजनम्
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्
हीयमानेन चेत् सन्धिः पर्येष्टव्यस्समेन च
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः
ते वयं पाण्डुपुत्रेभ्यो हीनास्स्म बलशक्तितः
अत्र तैः पाण्डवैस्सार्धं सन्धिं मन्ये क्षमं प्रभो
न जानीते हि यश्श्रेयश् श्रेयसश्चावमन्यते
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि
श्रेयस्स्यान्न तु मौर्ख्येण राजन् गन्तुं पराभवम्
वैचित्रवीर्यवचनात् कृपाशीलो युधिष्ठिरः
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च
अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः
यद्यद्ब्रूयाद्धृषीकेशो राजानमपराजितम्
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम्
नातिक्रमति तत् कृष्णो वचनं पाण्डवस्य तु
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः
एतत् क्षममहं मन्ये तव पार्थैरविग्रहम्
नैतद्ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात्
पथ्यं राजन् ब्रवीमि त्वां तत् परासुस्स्मरिष्यसि
सञ्जयः-
इति वृद्धो विलप्यैतत् कृपश्शारद्वतो वचः
दीर्घमुष्णं च निश्श्वस्य शुशोच च मुमोह च