श्रीभगवान्
स पार्थ किं मुह्यसि वेत्सि चैतान्हृष्टान् समेतान्नदतः कुरूंस्त्वम्
कर्णं पुरस्कृत्य विदुर्हि सर्वे तवास्त्रमस्त्रैर्विनिहन्यमानम्
यया धृत्या तामसान् जघ्निवांस्त्वं युगे युगे राजसांश्चातिघोरान्
दम्भोद्भवं चासुरमाहवे त्वं दर्पोत्सिक्तं वीर्यवन्तं किरीटिन्
तया धृत्या त्वं जहि कर्णमद्य पार्थाहवे त्यक्तुमस्त्रं समर्थः
अनेन वाऽऽशु क्षुरनेमिनाऽथ मया निसृष्टेन सुदर्शनेन
छिन्ध्यस्य मूर्धानमरेः प्रसह्य वज्रेण शक्रो नमुचेरिवारेः
किरातरूपी भगवान्यया च त्वया महात्मा परितोषितोऽभूत्
स तां पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम्
ततो महीं सागरमेखलां त्वं सपत्तनग्रामवतीं समृद्धाम्
प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम्
कर्णं पुरस्कृत्य नदन्ति सर्वे तवास्त्रमुर्व्यां प्रतिहत्य वीराः
कुरु प्रयत्नं भरतप्रवीर द्रवन्त्यमी सृञ्जयास्सोमकाश्च
दृष्ट्वा च कर्णं समरे प्रहृष्टं त्वां चापि दृष्ट्वा परिहीयमानम्
सञ्जयः
स चोदितो भीमजनार्दनाभ्यां स्मृत्वा तदाऽऽत्मानमवेत्य सर्वम्
इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच
अर्जुनः
प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा शिवो ब्रह्मविदश्च सर्वे
सञ्जयः
इति स्मोक्त्वा पाण्डवस्सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा
अनुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद्विधेयम्
ततो दिशश्च प्रदिशश्च सर्वास्समावृणोत्सायकैर्भूरितेजाः
गाण्डीवमुक्तैर्भुजगैरिवोग्रैर्दिवाकरांशुप्रतिमैर्ज्वलद्भिः
सृष्टास्तु बाणा भरतर्षभेण शतं शतं भीममुखास्सुतीक्ष्णाः
प्राच्छादयन्कर्णरथं क्षणेन युगान्तकालार्ककरप्रकाशाः
ततश्च शूलासिपरश्वथाश्च चक्राणि नाराचवराणि चैव
निश्चक्रमुर्घोरतराश्च योधास्ततो न्यहन्यन्त समन्ततोऽपि
छिन्नं शरैः कस्यचिदाजिमध्ये पपात योधस्य शोरोऽन्यकाये
भयेन सोऽप्याशु पपात भूमावन्यः प्रनष्टः पतितं विलोक्य
अन्यस्य सासिर्निपपात कृत्तो योधस्य बाहुः करिहस्ततुल्यः
अन्यस्य सव्यस्सह चर्मणा च क्षुरप्रकृत्तः पतितो धरण्याम्
एवं समस्तानपि योधमुख्यान् विध्वंसयामास किरीटमाली
शरैश्शरीरान्तकरैस्सुघोरैर्दौर्योधनं सैन्यमशेषमेव
वैकर्तनेनाशु तदाऽऽजिमध्ये सहस्रशो बाणगणा विसृष्टाः
ते चाक्षयाः पाण्डवमभ्युपेयुः पर्जन्यसृष्टा इव वारिधाराः
ततस्स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः
त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वनेन
ततस्स बाणाभिहतं किरीटी भीमं तदा प्रेक्ष्य जनार्दनं च
अमृष्यमाणः पुनरेव पार्थश्शरान्दशाष्टौ सममुद्बबर्ह
स केतुमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम्
ततस्सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम्
स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः
हतो रथाग्र्यादपतत्प्ररुग्णः परश्वथैस्साल इवावकृत्तः
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा
चतुश्शतं द्विरदानां निपात्य रथाञ्जघानाष्ट रणे किरीटी
सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान्
दृष्ट्वा तु मुख्यावतिविध्यमानौ वरेषुभिश्शूरवरावरिघ्नौ
कर्णं च पार्थं च नियम्य वाहान्सर्वे महिष्ठाश्च ततोऽवतस्थुः
कर्णं ससूतं सरथाश्वकेतुमदृश्यमम्भोगतिभिः प्रचक्रे
अथाक्रोशन् कुरवो वध्यमाना धनञ्जयेनातिरथिं समेताः
कुरवः
मुञ्चाभिविध्यार्जुनमाशु कर्ण बाणैः परान् हन्ति कुरून् समेतान्
सञ्जयः
सञ्चोदितस्सर्वयत्नेन कर्णो मुमोच बाणान्सुबहूनभीक्ष्णम्
ते पाण्डुपाञ्चालगणान्निजघ्नुर्मर्मच्छिदश्शोणितपङ्कदिग्धाः
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ
निजघ्नतुश्चाहितसैन्यमुग्रमन्योन्यमप्यस्त्रविदौ महास्त्रैः
अथोपयातस्त्वरितो दिदृक्षुर्मन्त्रौषधीभिर्विरुजो विशल्यः
वृतस्सुहृद्भिर्भिषजां वरिष्ठैर्युधिष्ठिरस्तत्र सुवर्णवर्मा
अथोपयातं युधि धर्मराजं दृष्ट्वा मुदा सर्वभूतान्यनन्दन्
ग्रहाद्विमुक्तं विमलं समग्रं चन्द्रं यथैवाभ्युदितं तथैव
स कार्मुकज्यातलसन्निपातससुमुक्तबाणस्तुमुलो बभूव
घ्नतोस्ततोऽन्योन्यमिषुप्रवेगैर्धनञ्जयस्यातिरथेश्च तत्र
षष्ट्या बिभेदाशु च वासुदेवमनन्तरं फल्गुनमष्टभिश्च
पूषात्मजो मर्मसु निर्बिभेद मरुत्सुतं चाष्टशतं शिताग्रैः
तैरस्त्रमस्त्रैर्विनिहत्य सर्वं जघान तेषां रथवाजिसङ्घान्
तथा तु सैन्यप्रवरांश्च राजन्नभ्यर्दयन्मार्गणैस्सूतपुत्रः
प्रच्छादयामास ततः पृषत्कैस्सघोषमाच्छिद्य च गाण्डिवज्याम्
अस्मिन्क्षणे फल्गुनं सूतपुत्रस्समाचिनोत्क्षुद्रकाणां शतेन
निर्मुक्तसर्पप्रतिमैस्सुतीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः
षष्ट्या बिभेदाशु च वासुदेवं तदन्तरे प्रत्वरन्सौमकांश्च
ततो नवज्यां सुदृढां किरीटी स्वबाहुविक्षेपसहां प्रगृह्य
समादधे गाण्डिवे क्षिप्रकारी निमेषमात्रेण महाधनुष्मान्
ज्याच्छेदनं ज्याविधानं च तस्य नैवावबुध्यत्सूतपुत्रो लघुत्वात्
पार्थस्य सङ्ख्ये द्विषतां निहन्तुस्तदद्भुतं तत्र बभूव राजन्
पार्थोऽपि तां ज्यामवधाय तूर्णं शरासनज्यामतिरथेर्विमथ्य
सुसंरब्धः कर्णशरैः क्षताङ्गो रणे योधांस्तावकान्प्रत्यगृह्णात्
ज्यां चानुमृज्याभ्यहनत्तलत्रे बाणान्धकारं सहसा चकार
कर्णं च शल्यं च कुरूंश्च सर्वान् बाणैरविध्यत्प्रसभं किरीटी
नैवापतत्पक्षिगणोऽन्तरिक्षे पार्थेन चास्त्रेण कृतेऽन्धकारे
शल्यं तु पार्थो दशभिर्निमेषाद्भृशं तनुत्रे प्रहसन्नविध्यत्
ततः कर्णं द्वादशभिः पृषत्कैर्विद्ध्वा पुनस्सप्तभिरप्यविध्यत्
स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः
विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवान्तकाले
ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदातिरथिर्धनञ्जयम्
शरांश्च पञ्च ज्वलनानिवोरगान्प्रवेशयामास जिघांसुरच्युते
सुवर्णचित्रं पुरुषोत्तमस्य वर्माथ भित्त्वाऽभ्यपतन्सुपुङ्खाः
वेगेन गां ते विविशुश्च राजन्स्नात्वा च कर्णाभिमुखाः प्रतीयुः
तान्पञ्चभल्लैर्दशभिस्सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त
धनञ्जयस्ते न्यपतन्पृथिव्यां यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः
ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः
स कर्णमाकर्णविकृष्टसृष्टैश्शरैश्शरीरान्तकरैर्ज्वलद्भिः
मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः
प्रादुश्चकाराथ शरान्महात्मा देहं विचिन्वन्निव सूतजस्य
शरास्तु ते काञ्चनचित्रपुङ्खास्सम्पेतुरुर्व्यां शतशो महान्तः
ततश्शरौघैः प्रदिशो दिशश्च रविप्रभः कर्णरथश्च राजन्
अदृश्य आसीत्कुपिते धनञ्जये तुषारनीहारवृतो गिरिर्यथा
सचक्ररक्षा अपि पृष्ठगोपाः कर्णस्य ये चापि पुरस्सराश्च
भीता द्रवन्ति स्म निहन्यमाना महेषुभिः पार्थकरप्रणुन्नैः
ततोऽर्जुनो वै भरतप्रवीरो महानुभावस्समरे निहन्ता
सुयोधनेनानुमतान्विनिघ्नन्समुच्छ्रितान्सरथान्सारभूतान्
गाण्डीवधन्वा द्विगुणं सहस्रं कुरुप्रवीरानृषभः कुरूणाम्
क्षणेन सर्वान्सरथान्ससूतान्निनाय राजन्क्षयमेकवीरः
अथो पलायन्त विहाय कर्णं तवात्मजा ये कुरवश्च शिष्टाः
हतानवाकीर्य शरक्षतांश्च विलप्यमानांस्तनयान्पितॄंश्च
सर्वे प्रणेशुः कुरवो विभिन्नाः पार्थेषुभिस्सम्परितप्यमानाः
सुयोधनेनाथ पुनर्वरिष्ठाः प्रचोदिताः कर्णरथानुयाने
दुर्योधनः
भोः क्षत्रियाश्शूरतमास्तु सर्वे क्षात्रे च धर्मे निरतास्स्थ यूयम्
न युक्तरूपं भवतां समीपात्पलायनं कर्णमिह प्रहाय
सञ्जयः
तवात्मजेनापि तथोच्यमानाः पार्थेषुभिस्सम्परितप्यमानाः
नैवावतिष्ठन्त भयाद्विवर्णाः क्षणेन नष्टाः प्रदिशो दिशश्च
स सर्वतः प्रेक्ष्य दिशोऽपि शून्या भयावदीर्णः कुरुभिर्विहीनः
न विव्यधे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत्