सञ्जयः
तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम्
ततो रजसि संशान्ते प्रकाशस्सर्वतोऽभवत्
एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत्
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्
श्रीभगवान्
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः
जिघांसुभिरमित्रघ्नश्शीघ्रं पार्थोऽनुसार्यते
तमन्वधावन् पाञ्चालाश्चेदिमात्स्याश्च भारत
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः
एष दुर्योधनः पार्थ गजानीकेन दंशितः
राजा सर्वस्य लोकस्य राजानमनुधावति
जिघांसुः पुरुषव्याघ्रं भ्रातृभिस्सहितो बली
आशीविषसमस्पर्शैस्सर्वायुधविशारदैः
नदद्भिस्सिंहनादांश्च धमद्भिश्चापि वारिजान्
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः
पश्य सात्वतभीमाभ्यां निरुद्धान् विष्ठितान् पुनः
जिघृक्षतोऽमृतं दैत्याच्छक्राग्निभ्यामिवाहवे
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान्
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः
मृत्योरास्यगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्
हुतमग्नौ च कौन्तेय दुर्योधनवशं गतम्
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव
नास्य शक्रो विमुच्येत सम्प्राप्तो बाणगोचरम्
दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः
अन्तकस्येव क्रुद्धस्य रूपमस्य हि दृश्यते
एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्
रसतस्तस्य वीरस्य द्रौणेश्शारद्वतस्य च
कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत्
कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते
बलवाञ्शीघ्रहस्तश्च कृती युद्धविशारदः
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे
सहितो धृतराष्ट्रस्य शूरैः पुत्रैर्महारथैः
तस्यैवं युध्यमानस्य सङ्ग्रामे संशितात्मनः
अन्यैरपि च पार्थस्य हृतं वर्म महारथैः
उपवासकृशो राजा दृढं भरतसत्तमः
ब्राह्मे बले स्थितो राजा न क्षत्रे च बले स्थितः
कर्णेन चाभियुक्तोऽयं भूपतिश्शत्रुतापनः
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः
यद्भीमसेनस्सहते सिंहनादममर्षणः
नदतां धार्तराष्ट्राणां पुनःपुनररिन्दमः
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम्
युधिष्ठिरं पाण्डवेयं घ्नतेति पुरुषर्षभ
सञ्चोदयत्ययं कर्णो धार्तराष्ट्रान्महाबलान्
स्थूणाकर्णास्त्रजालेन पार्थं पाशुपतेन च
प्रच्छादयन्तो राजानमनुयान्ति महारथाः