सञ्जयः
हस्तिनस्तु महामात्रास्तव पुत्रेण चोदिताः
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः
प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः
कोसला मेखलास्सुह्या दशार्णा निषधास्तथा
गजयुद्धेषु कुशलाः कलिङ्गैस्सह भारत
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः
सिषिचुस्ते ततस्सर्वे पाञ्चालाचलमाहवे
तानभिद्रवतो नागान्सपक्षानिव पर्वतान्
विपाठक्षुरनाराचैर्धृष्टद्युम्नोऽप्यवीवृषत्
एकैकं दशभिष्षड्भिरष्टाभिरपि पार्षतः
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः
प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम्
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः
तान्नागानभिवर्षन्तो ज्यातलत्रविनादिताः
वीरनृत्यं प्रनृत्यन्तश्शूरतालप्रचोदितैः
नकुलस्सहदेवश्च द्रौपदेयाः प्रभद्रकाः
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि
हस्तैराक्षिप्य ममृदुः पद्भिस्तूर्णं मदोत्कटाः
बिभिदुश्च विषाणाग्रैस्समुत्क्षिप्य च चिक्षिपुः
विषाणभिन्नाश्चाप्यन्ये परिपेतुर्विभीषणाः
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत्
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः
नाराचेनाहनद्वक्षस्सात्यकिस्सोऽपतद्भुवि
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्
सहदेवः प्रसन्नाग्रैर्नाराचैःप्राहरत्त्रिभिः
विपताकं वियन्तारं विवर्मध्वजजीवितम्
तं कृत्वा द्विरदं भूयस्सहदेवोऽङ्गमभ्ययात्
सहदेवं तु नकुलो वारयित्वाऽङ्गमर्दयत्
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान्
नकुलस्तु ततो हृष्टस्त्रिधैकैकमथाच्छिनत्
अथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना
आचार्यपुत्रे सर्वेषां हस्तिशिक्षाविदा हते
अन्ये क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः
विमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः
मेखलोत्कलकालिङ्गा नैषधास्ताम्रलिप्तकाः
शरतोमरवर्षाणि प्रमुञ्चन्तो जिघांसवः
तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः
परिपेतुस्सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः
ततस्तदभवद्युद्धं रथिनां हस्तियोधिभिः
सृजतां शरवर्षाणि क्षिपतां तोमराणि च
नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च
विषाणाश्चापविद्धाश्च नाराचैर्हेमभूषणैः
तेषामष्टौ महानागांश्चतुष्षष्ट्या सुतेजनैः
नाराचैस्सहदेवस्तान्पातयामास सादिभिः
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम्
नाराचैरवधीन्नागान्नकुलः कुलनन्दनः
ततश्शैनेयपाञ्चालौ द्रौपदेयाः प्रभद्रकाः
शिखण्डी च महानागान्सिषिचुश्शरवृष्टिभिः
ते पाण्डुयोधाम्बुधरैश्शत्रुद्विरदपर्वताः
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाद्रयः
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः
द्रुतां सेनां च वर्षन्तो भिन्नरोधामिवापगाम्
तां ते संलोलयन्ति स्म द्विरदा नड्वलानिव
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः