सञ्जयः
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्
वाहयन्नेव तुरगान्गरुडानिलरंहसः
मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना
भगदत्तादनवमश्शिक्षया च बलेन च
एनं हत्वा निहन्तासि पुनस्संशप्तकानिति
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति
स मागधानां प्रवरोऽङ्कुशग्रहो महाबलश्शौर्यगणैस्समन्वितः
सपत्नसेनां प्रममाथ दारुणो महीं समग्रां बलवानिव ग्रहः
सुकल्पितं दानवनागसन्निभं महाभ्रनिर्ह्रादसमस्वनं रणे
समास्थितो नागवरं नरेश्वरो रथाश्वमातङ्गनरप्रमाथिनम्
स नागयन्तॄन्समरे महारथान्सपत्तिसङ्घांस्तुरगान्ससादिनः
द्विपांश्च बाणैर्निजघान वीर्यवान्समन्ततो घ्नन्निव कालचक्रवत्
नरांस्तु कांस्यायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह
व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनलान् यथा तथा
अथार्जुनो ज्यातलनेमिनिस्स्वने मृदङ्गभेरीबहुशङ्खनादिते
रथाश्वमातङ्गसहस्रनादिते रथोत्तमेनाभ्यपतद्द्विपोत्तमम्
ततोऽर्जुनं द्वादशभिश्शरोत्तमैर्जनार्दनं षोडशभिस्समार्पयत्
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत्
ततोऽस्य पार्थस्सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम्
पुनर्नियन्तॄन्सहसाऽथ गोप्तृभिस्ततस्स चुक्रोध गिरिव्रजेश्वरः
ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा
अतीत्य चुक्षोभयिषुर्जनार्दनं धनञ्जयं चापि जघान तोमरैः
अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः
क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैस्समार्पयत्
स पार्थबाणैस्तपनीयभूषणैस्समावृतः काञ्चनवर्मभृद्द्विपः
भृशं चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिर्द्रुमः
स वेदनार्तोऽम्बुदनिस्वनो नदन्भ्रमंश्चलन्प्रस्खलदातुरोऽद्रवत्
पपात रुग्णस्सनियन्तृकस्तथा यथा गिरिर्वज्रविघूर्णितः पुरा
हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना
हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं सहार्जुनम्
सतोमरैरर्ककरप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरेव चार्जुनम्
समर्पयित्वा विननाद चार्दयंस्ततोऽस्य बाहू निचकर्त पाण्डवः
क्षुरप्रकृत्तौ तु भृशं सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ
गजात्पतन्तौ युगपद्विरेजतुर्यथोरगौ पर्वतशृङ्गतो महीम्
अथार्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात्
स्वशोणितार्द्रं निपतद्रराज तद्दिवाकरोऽस्तादिव पश्चिमां दिशम्
अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैश्शरोत्तमैः
बिभेद पार्थस्स पपात नानदन्हिमाद्रिकूटं कुलिशाहतं यथा
ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवस्संयति सव्यसाचिनम्
तथा हतास्तेऽपि यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम्
गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे
परस्परं प्रस्खलिताः समाहता भृशं च तत्तद्बहुभाषिणो हताः
अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन्
पाण्डवसैनिकाः
अभैष्म यस्मान्मरणादिव प्रजास्स वीर दिष्ट्या निहतस्त्वया रिपुः
न चेत्परित्रास्यदिमाञ्जनान्भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितान्
तथाऽभविष्यद्द्विषतां प्रमोदनं यथा हतास्माकमिहारयस्त्वया
सञ्जयः
इतीव भूयश्च सुहृद्भिरीरिता निशम्य वाचस्सुमनास्तदाऽर्जुनः
यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः