सञ्जयः
वरप्रदानं कुन्त्यास्तु कर्णस्स्मृत्वा महारथः
वधप्राप्तं तु कौन्तेयं नावधीद्भरतर्षभ
एवमुक्त्वा ततः पार्थं विसृज्य च महारथः
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम्
ततोऽपायाद्द्रुतं राजा व्रीडन्निव जनेश्वरः
अपयातं च राजानमन्वयासिषुरच्युतम्
चेदिपाण्डवपाञ्चालास्सात्यकिश्च महारथः
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्
कुरुभिस्सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात्
शङ्खभेरीनिनादाश्च कार्मुकाणां च निस्स्वनाः
बभूवर्धार्तराष्ट्राणां सिंहनादरवैस्सह
युधिष्ठिरस्तु कौरव्यो रथमारुह्य मारिष
श्रुतकीर्तेर्महाराज दृष्टवान् कर्णविक्रमम्
काल्यमानं बलं दृष्ट्वा सूतपुत्रेण पाण्डवः
तान्योधानब्रवीत्क्रुद्धो निघ्नतैनान्सहस्रशः
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः
भीमसेनमुखास्सर्वे पुत्रास्ते प्रत्युपाद्रवन्
अभवत्तुमुलश्शब्दो योधानां तत्र भारत
रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान्
उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः
आगच्छत प्रहरत क्षिप्रं विपरिधावत
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा रणाजिरे
अभ्रच्छायेव तत्रासीच्छ्स्त्रवृष्टिभिरम्बरे
समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम्
विपताकध्वजच्छत्रा व्यश्वसूतयुधा रथाः
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः
शिखराणीव शैलानां वज्रभिन्नानि मारिष
सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले
छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः
सारोहास्तुरगाः पेतुर्हतवीरास्सहस्रशः
विप्रविद्धायुधाङ्गाश्च द्विरदा रथिभिर्हताः
प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घास्सहस्रशः
विशालायतताम्राक्षैः पद्मेन्दुप्रतिमाननैः
शिरोभिर्युद्धशौण्डानां युद्धशौण्डैस्तृता मही
यथा भुवि तथा व्योम्नि निस्स्वनं शुश्रुवुर्जनाः
विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिस्स्वनैः
हतानभिमुखान्वीरैश्शतशोऽथ सहस्रशः
आरोप्यारोप्य गच्छन्ति विमानैरप्सरोगणाः
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया
प्रहृष्टमनसश्शूराः क्षिप्रं जघ्नुः परस्परम्
रथिनो रथिभिस्सार्धं चित्रं युयुधुराहवे
पत्तयः पत्तिभिर्नागास्सह नागैर्हया हयैः
एवं प्रवृत्ते सङ्ग्रामे नरवाजिगजक्षये
सैन्येन रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान्
कचाकचं रणं ह्यासीद्दन्तादन्तं नखानखम्
मुष्टियुद्धं नियुद्धं च देहपापविनाशनम्
वर्तमाने तथा युद्धे जगतो रोमहर्षणे
नराश्वगजदेहेभ्यः प्रसृता लोहितापगा
नराश्वगजदेहान्स्तानुवाह पतितान्बहून्
नराश्वगजसम्बाधे गजाश्वनरयोधिनाम्
लोहितोदा महाघोरा नदी लोहितकर्दमा
नराश्वगजदेहान्वै वहन्ती भीरुभीषणा
तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः
नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे
ते तु लोहितदिग्धाङ्गा रक्तवर्माम्बरायुधाः
सस्नुस्तस्यां पपुश्चासृङ् मम्लुश्च भरतर्षभ
रथानश्वान्नरान्नागानायुधाभरणानि च
वर्माणि चाप्यपश्याम पतितानि सहस्रशः
खं द्यां भूमिं दिशश्चापि प्रायः पश्याम लोहिताः
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च
रूपेण चातिरक्तेन शब्देन च विसर्पता
विषादस्सुमहानासीत्प्रायस्सैन्यस्य मारिष
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव
भूयस्समाद्रवन्वीरास्सात्यकिप्रमुखा रथाः
तेषामापततां वेगमविषह्यं निरीक्ष्य वै
पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम्
तद्विदीर्णनराश्वेभं रथवाजिसमाकुलम्
विध्वस्तवर्मकवचं प्रविद्धायुधकार्मुकम्
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः
सिंहार्दितमिवारण्ये यथा गजकुलं तथा