सञ्जयः
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत
कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे
त्रासयित्वा महाराज कौरवाणामनीकिनीम्
व्यूह्य पार्थस्स्वकं सैन्यमतिष्ठद्भातृभिस्सह
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ
द्रवमाणं बलं दृष्ट्वा पौरुषेण न्यवारयत्
स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः
संयुद्ध्य सुचिरं कालं पाण्डवैस्सह भारत
लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत्
निवेश्य बलवद्घोरं क्षुत्पिपासाभयैर्युतम्
श्रमेण महता युक्तं तथा द्रोणवधेन च
दीनरूपा रणे कर्म कृत्वा घोरां च शर्वरीम्
निवेशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत्
कृत्वाऽपहारं सैन्यानां प्रविश्य शिबिरं स्वकम्
कुरवस्सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः
पर्यङ्केषु परार्ध्येषु वरास्तरणवत्सु च
उपविष्टेषु तेष्वेवं राजपुत्रेषु भारत
तत्र दुर्योधनो राजा साम्ना परमवल्गुना
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत
दुर्योधनः
मतं मतिमतां श्रेष्ठास्सर्वे प्रब्रूत मा चिरम्
एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः
सञ्जयः
एवमुक्ता नरेन्द्रेण नरसिंहा युयुत्सवः
चक्रुर्नानाविधाश्चेष्टास्सिंहासनगतास्तदा
इङ्गितानि निशम्यैषां प्राणान् युद्धे जुहूषताम्
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम्
आचार्यपुत्रो मेधावी वाक्यमर्थवदाददे
अश्वत्थामा
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः
उपायाः पण्डितैः प्रोक्तास्ते तु दैवं समाश्रिताः
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः
नीतिमन्तस्तथा युक्ता रक्ता दक्षाश्च ते हताः
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते
ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम्
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून्
एष ह्यतिबलश्शूरः कृतास्त्रो युद्धदुर्मदः
वैवस्वत इवासह्यश्शक्तो जेतुं रणे रिपून्
सञ्जयः
एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः
दुर्योधनो महाराज भृशं प्रीतमनास्तदा
आशां बलवतीं चक्रे कर्णं प्रति महारथम्
हते भीष्मे मृते द्रोणे कर्णो जेष्यति पाण्डवान्
तामेवमाशां हृदये कृत्वाऽश्वस्य च भारत
स्वमनश्च व्यवस्थाप्य बाहुवीर्यमुपाश्रितः
प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम्
दुर्योधनो युधां श्रेष्ठो राधेयमिदमब्रवीत्
दुर्योधनः
कर्ण जानामि ते वीर्यं सौहृदं च परं मयि
तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः
श्रुत्वा यथेष्टं कुरु वै वीर यत्तव रोचते
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः
भीष्मद्रोणौ त्वतिरथौ हतौ सेनापती मम
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये
मानितौ च मया वीरौ राधेय वचनात्तव
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे
रक्षितास्तात भीष्मेण दिवसानि दशैव तु
न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः
शिखण्डिनं पुरुस्कृत्य फल्गुनेन महारणे
हते तस्मिन्महेष्वासे शरतल्पगते पुनः
त्वयोक्तः पुरुषव्याघ्रो द्रोणो ह्यासीत्पुरस्सरः
तेनापि रक्षिताः पार्थाश्शिष्यत्वादिह संयुगे
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्
निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्
भवानेव च नश्शक्तो विजयाय न संशयः
पूर्वं मध्ये तु पश्चाच्च विहितं च स्वकं हितम्
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हति
अभिषेचय सैनान्ये स्वयमात्मानमात्मना
देवतानां यथा स्कन्दस्सेनानीः प्रभुरव्ययः
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै
जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथाः
द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम्
भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः
भविष्यन्ति सहामात्याः पाञ्चालाश्च सकेकयाः
यथा ह्यभ्युदितस्सूर्यः प्रतपन्स्वेन तेजसा
व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोहय
सञ्जयः
एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह
राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः
हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः
कर्णः
उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ
जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान्
सेनापतिर्भविष्यामि तवाहं नात्र संशयः
स्थिरो भव महाराज जितान्विद्धि च पाण्डवान्
सञ्जयः
एवमुक्तो महातेजास्तदा दुर्याधनो नृप
उत्तस्थे राजभिस्सार्धं देवैरिव शतक्रतुः
सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा
दुर्योधनमुखा राजन्राजानो विजयैषिणः
शातकुम्भमयैः कुम्भैर्ब्राह्मणैश्चाभिमन्त्रितैः
तोयपूर्णैर्विषाणैश्च द्वैपखड्गमहर्षभैः
मणिमुक्तामयैर्धान्यैः पुण्यैर्गन्धैस्तथौषधैः
औदुम्बरे समासीनमासने क्षौमसंवृते
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः
ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने
ततोऽभिषिक्तो राजेन्द्र गोभिर्निष्कैर्धनेन च
वाचयामास विप्रांश्च ऋग्भिस्तोत्रैस्समन्ततः
स व्यरोचत राधेयस्सूतमागधवन्दिभिः
स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः
ततः पुण्याहघोषेण वादित्रनिनदेन च
जयशब्देन शूराणां तुमुलस्सर्वतोऽभवत्
जयेत्यूचुर्नृपास्सर्वे राधेयं तत्र सङ्गताः
जय पार्थान्सगोविन्दान्सानुबन्धान्महाहवे
इति तं वन्दिनः प्राहुर्द्विजाश्च भरतर्षभ
वन्दिनः
जय पार्थान्सपाञ्चालान्राधेय विजयाय नः
उद्यन्निव यथाऽदित्यस्तमांस्युग्रैर्गभस्तिभिः
न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः
कृतघ्नास्सूर्यरश्मीनां ज्वलतामिव दर्शने
न च पार्थाससपाञ्चालाश्शक्तास्त्रातुं तवाग्रतः
आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः
सञ्जयः
स सत्कृतस्स्तूयमानस्सुहृद्गणवृतो रुषा
कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम्
कर्णः
दुर्योधनाद्य सगणं पाण्डूनां प्रवरैस्सह
फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम्
सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम्
पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यसि
नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम
सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा
सञ्जयः
अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः
अत्यरिच्यत रूपेण दिवाकर इवापरः
सैनापत्ये तु राधेयमभिषिच्य सुतस्तव
अमन्यत तदात्मानं कृतार्थं कालचोदितः
कर्णोऽपि राज्ञस्सम्प्राप्य सैनापत्यमरिन्दमः
योगमाज्ञापयामास सूर्यस्योदयनं प्रति
तव पुत्रैर्वृतः कर्णश्शुशुभे तत्र भारत
देवैरिव यथा स्कन्दस्सङ्ग्रामे तारकामये