धृतराष्ट्रः
मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय
अवशेषं न पश्यामि ककुदे मृदिते सति
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे
न च मृष्यामि राधेयं हतमाहवशोभिनम्
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतैश्शतैः
हतप्रवीरं सैन्यं मे यथा शंससि सञ्जय
अहतानपि मे शंस येऽत्र जीवन्ति केचन
एतेषु च हतेष्वद्य ये त्वया परिकीर्तिताः
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम
सञ्जयः
यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि ससङ्ग्रहाणि।
महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः
आचार्यवद्द्रोणसुतस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे
आनर्तवासी हृदिकात्मजोऽसौ महारथस्सत्ववतां वरिष्ठः
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्वुकामस्त्वदर्थे
आर्तायनिस्समरे दुष्प्रकम्प्यस्सेनाग्रणीः प्रथमस्तावकानाम्
स्वान् स्वस्रीयान्पाण्डवेयान्विसृज्य सत्यां वाचं स्वां चिकीर्षस्तरस्वी
तेजोवधं सूतपुत्रस्य सङ्ख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात्
दुराधर्षश्शक्रसमानवीर्यश्शल्यस्स्थितो योद्वुकामस्त्वदर्थे
शारद्वतो गौतमश्चापि राजन्महाबाहुर्बहुचित्रास्त्रयोधी
धनुश्चित्रं संवहन् भारसाहं व्यवस्थितो योद्वुकामस्त्वदर्थे
गान्धारराजस्ससुतश्च राजन्दुर्द्यूतदेवी कलहप्रियश्च
गान्धारमुख्यैर्यवनैश्च राजन्व्यवस्थितो योद्वुकामस्त्वदर्थे
महारथः केकयराजपुत्रस्सदश्वयुक्तं च पताकिनं च
रथाग्र्यमारुह्य कुरुप्रवीर व्यवस्थितो योद्वुकामस्त्वदर्थे
तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः
व्यवस्थितः कुरुराजो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे
दुर्योधनो नागकुलस्य मध्ये व्यवस्थितस्सह सैन्यैः प्रवीरैः
बिभ्रद्राजन् कवचं सूर्यभासं जाम्बूनदं चित्रकक्ष्यावनद्धम्
स राजमध्ये पुरुषप्रवीरो व्यवस्थितो योत्स्यमानस्त्वदर्थे
पद्मान्तराभोऽग्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः
तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजस्सत्यसेनश्च वीरः
व्यवस्थितश्चित्रसेनेन सार्धं हृष्टात्माना समरे योद्धकामः
ह्रीनिषेधो भारतराजपुत्रश्चित्रायुधश्श्रुतवर्मा जयश्च
शलश्च सत्यव्रतदुश्शलौ च व्यवस्थिताः बलिनो योद्धुकामाः
कैतव्यानामधिपश्शूरघाती रणेरणे शत्रुहा राजपुत्रः
पत्तीरथी नागहयप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे
वीरश्श्रुतायुश्च श्रुतायुधश्च चित्राङ्गदश्चित्रवर्मा च योधी
व्यवस्थिता यत्तसैन्या नराग्र्याः प्रहारिणो मानिनस्सत्यसन्धाः
कर्णात्मजस्सत्यसेनो महात्मा व्यवस्थितस्समरे योद्वुकामः
अथापरौ कर्णसुतौ वरार्हौ महाबलौ लघुहस्तौ नरेन्द्र
बले महत्युल्बणसत्ववीर्यौ व्यवस्थितौ योद्धुकामौ त्वदर्थे
एतैश्च मुख्यैरपरैश्च राजन्योधप्रवीरैरमितप्रभावैः
वृतो रणप्रेप्सुरमित्रसङ्घैर्व्यवस्थितः कुरुराजो जयाय
धृतराष्ट्रः
आख्याता जीवमाना ये परेभ्योऽन्ये यथायथम्
तान् हतानवगच्छामि व्यक्तमर्थोपपत्तितः
वैशम्पायनः
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः
हतप्रवीरभूयिष्ठं किञ्चिच्छेषं स्वकं बलम्
श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलचेतनः
मुह्यमानोऽब्रवीच्चैनं मुहूर्तं तिष्ठ सञ्जय
व्याकुलं मे मनस्सूत श्रुत्वैतन्महदप्रियम्
नष्टचित्तस्ततस्सोऽथ बभूव जगतीपतिः