वैशम्पायनः
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम्
शोकेनापहतस्सूतो विलपन्भृशदुःखितः
दृष्ट्वा तु निधनं घोरं सूतपुत्रस्य पाण्डवैः
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तम
अश्रुकण्ठो भृशं त्रस्तो राजानमुपजग्मिवान्
उपस्थाय च राजानं विनिश्वस्य च सूतजः
नातिहृष्टमना राजन्निदं वचनमब्रवीत्
सञ्जयः
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम्
चेदिकाशिकरूशानां मत्स्यानां सोमकैस्सह
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः
गोष्ठमध्ये ऋषभ इव गोव्रजैः परिवारितः
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान्
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशो दश
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत्
शोषणं सागराणां वा पतनं वा विवस्वतः
विशीर्णता यथा मेरोस्तथा कर्णस्य पातनम्
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः
राजानो राजपुत्राश्च शूराः परिघबाहवः
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः
वारणा निहतास्तत्र वाजिनश्च महाहवे
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः
परस्परमवेक्ष्यात्र परस्परकृतागसः
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम्
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम्
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा
चरितान्यहितान्येव तेषां ते फलमागतम्
हतो दुश्शासनो राजन्यथोक्तं पाण्डवेन तु
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्
वैशम्पायनः
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः
पृथिव्या दारणं यद्वत् तद्वत् कर्णस्य पातनम्
योधाश्च बहवो राजन् हतास्तत्र जयैषिणः
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम
स शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वतः
शोकार्णवे महाघोरे तथा पुप्लुविरे स्त्रियः
नेत्राणि वारिणाऽऽपूर्य सरितस्सागरं यथा
राजानं च समासाद्य गान्धारी भरतर्षभम्
निस्सञ्ज्ञा न्यपतद्भूमौ सर्वाण्यन्तःपुराणि च
ततस्तु सञ्जयो राजन्नाश्वासयत योषितः
मुह्यमानास्सुबहुशो मुञ्चन्तीर्वारि नेत्रजम्
आश्वासितास्स्त्रियस्तास्तु वेपमाना प्रदृश्य ताः
कदलीरिव वातेन धूयमानास्समन्ततः
राजानं विदुरश्चापि प्रज्ञाचक्षुर्नराधिपम्
आश्वासयत् सुशीतेन सिञ्चंस्तोयेन कौरवम्
स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः
उन्मत्त इव राजा वै तूष्णीमासीद्विशाम्पते
सम्प्रध्याय चिरं राजा विनिश्वस्य पुनः पुनः
दैवं च गर्हयामास बहु मेने च पाण्डवान्
निनिन्द चात्मनो बुद्धिं शकुनेस्सौबलस्य च
ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः
पुनर्गावल्गणिं सूतं पर्यपृच्छत् स सञ्जयम्
धृतराष्ट्रः
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया
वैशम्पायनः
कच्चिद्दुर्योधनस्सूत न गतो वै यमक्षयम्
ब्रूयास्सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम्
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय
सञ्जयः
हतो वैकर्तनो राजन्सहपुत्रैर्महारथैः
सोदर्यैश्च महेष्वासैस्सूतपुत्रैस्तनुत्यजैः
दुश्शासनश्च निहतः पाण्डवेन महात्मना
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे
वैशम्पायनः
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय
व्याकुलं मे मनस्तात मा तावत्किञ्चिदुच्यताम्
राजाऽपि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः