सञ्जयः-
अर्जुनस्य वचश्श्रुत्वा नोचुस्तत्र महारथाः
अप्रियं वा प्रियं वाऽपि महाराज धनञ्जयम्
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ
भीमः-
मुनिर्यथाऽरण्यगतो भाषसे धर्मसंहितम्
न्यस्तदण्डो यथा पार्थं ब्राह्मणस्संशितव्रतः
क्षतत्राता क्षताज्जीर्णः क्षन्तास्त्रिष्वथ साधुषु
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशश्श्रियः
स भवान्क्षत्रियगुणैर्युक्तस्सर्वैः कुलोद्वहः
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः
न चातिवर्तसे धर्मं वेलामिव महोदधिः
न पूजयेत्त्वा को ह्यत्र यत्त्रयोदशवार्षिकम्
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते
आनृशंस्ये च ते बुद्धिर्दिष्ट्या सततमच्युत
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः
वनं प्रव्राजिताश्च स्म वल्कलाजिनवाससः
अनर्हमाणास्तं भावं त्रयोदश समाः परैः
बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम्
तथा तन्मर्षयित्वा तु यथा ते उत्पथे स्थिताः
एतान्यमर्षस्थानानि मर्षितानि त्वयाऽघन
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम्
तमधर्ममपाकृष्टुमारब्धस्सहितस्त्वया
सानुबन्धान्हनिष्यामि क्षुद्रानेतान्सहस्रशः
त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम्
घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे
स्वधर्मं नेच्छसे ज्ञातुं वृथा वचनमेव ते
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि
वपन्व्रणे क्षारमिव शलाकां शत्रुकर्शन
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्
अधर्ममेनं विपुलं धार्मिकस्सन्न बुध्यसे
स त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि
यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि
स्वयमेवात्मनो दोषान्ब्रुवन्नद्य न लज्जसे
मम नागायुतं पार्थ बलं बाह्वोर्विधीयते
प्रवासयेयं च शरैस्सेन्द्रान्देवान्समागतान्
सराक्षसगणान्पार्थ सासुरोरगमानवान्
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान्
आविध्येयं गदां गुर्वीं भीमां काञ्चनमालिनीम्
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम
अथवा तिष्ठ बीभत्सो सह सर्वैर्नर्षभैः
अहमेनं गदापाणिर्जेष्याम्येको महाहवे
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः
सञ्जयः-
ततः पाञ्चालराजस्य सुतस्तं पार्थमथाब्रवीत्
धृष्टद्युम्नः-
बीभत्सो विप्रकर्माणि विहितानि मनीषिभिः
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ
षष्ठमध्ययनं कर्म तेषां कस्मिन्प्रतिष्ठितः
हतो द्रोणो मया यन्मां एवं पार्थ विगर्हसे
अपक्रान्तस्स्वधर्माच्च बाहुवीर्यमुपाश्रितः
अधर्मेण हतस्तस्मादस्त्रेण क्षुद्रकर्मकृत्
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्
प्रतिमायी निहन्याद्यो न युक्तं पार्थ तत्र किम्
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा
कुरुते भैरवं नादं तत्र किं मम हीयते
न चाद्भुतमिदं मन्ये यद्द्रौणिश्चात्र गर्जति
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन्
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्
यस्य कार्यमकार्यं वा युध्यतस्स्यात्समं रणे
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम
विशेषात्पितृहन्ता मे न स वध्यः कथं मया
योऽयं पापस्सुदुर्मेधा बान्धवान्युधि जघ्निवान्
तस्य विप्रब्रुववधे कथं पापं भवेन्मम
विधर्मिणं धर्मविदः प्रोक्तं तेषां विषोपमम्
जानन्धर्मार्थतत्त्वज्ञ किं वा पार्थ विगर्हसे
नृशंसस्स मयाऽऽक्रम्य रथ एव निपातितः
तन्माऽबिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे
कालानलसमे पार्थ ज्वलनार्कविषोपमे
भीमे द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान्
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरः
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया
निषादविषये क्षिप्तं जयद्रथशिरो यथा
अवधे ह्यपि शत्रूणां योऽधर्मश्शिष्यतेऽर्जुन
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा परैः
स शत्रुर्निहतस्सङ्ख्ये मया धर्मेण पाण्डव
यथा त्वया हतश्शूरो भगदत्तः पितुस्सखा
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे
नानृती पाण्डव ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन
न क्षत्रिय इति प्राहुर्यो न हन्ति रणाजिरे
पितरं वा गुरुं वाऽपि जिघांसुं पुत्रशिष्ययोः
जिह्मेन वाऽप्यजिह्मेन हन्यादेवाविचारयन्
इत्युक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे
तस्माच्छिष्येण निहतश्शत्रुर्मे ब्राह्मणब्रुवः
यः क्षत्रियसुतो हन्यात्पितरं वा गुरुं च वा
अनिष्टं क्षत्रियो हन्यात्स वै क्षत्रिय उच्यते
सशिष्यनिहतः पापो युध्यस्व विजयस्तव