सञ्जयः-
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्
चचाल पृथिवी चापि चुक्षुभे च महोदधिः
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः
शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्
देवदानवगन्धर्वास्त्रस्ता आसन्विशाम्पते
भयं तदभवत्तीव्रं दृष्ट्वा तद्व्याकुलं महत्
व्यथितास्सर्वराजानस्तदा ह्यासन्विचेतसः
ते दृष्ट्वा घोररूपं तद् द्रौणेरस्त्रं भयावहम्
धृतराष्ट्रः-
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
भृशं शोकाभितप्तेन पितुर्वधममृष्यता
कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय
सञ्जयः-
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत्
युधिष्ठिरः-
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे
नाशंसन्तो जयं युद्धे दीनात्मानो महारथाः
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा
केचिद्भ्रान्तै रथैस्तूर्णं निहतैः पार्ष्णियन्तृभिः
विपताकध्वजच्छत्रैः पार्थिवाश्शीर्णकूबरैः
भग्ननीडैराकुलाश्वैः प्रारुह्यान्ये विचेतसः
धीराः पादैर्हयान्केचित्त्वरयन्तस्स्वयं रथैः
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयार्दिताः
गजस्कन्धेषु संस्यूता नाराचैश्चाभिपीडिताः
शरार्तैर्विद्रुतैर्नागैर्द्रुताः केचिद्दिशो दश
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः
सञ्छिन्ना नेमिभिश्चान्ये मृदिताश्च परे द्विपैः
क्रोशन्तस्तात पुत्रेति पलायंश्चापरे भयात्
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्
जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि
पलायनपराश्चान्ये योधाश्शतसहस्रशः
धर्मपुत्रो महाराज धनञ्जयमथाब्रवीत्
अवस्थामीदृशीं प्राप्तं हते द्रोणे द्रुतं बलम्
युधिष्ठिरः-
अवस्थितं पुनर्दृष्ट्वा तव पुत्रस्य तद्बलम्
पुनरावर्तितं केन यदि जानासि शंस मे
हयानां ह्रेषतां शब्दः कुञ्जराणां च बृंहताम्
रथनेमिस्वनश्चात्र विमिश्रश्श्रूयते महान्
एताश्शब्दोर्यस्तीव्राः प्रवृत्ताः कुरुसागरे
मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि देवताः
य एष तुमुलश्शब्दश्श्रूयते रोमहर्षणः
सेन्द्रानप्येष लोकांस्त्रीन्व्यथयेदिति मे मतिः
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः
प्रहृष्टरोमकूपास्स्मस्संविग्नरथकुञ्जराः
धनञ्जय सुसन्त्रस्ताश्श्रुत्वा नादं सुभीषणम्
क एष कौरवान्दीनानवस्थाप्य महारथः
निवर्तयति युद्धाय मृधे देवेश्वरो यथा
अर्जुनः-
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः
धमन्ति कौरवाश्शङ्खान्यस्य वीर्यमुपाश्रिताः
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि
ह्रीमन्तं तं महाबाहुं मत्तमातङ्गगामिनम्
इन्द्रविष्णुसमं वीर्ये कोपेऽन्तकमिव स्थितम्
बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम्
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम्
यस्मिञ्जाते गवां द्रोणो ददौ दशशतं धनम्
ब्राह्मणेभ्यो महार्हेभ्यस्सोऽश्वत्थामैष गर्जति
जातमात्रेण वीरेण येनोच्चैश्श्रवसा इव
ह्रेषता कम्पिता भूमिर्लोकाश्चैव पृथग्विधाः
तच्छ्रुत्वाऽन्तर्हितं भूतं नाम तस्याकरोत्तदा
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव
यो ह्यनाथ इवाक्रम्य पार्षतेन हतो मृधे
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः
स हते तेन नस्सर्वान्क्षपयेदिति मे मतिः
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्
धर्मज्ञेन सता नाम सोऽधर्मस्सुमहान्कृतः
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्
आचार्य उक्तो भवता हतः कुञ्जर इत्युत
ततश्शस्त्रं समुत्सृज्य निर्ममो गतचेतनः
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः
शाश्वतं धर्ममुत्सृज्य गुरुश्शिष्येण घातितः
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम्
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रतः
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे
विक्रोशमाने हि मयि भृशमाचार्यगर्धिनि
अपाकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः
यदा गतं वयो भूयश्शिष्टमल्पतरं च नः
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान्
पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः
धृतराष्ट्रेण भीष्माय द्रोणाय च महात्मने
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः
सम्प्राप्य तादृशीं वृत्तिं सत्कृतस्सततं परैः
अब्रवीत्सततं पुत्रात्त्वामेवाभ्यधिकं गुरुः
अवेक्षमाणस्त्वां मां च मार्दवात् सततं गुरुः
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः
तस्य द्रोणस्य वृद्धस्य द्रोहो नित्योपकारिणः
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः
पुत्रान्दारान्पितॄन्भ्रातॄञ्जीवितं चैव वासविः
त्यजेत्सर्वं मयि प्रेम्णा जानात्येतद्धि मे गुरुः
स मया राज्यकामेन पात्यमानोऽप्युपेक्षितः
तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथामुनिम्
घातयित्वाऽद्य राज्यार्थं मृतं श्रेयो न जीवितम्