सञ्जयः-
तस्मिंस्तथा वर्तमाने गजाश्वरथसङ्क्षये
दुश्शासनो महाराज धृष्टद्युम्नमयोधयत्
स तु रुक्मरथासक्तो दुश्शासनशरार्दितः
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत्
क्षणेन स रथश्चास्य सध्वजस्सहसारथिः
नादृश्यत महाराज पार्षतस्य शरैश्चितः
दुश्शासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः
स तु दुश्शासनं बाणैर्विमुखीकृत्य पार्षतः
किरञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे
प्रत्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम्
सोदर्याणां त्रयश्चैव सर्वतः पर्यवारयन्
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्
सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः
अमर्षितास्सत्त्ववन्तः कृत्वा मरणमग्रतः
शुद्धात्मानश्शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः
शुद्धाभिजनकर्माणो मतिमन्तो जनाधिपाः
धर्मयुद्धमयुध्यन्त काङ्क्षन्तो गतिमुत्तमाम्
न तत्रासीदधर्मिष्ठमशास्त्रं युद्धमेव च
नात्र कर्णिकनालीको न लिप्तो न च बस्तकः
न सूची कपिशो नात्र न गवाक्षी गजास्थिकः
न चूली बलिशस्तत्र न यमी नापि पावकः
इषुरासीन्न सङ्क्लिष्टो न पूतिर्न च जिह्मगः
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन्
सुयुद्धेन पराँल्लोकानिच्छन्तः कीर्तिमेव च
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम्
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैस्सह
धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान्
यमाभ्यां वारितांस्तत्र शीघ्रास्त्रो द्रोणमभ्ययात्
शराचितास्तु ते वीरास्तयोः पुरुषसिंहयोः
समसज्जन्त चत्वारो वाताः पर्वतयोरिव
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथिनां रथसत्तमौ
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्
दुर्योधनो महाराज किरञ्छोणितभोजनान्
तं सात्यकिश्शीघ्रतरं पुनरेवाभ्यवर्तत
तौ परस्परमासाद्य वार्ष्णेयकुरुपुङ्गवौ
हसमानौ महावीर्यावभीतौ समसज्जताम्
बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ
अन्योन्यं प्रेक्षमाणौ च हर्षमाणौ पुनः पुनः
अथ दुर्योधनो राजा सात्यकिं समभाषत
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः
दुर्योधनः-
धिक् क्रोधं धिक्च वै लोभं धिङ्मोहं धिगमर्षितम्
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्
यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव
त्वं हि प्राणैः प्रियतरो ममाहं तव वै तथा
स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ
तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे
किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाऽद्य सात्वत
सञ्जयः-
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परलोकजित्
सात्यकिः-
नेयं सभा राजपुत्र नाचार्यनिवेशनम्
यत्र क्रीडितमस्माभिः पुरा राजन्समागतैः
दुर्योधनः-
क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः
सञ्जयः-
किन्तु नो विद्यते कृत्यं धनेन धनलिप्सवः
यत्र युध्यामहे सर्वे धनलोभात्समागताः
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्
सात्यकिः-
एवं युक्तं यदा क्षात्रं युध्यते ह गुरूनपि
यदि तेऽहं प्रियो राजञ्जहि मां माचिरं कृथाः
त्वत्कृते सुकृतांल्लोकानिच्छेयं भरतर्षभ
या ते शक्तिर्बलं यच्च तत्क्षिप्रं मम दर्शय
नेच्छाम्येवमहं द्रष्टुं मित्राणां व्यसनं महत्
सञ्जयः-
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः
अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते
तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः
शरैश्चावाकिरद्राजञ्छैनेयं तनयस्तव
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः
ततः पूर्णायतोत्सृष्टैस्सात्वतं युद्धदुर्मदम्
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिश्शरैः
तं सात्यकिः प्रत्यविध्यत्तथैवावपिनं शरैः
दुर्योधनस्ततः क्रुद्धो माधवं नवभिश्शरैः
पञ्चाशता पुनश्चान्यैस्त्रिंशता दशभिश्च सः
तस्य सन्दधतश्चेषून्संहितेषुं च कार्मुकम्
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत्
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे
दुर्योधनो महाराज दाशार्हशरपीडितः
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्
विसृजन्निषुजालानि युयुधानरथं प्रति
तथैव सात्यकिर्बाणैर्दुर्योधनरथं प्रति
सततं व्यसृजन्राजंस्तत्सङ्कुलमवर्तत
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु
अग्नेरिव महाकक्षे शब्दस्समभवन्महान्
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम्
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव
न तु तं मर्षयामास भीमसेनो महाबलः
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून्
तस्य कर्णश्शरैर्बाणान्प्रतिहन्य हसन्निव
धनुश्शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः
भीमसेनस्तु सङ्क्रुद्धो गदामादाय वीर्यवान्
रथं धनुश्च सूतं च सम्ममर्दाहवे रिपोः
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे
सङ्कुले वर्तमाने तु राजन्धर्मसुतोऽब्रवीत्
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च नरर्षभान्
युधिष्ठिरः-
ये नः प्राणाश्शिरो ये वै ये नो योधाः महान्तपाः
सर्वे ते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः
किं तिष्ठत यथा मूढास्सर्वे विगतचेतसः
तत्र गच्छत यत्रैते युध्यन्ते मामका हताः
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः
जयन्तो वध्यमानान वा गतिमिष्टां गमिष्यथ
जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणैः
हता वा देवता भूत्वा लोकान्प्राप्स्यथ पुष्कलान्
सञ्जयः-
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिश्शरैः
भीमसेनपुरोगाश्चाप्येकतश्च न्यवारयन्
आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम्
भीमयमाः-
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद
ततस्त्वेनं हनिष्यन्ति पाञ्चाला हतरक्षिणम्
सञ्जयः-
कौरवेयांस्ततः पार्थस्सहसा समुपाद्रवत्
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्