अर्जुनः-
कथमस्मद्धितार्थं ते कैश्चोपायैर्जनार्दन
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः
श्रीभगवान्-
जरासन्धश्चेदिराजो नैषादिश्च महाबलः
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः
दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान्
तेऽस्माभिर्नित्यसङ्क्रुद्धास्संश्रयेयुश्च कौरवान्
ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव
सूतपुत्रो जरासन्धश्चेदिराजनिषादजौ
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम्
योगैरभिहतास्तैस्तैस्तन्मे शृणु धनञ्जय
अजय्या हि विना योगं मृधे ते दैवतैरपि
एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम्
योधयेत्समरे तात लोकपालाभिपालिताम्
जरासन्धो हि रुषितो रौक्मिणेयप्रधर्षितः
अस्मद्वधार्थं चिक्षेप गदां वै लोहितां मुखे
सीमन्तमिव कुर्वाणा नभसः पावकप्रभा
व्यदृश्यत पतन्ती सा शक्रमुक्ता यथाऽशनिः
तामापतन्तीं दृष्ट्वैव गदां रुक्मिणिनन्दनः
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि
दारयन्ती धरां देवीं कम्पयन्ती च पर्वतान्
तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा
सन्दयामास तं जातं जरासन्धमरिन्दमम्
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्
तया स सन्धितो यस्माज्जरासन्धस्ततस्स्मृतः
सा तु भूमिगता पार्थ हता ससुतबान्धवा
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी
विनाभूतस्स गदया जरासन्धो महामृधे
निहतो भीमसेनेन पश्यतस्ते धनञ्जय
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान्
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम
त्वद्धितार्थं च नैषादिरङ्गुष्ठाभ्यां वियोजितः
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः
स हि बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः
अासीदेको वनचरो बभौ राम इवापरः
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्
किमु मानुषमात्रेण शक्यस्स्यात्प्रतिवीक्षितुम्
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्
त्वद्धितार्थं तु समरे हतस्सङ्ग्राममूर्धनि
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव
स चाप्यशक्यस्सङ्ग्रामे जेतुं सर्वसुरासुरैः
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्
त्वद्धितार्थं नरव्याघ्र लोकानां हितकाम्यया
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन पातितः
यदि ह्येनं नाहनिष्यत्कर्णश्शक्त्या महामृधे
मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः
धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः
व्यंसिता चाप्युपायेन शक्रदत्ता मयाऽनघ
ये हि धर्मविलोप्तारो वध्यास्ते मम पाण्डव
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममयोद्यता
ब्रह्म सत्यं दमश्शौचं धर्मो ह्रीश्श्रीर्धृतिः क्षमा
यत्र तत्रारमे नित्यमहं सत्येन ते शपे
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि
सुयोधनं चापि रणे हनिष्यति वृकोदरः
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव
दहत्येष च वस्सैन्यं द्रोणः प्रहरतां वरः