सञ्जयः-
निहत्यालायुधं वीरः प्रहृष्टात्मा घटोत्कचः
ननाद विविधान्नादान्वाहिन्याः प्रमुखे तव
तस्य तं तुमुलं शब्दं श्रुत्वा हृदयकम्पनम्
तावकानां महाराज भयमासीत्सुदारुणम्
अलायुधविषक्तं तु भैमसेनिं महाबलम्
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत्
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः
ततः परमनाराचैर्युधामन्यूत्तमौजसौ
सात्यकिं च रथोदारं कम्पयमास मार्गणैः
तेषामप्यस्यतां तत्र सर्वेषां सव्यदक्षिणम्
मण्डलान्येव चापेषु व्यदृश्यन्त जनाधिप
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह
मेघानामिव घर्मान्ते बभूव तुमुलो निशि
ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तटिन्मण्डलकेतुशृङ्गः
शरौघवाताकुलवृष्टिमांश्च सङ्ग्राममेघस्स बभूव राजन्
तदद्भुतं शैल इवाप्रकम्प्यो वर्षन्महाशैलसमानसारः
विध्वंसयामास रणे नरेन्द्र वैकर्तनश्शत्रुगणावमर्दी
ततोऽतुलैर्वज्रनिपातकल्पैश्शितैश्शरैः काञ्चनचित्रपुङ्खैः
शत्रून्व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते
सञ्छिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैस्स्वर्दितभिन्नदेहाः
केचिद्विसूता विहयाश्च केचिद्वैकर्तनेनाशु कृता बभूवुः
अविन्दमानास्त्वथ शर्म सङ्ख्ये यौधिष्ठिरं तद्बलमन्वगच्छन्
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे
आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंह इवोन्ननाद
वैकर्तनं कर्णमुपेत्य सोऽपि विव्याध वज्रप्रतिमैः पृषत्कैः
तौ कर्णिनाराचशिलीमुखैश्च सभल्लदण्डासनवत्सदन्तैः
वराहकर्णैस्सविपाठशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम्
तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिस्समरे रराज
सुवर्णपुङ्खज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव प्रजाभिः
समाहितावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः
तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम्
अतीव तच्चित्रमतुल्यरूपं बभूव युद्धं रविभीमसून्वोः
समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रसक्तम्
घटोत्कचं यदा कर्णो न विशेषयते नृप
ततः प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः
तेनास्त्रेण हयान् पूर्वं जघ्ने कर्णोऽथ राक्षसः
सारथिश्चापि हैडिम्बः क्षिप्रमन्तरधीयत
धृतराष्ट्रः-
तस्मिन्नन्तर्हिते तूर्णं कूटयोधिनि राक्षसे
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय
सञ्जयः-
अन्तर्हितं राक्षसेन्द्रं विदित्वासम्प्राक्रोशन्कुरवः सर्व एव
कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः
ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशो प्रावृणोद्बाणजालैः
न वै किञ्चिद्व्यावृतं तत्र भूतं तमोभूते सायकैरन्तरिक्षे
नैवाददानो न च सन्दधानो न चेषुधी स्पृशमानः कराग्रैः
अदृश्यद्वै लाघवात्सूतपुत्रस्सर्वं बाणैश्छादयानोऽन्तरिक्षम्
ततो मायां विहितामन्तरिक्षे मेघावलीमञ्जनचूर्णवर्णाम्
अपश्याम लोहिताभ्रप्रकाशां प्रदीप्यन्तीमग्निशिखामिवोग्राम्
ततस्तस्यां विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र
घोषश्चापि प्रादुरासीत्सुघोरस्सहस्रस्येवोन्नदतो दुन्दुभीनाम्
ततश्शराः प्रापतन्नुग्ररूपाश्शक्त्यः प्रासा मुसलान्यायुधानि
परश्वथास्तैलधौताश्च खड्गाः प्रदीप्ताग्रा पट्टसास्तोमराश्च
मयूखिनः परिघा लोहबद्धा गदाश्चित्राश्शितधाराश्च शूलाः
गुर्व्यो गदा हेमपट्टावनद्धाश्शतघ्न्यश्च प्रादुरासन्समन्तात्
महाशिलाश्चापतंस्तत्रतत्र सहस्रशक्राशनयस्सवज्राः
चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि
तां शक्तिपाषाणपरश्वथानां प्रासासिवज्राशनिमुद्गराणाम्
वृष्टिं विशालां पतितां ज्वलन्तीं कर्णश्शरौघैर्न शशाक हन्तुम्
शराहतानां पततां हयानां वज्राहतानां च महागजानाम्
शिलाहतानां च महारथानां महान्निनादः पततां बभूव
सुभीमनानाविधशस्त्रपातैर्घटोत्कचेनाभिहतं समन्तात्
दौर्योधनं वै बलमार्तरूपमावर्तमानं ददृशे भृशं तत्
हाहाकृतं तत्परिवर्तमानं संलीयमानं च विषण्णरूपम्
ते त्वार्यभावाः पुरुषेन्द्रयोधाः पराङ्मुखा न बभूवुस्तदानीम्
तां राक्षसीं घोरतमां सुभीमां वृष्टिं महाशस्त्रमयीं पतन्तीम्
दृष्ट्वा बलौघांश्च निपात्यमानान्महद्भयं तव पुत्रान्विवेश
शिवाश्च वैश्वानरदीप्तजिह्वास्सुभीमनादाश्शतशो नदन्तीः
रक्षोगणान्नर्दतश्चापि वीक्ष्य नरेन्द्र योधा व्यथिता बभूवुः
ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा विभीषणाश्शैलनिकाशकायाः
नभोगताश्शक्तिविषक्तहस्ताससृजन्ति मेघा इव शस्त्रवृष्टिम्
तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीर्घैः
वज्रैः पिनाकैरशनिप्रहारैश्चक्रैशतघ्न्युन्मथिताश्च पेतुः
तथा मुसुण्ठ्यश्च हुलाश्शतघ्न्यस्स्थूणाश्च कार्ष्णायसपट्टनद्धाः
अवाकिरंस्ते तव पुत्रसनां तथा रौद्रं कश्मलं प्रादुरासीत्
विकीर्णान्त्रा विकृतैरुत्तमाङ्गैस्सम्भग्नाङ्गाश्शेते तत्र शूराः
छिन्ना हयाः कुञ्जराश्चापि भग्ना न मुच्यन्ते याचमानास्सुभीताः
ते वै भग्नास्सहसा व्यद्रवन्त प्राक्रोशन्तः कुरवस्सर्व एव
पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे
तस्मिन्घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे
तथा तेषां भज्यतां भारतानां अस्मद्द्वीपस्तत्र कश्चिद्बभूव
तस्मिन्क्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम्
अनीकानां प्रविभागप्रणाशे न ज्ञायन्ते कुरवो नेतरे च
निर्मर्यादे विद्रवे घोररूपे सर्वा दिशस्सम्पतन्ति स्म शूराः
तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं स्मैकं तत्र राजन्नपश्यम्
ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन्राक्षसस्य
ह्रीमान्कुर्वन्दुष्करमार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः
ततो भीतास्समुदैक्षन्त कर्णं राजन्सर्वे सैनिका बान्धवाश्च
असम्मोहं पूजयन्तोऽस्य सङ्ख्ये नापश्यन्वै विजयं राक्षसस्य
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान
ते जानुभिर्जगतीमन्वपद्यन्गतासवो निर्दशनाक्षिजिह्वाः
ततो हताश्वादवरुह्य वाहादन्तर्मदः कुरुषु प्राद्रवत्सु
दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम्
ततोऽब्रुवन्कुरवस्सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम्
कुरवः-
शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः
करिष्यतः किञ्च तौ भीमपार्थौ तपन्तमेनं जहि राक्षसेन्द्रम्
यो नस्सङ्ग्रामाद्घोररूपाद्विमुच्येत्स तान्पार्थान्योत्स्यते संयुगेषु
तस्मादेनं राक्षसं घोररूपं शक्त्या जहि शक्त्या दत्तया वासवेन
मा कौरवास्सर्व एवेन्द्रकल्पा रात्रौ नश्येरन्कर्ण एते सयोधाः
सञ्जयः-
स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजन्वध्यमानं बलं च
महच्च श्रुत्वा निनदं कौरवाणां मतिं दधे शक्तिमोक्षाय कर्णः
स वै क्रुद्धस्सिंह इवाभिनर्दन्नामर्षयत्प्रतियान्तं रणे तम्
शक्तिं श्रेष्ठां वर्मणाऽऽदाय राजन्समाददे तस्य वधं चिकीर्षन्
याऽसौ राजन्निहिता वर्षपूगान्वधायाजौ सत्कृता पाण्डवस्य
यां वै प्रादात्सूतपुत्राय शक्रश्शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय
तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव रात्रिम्
मृत्योस्स्वसारं ज्वलितामिवोग्रां वैकर्तनः प्राहिणोद्राक्षसस्य
तामुत्तमां परकायावहन्त्रीं दृष्ट्वा सौतेर्बाहुसंस्थां तपन्तीम्
भीतं रक्षो विप्रदुद्राव राजन्कृत्वाऽऽत्मानं विन्ध्यपादप्रमाणम्
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र
ववुर्वातास्तुमुलाश्चापि राजन्सनिर्घाता चाशनिर्गां जगाम
सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य
ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविविशन्ती
युद्ध्वा चित्रं विविधैश्शस्त्रपूगैर्दिव्यैर्वीरो मानुषै राक्षसैश्च
नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितश्शक्रशक्त्या
इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय
तस्मिन्काले शक्तिनिर्भिन्नवक्षा बभौ राजञ्शैलमेघप्रकाशः
ततोऽन्तरिक्षादपतद्गतासुस्स राक्षसेन्द्रोऽपि विभिन्नदेहः
अवाक्शिरास्स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम्
स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात
हतोऽप्येवं तव सैन्येष्वनीकमपोथयत्कौरवान्भीषयाणः
ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यश्शङ्खा मुरवा ह्यानकाश्च
दग्ध्वा मायां निहतं राक्षसेन्द्रं दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः
ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः
अन्वारूढस्तव पुत्रं रथस्थं हृष्टश्चासौ प्राविशत्स्वं स सैन्यम्