सञ्जयः-
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिश्शरैः
पुनश्च षड्भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः
मुमोच शरवर्षाणि विचित्राणि बहूनि च
वध्यमानो महाराज सूतपुत्रेण पाण्डवः
न विव्यथे भीमसेनो भिद्यमान इवाचलः
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा
स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः
पुनरस्य त्वरन्भीमो नाराचान्दश भारत
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान्
ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः
ललाटस्थैस्तु तैर्बाणैस्सूतपुत्रो व्यरोचत
नीलोत्पलमयीं मालां धारयन्वै पुरा यथा
सोऽतिविद्धो भृशं क्रुद्धः पाण्डवेन तरस्विना
रथकूबरमालम्ब्य न्यमीलयत लोचने
स मुहूर्तात्ततः कर्णो लब्ध्वा सञ्ज्ञां परन्तपः
रुधिरोक्षितसर्वाङ्गो रोषमाहारयत्परम्
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
वेगं चक्रे महावेगो भीमसेनरथं प्रति
तस्मै कर्णश्शतं राजञ्शराणां गार्ध्रवाससाम्
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
समरे तमनादृत्य तस्य वीर्यमचिन्तयन्
ततः कर्णो महाराज पाण्डवं नवभिश्शरैः
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तप
समरे नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ
शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ
जीमूताविव चान्योन्यं प्रववर्षतुराहवे
तलशब्दरवैश्चैव त्रासयेतां परस्परम्
शरजालैश्च विविधैश्छादयामासतुर्मृधे
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ
ततो भीमो महाराज राधेयस्य महात्मनः
क्षुरप्रेण धनुश्छित्त्वा तं च विव्याध पत्रिणा
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः
अन्यत्कार्मुकमादाय भारघ्नं वेगवत्तरम्
दृष्ट्वा स कुरुसौवीरसिन्धूनां च जनक्षयम्
भीमं विव्याध कर्णस्तु बलवद्भिश्शितैश्शरैः
स वर्मध्वजशस्त्रैश्च पतितैस्संवृतां महीम्
रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः
हस्त्यश्वनरदेहांश्च गतासून्वीक्ष्य सर्वतः
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत
स विष्फार्य महच्चापं कार्तस्वरविभूषितम्
भीमं प्रैक्षत राधेयो राजन् घोरेण चक्षुषा
ततः क्रुद्धश्शरानस्यन्सूतपुत्रो व्यराजत
मध्यन्न्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः
मरीचिविकचस्येव राजन्नंशुमतो वपुः
आसीदातिरथेर्घोरं वपुश्शरशताचितम्
कराभ्यामाददानस्य सन्दधानस्य सायकान्
विकर्षतो मुञ्चतो वा नान्तरं ददृशुर्जनाः
अग्निचक्रोपमं घोरं मण्डलीकृतकार्मुकम्
कर्णस्यासीन्महाराज सव्यं दक्षिणमस्यतः
स्वर्णपुङ्खास्सुनिशिताः कर्णचापच्युताश्शराः
प्राच्छादयन्महाराज दिशस्सूर्य इवांशुभिः
ततः कनकपुङ्खानां शराणां नतपर्वणाम्
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः
शरासनादातिरथेः प्रभवन्ति स्म सायकाः
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे
गृध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिश्शरान्
ते तु चापबलोद्धूताश्शातकुम्भविभूषिताः
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति
ते व्योम्नि रुक्मविकृता व्यराजन्त सहस्रशः
शलभानामिव व्राताश्शराः कर्णसमीरिताः
चापादातिरथेर्मुक्ताः प्रभवन्ति स्म सायकाः
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः
पर्वतं वारिधाराभिच्छादयन्निव तोयदः
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम्
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिस्सह
तां समुद्रादिवोद्धूतां शरवृष्टिं समुत्थिताम्
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्
विकृष्टं मण्डलीभूतं शक्रायुधमिवापरम्
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः
गगने रचिता माला काञ्चनीव व्यराजत
ततो व्योम्नि विषक्तानि शरजालानि मारिष
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः
स भीमं छादयन्बाणैस्सूतपुत्रः पृथग्विधैः
उपारोहदनादृत्य तस्य वीर्यं महात्मनः
तयोर्विसृजतोस्तत्र शरवर्षाणि मारिष
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्
तस्मै कर्णश्शितान्बाणान्कर्मारपरिमार्जितान्
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः
तस्य तान्याददे कर्णस्सर्वाण्यस्त्राण्यभीतवत्
कुर्वतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया
तस्येषुधी धनुर्ज्यां च बाणैस्सन्नतपर्वभिः
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्
अथ चाश्वान्पुनर्विध्वा त्रिभिर्विव्याध सारथिम्
अवप्लुत्य रथात्सूतो युधामन्यो रथं ययौ
उत्स्मयन्निव भीमस्य युध्यमानस्य मारिष
ध्वजं चिच्छेद राधेयः पताकां च न्यपातयत्
स विधन्वा महाराज रथशक्तिं परामृशत्
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति
तामातिरथिरायत्तः शक्तिं हेमपरिष्कृताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिश्शरैः
साऽपतद्दशधा भूमौ कर्णस्य निशितैश्शरैः
अस्यतस्सूतपुत्रस्य मित्रार्थे चित्रयोधिनः
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्
खड्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा
चर्मास्य सहसा कर्णो व्यधमत्प्रहसन्निव
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति
स धनुस्सूतपुत्रस्य छित्त्वा मौर्वीं च संशितः
अपतद्भुवि निस्त्रिंशश्च्युतस्सर्प इवाम्बरात्
ततः प्रहस्यातिरथिरन्यदादाय कार्मुकम्
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्
स भीमसेनः कुपितो दृढवाक्सत्यविक्रमः
वैहायसमनुप्राप्य कर्णस्य रथमाविशत्
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत्
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्
ध्वजमस्य समारुज्य तस्थौ स धरणीतले
तत्तस्य कुरवस्सर्वे चारणाश्चाभ्यपूजयन्
यदि येष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम्
स च्छिन्नधन्वा विरथस्स्वधर्ममनुपालयन्
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः
तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात्
संरम्भात्पाण्डवं युद्धे युद्धाय समुपस्थितम्
तौ समेतौ महारङ्गे स्पर्धमानौ महारथौ
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः
अमृष्यमाणयोस्सङ्ख्ये शक्रशम्बरयोरिव
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः
दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान्
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह
गजप्रवरमध्यस्थो रथमार्गं विहत्य च
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत
स व्यवस्थानमाकाङ्क्षन्धनञ्जयशरैर्हतम्
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः
हस्त्यङ्गान्यथ कर्णाय व्यसृजत्पाण्डवो नदन्
चक्राण्यश्वांस्तथा नागान्यद्यत्पश्यति भूतले
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैश्शरैः
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचस्स्मरन्
धनुषोग्रेण तं कर्णस्त्वभिद्रुत्य परामृशन्
उत्स्मयन्निव राधेयो वाक्यं चेदमुवाच ह।
पुनः पुनस्तूबरक मूढ औदरिकेति च
कर्णः-
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर
यत्र भोज्यं बहुविधं पेयं भक्ष्यं च पाण्डव
तत्र त्वं दुर्मते योग्यो न युद्धस्य कदाचन
मुनिर्भूत्वाऽथवा भीम फलान्यश्नन्सुदुर्मते
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः
फलमूलाशने युक्तस्त्वं तथाऽतिथिभोजने
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर
मूलपुष्पफलाहारो व्रतेषु नियमेषु च
उचितस्त्वं वने भीम न त्वं युद्धविशारदः
सूदं त्वामहमाजाने मात्स्ये प्रेष्यककारकम्
त्वं न युद्धोचितस्तात वनवासरतिर्भव
क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर
सूदान्भृत्यजनान्दासांस्तान्गृहे त्वरयन्भृशम्
योग्यस्त्वं बाधितुं क्रोधाद्भोजनार्थे वृकोदर
सञ्जयः-
एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम्
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः
प्रहसंश्च पुनर्वाक्यं भीममाह वचस्तदा
कर्णः-
योद्धव्यं तु त्वयाऽन्यत्र न योद्धव्यं च मादृशैः
मादृशैर्युध्यमानानामेतच्चान्यच्च दृश्यते
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक
सञ्जयः-
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत्
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः
तं ब्रुवाणं तु भीमस्तु काङ्क्षन्भीमपराक्रमः
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम्
तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी
श्रीभगवान्-
ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम्
सञ्जयः-
एवमुक्तस्तदा पार्थः केशवेन महात्मना
भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः
ततः पार्थभुजोत्सृष्टाश्शराः कनकभूषणाः
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्
स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैश्शरैः
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः
स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः
कर्णो भीमादपायासीद्रथेन महता द्रुतम्
भीमोऽपि सात्यकेर्यानं समारुह्य पुरुषर्षभः
अभ्ययात्पाण्डवस्सङ्ख्ये भ्रातरं सव्यसाचिनम्
ततस्संसाधयन्कर्णं त्वरमाणो धनञ्जयः
नाराचं क्रोधताम्राक्षः प्रेषयामास निश्वसन्
स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम्
नाराचोऽभ्यपतत्तूर्णं कर्णं गाण्डीवचोदितः
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथम्
ततो द्रौणिं चतुष्षष्ट्या विव्याध कुपितोऽर्जुनः
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत्
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम्
तूर्णं तत्राविशद्द्रौणिर्धनञ्जयशराहतः
ततस्सुवर्णपृष्ठानां चापानां कूजतां रणे
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली
धनञ्जयस्तथायान्तं पृष्ठतो द्रौणिमभ्यगात्
नातिदीर्घमिवाध्वानं शरैस्सन्त्रासयन्बलम्
विदार्य देहान्नाराचैर्नरवारणवाजिनाम्
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्
पाकशासनिरायत्तः पार्थस्तु निजघान ह