धृतराष्ट्रः-
किं तस्यां मम सेनायां नासन्केचिन्महारथाः
ये तथा सात्यकिं यान्तं नाघ्नन्नावारयंस्तदा
एको हि समरे कर्म कृतवान्रोमहर्षणम्
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव
अथ वा शून्यमेवासीद्येन यातस्स सात्यकिः
एकोऽपि बहुधा सेना विमृद्नन्पुरुषर्षभः
कथं च युध्यमानानामतिक्रान्तो महात्मनाम्
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय
सञ्जय उवाच
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत्
आहूतेषु समूहेषु तव सैन्यस्य मानद
नास्ति लोके समः कश्चित्समूह इति मे मतिः
तत्र देवास्त्वभाषन्त चारणाश्च समागताः
देवचारणाः-
एतदन्तास्समूहा वै भविष्यन्ति महीतले
न च वै तादृशः कश्चिद्व्यूह आसीद्विशाम्पते
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत्
उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः
सञ्जयः-
इति तत्र जनास्स्माहुर्दृष्ट्वा तां जनसंसदम्
चण्डवातभिपन्नानां समुद्राणामिव स्वनः
एवमासीद्बलौघानामन्योन्यमभिधावताम्
तावकानां तदा ह्यासन् प्रयुतान्यर्बुदानि च
तथैव राजन्पाण्डूनां सहस्राणि सहस्रशः
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्
तत्रासीत्तुमुलश्शब्दस्सुमहान्रोमहर्षणः
पाण्डवानां कुरूणां च गर्जतामितरेतरम्
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः
अथाक्रन्दन्भीमसेनो धृष्टद्युम्नश्च पार्षतः
नकुलस्सहदेवश्च धर्मराजश्च पाण्डवः
आगच्छत प्रहरत बलवत्परिधावत
प्रविष्टौ कुरुसेनां तु वीरौ माधवपाण्डवौ
यथा सुखेन गच्छेतां जयद्रथवधं प्रति
तथाऽऽशु कुरुत क्षिप्रमिति सैन्यान्यचोदयन्
तयोरभावे कुरवः कृतार्थास्स्युर्वयं जिताः
यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्
क्षोभयध्वं महावेगाः पवनस्सागरं यथा
भीमसेनेन ते राजन्पाञ्चाल्येन प्रचोदिताः
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान्
इच्छन्तो निधनं युद्धे शस्त्रेणोत्तमतेजसः
स्वर्गाच्च मित्रकार्याच्च नाभ्यरक्षन्त जीवितम्
तथैव तावका राजन्प्रार्थयन्तो महद्यशः
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये
हत्वा सैन्यानि सर्वाणि प्रायात्सात्यकिरर्जुनम्
कवचानां प्रभास्तत्र सूर्यरश्मिविमिश्रिताः
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव
ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन्
तथा तव महत्सैन्यं तद्व्यरोचत तापयन्
सम्प्रहृष्टस्स सहसा तव सैन्यार्णवं प्रभो
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः
पाण्डवस्य महाबाहो तावकानां च दारुणः
रुद्रस्याक्रीडसङ्काशस्संहारस्सर्वदेहिनाम्
ततश्शब्दो महानासीत्प्रायाद्यत्र धनञ्जयः
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम्
मध्ये भारतसैन्यस्य माधवस्य महारणे
द्रोणस्यापि परैस्सार्धं व्यूहद्वारे सुदारुणम्
एवमेव क्षयो वृत्तः पृथिव्यां पृथिवीपते
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे
तथा प्रवर्तमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज विजगाहे द्विषद्बलम्
स सन्निपातस्तुमुलस्तेषां तस्य च भारत
अभवत्सर्वसैन्यानां महानकरुणोदयः
धृतराष्ट्रः-
तथा गतेषु सैन्येषु तथा कृच्छ्रगतस्स्वयम्
कच्चिद्दुर्योधनस्सूत नाकार्षीत्पृष्ठतो रणम्
एकस्य च बहूनां च सन्निपातो महाहवे
विशेषतस्तु नरपतेर्विषमः प्रतिभाति मे
सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः
सञ्जयः-
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत
एकस्य च बहूनां च शृणु त्वं गदतो मम
दुर्योधनेन सहसा पाण्डवी पृतना रणे
नलिनी द्विरदेनेव समन्ताद्विप्रतिलोलिता
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण मारिष
भीमसेनपुरोगास्तं पाञ्चालास्समुपाद्रवन्
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिश्शतेन च शिखण्डिनम्
धृष्टद्युम्नं च विंशत्या धर्मराजं च पञ्चभिः
केकयान्दशभिः पञ्च द्रौपदेयांस्त्रिभिस्त्रिभिः
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्त्रबलेन च
तस्य तान्निघ्नतश्शत्रून्हेमपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवज्येष्ठस्त्रिधा चिच्छेद मारिष
विव्याध चैनं बहुधा सम्यगस्तैश्शितैश्शरैः
मर्माण्याशु तदासाद्य ते भग्नाः क्षितिमाविशन्
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम्
यथा वृत्रवधे देवा मुदा शक्रं महर्षयः
अथ दुर्योधनो राजा दृढमादाय कार्मुकम्
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्
तमेवं वादिनं दृष्ट्वा तव पुत्रं महामृधे
प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पार्थिवम्
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः
रुद्रस्याक्रीडसङ्काशस्संहारस्सर्वदेहिनाम्
तत्र शब्दो महानासीद्यातो यत्र धनञ्जयः
अतीव सर्वशब्देभ्यो रोमहर्षप्रदो भृशम्
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते
क्रुद्धेऽर्जुने तथा द्रोणे सात्यके च महारथे