सञ्जयः-
दुश्शासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
भारद्वाजस्ततो राजन् दुश्शासनमथाब्रवीत्
द्रोणः-
दुश्शासन रथास्सर्वे कस्मादेते प्रविद्रुताः
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः
राजपुत्रो भवानत्र राजभ्राता महारथः
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य च
पुरा वैरं महत्कृत्वा पाण्डवैस्सह बन्धुभिः
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे
न जानासि पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे
शरा ह्येते भविष्यन्ति दारुणाग्निशिखोपमाः
अप्रियाणां हि वचनं पाण्डवेषु विशेषतः
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा
क्व ते मानश्च दर्पश्च क्व नु तद्वीर्यं गर्जितम्
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि
शोच्येयं भारती सेना राजा चैव सुयोधनः
यस्य त्वं कर्कशो भ्राता पलायनपरायणः
ननु नाम त्वया वीर दार्यमाणा भयार्दिता
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी
स त्वमद्य रणं त्यक्त्वा भीतो भीषयसेऽपरान्
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदने
कोऽद्य स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये
एकेन सात्वतेनाद्य युध्यमानस्य ते युधि
पलायने तव मतिस्सङ्ग्रामाद्धि प्रवर्तते
यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ च द्रक्ष्यसि रणे तदा वै किं करिष्यसि
एते फल्गुनबाणानां सूर्याग्निसमवर्चसाम्
न तुल्यास्सात्यकिशरा येभ्यो भीतः पलायसे
यदि तावत्कृता बुद्धिः पलायनपरायणा
पृथिवी धर्मराजाय शमेनैव प्रदीयताम्
यावत्फल्गुनबाणास्ते निर्मुक्तोरगसन्निभाः
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः
पूर्वमुक्तश्च ते भ्राता भिष्मेण स सुयोधनः
अजेयाः पाण्डवास्सङ्ख्ये सौम्य संशाम्य पाण्डवैः
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः
मया शमवता चोक्तो रक्ष शेषं सुयोधन
संशाम्य पार्थैस्त्वं रक्ष वीर सर्वान्महीक्षितः
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः
सुयुद्धे धृतिमास्थाय यत्तो युध्यस्व भारत
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
आत्मानं योजय रणे सात्यकिं सत्यविक्रमम्
सञ्जयः-
एवमुक्तस्तव सुतो नावोचत्किञ्चिदप्यसौ
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
आसाद्य च रणे यत्तो युयुधानमयोधयत्
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा
अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम्
प्रविश्य च तदा द्रोणः पाञ्चालानां वरूथिनीम्
व्यद्रावयद्रणे योधाञ्शतशोऽथ सहस्रशः
ततो द्रोणो महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्
तर्जयन्तमनीकानि भारद्वाजं समन्ततः
पाञ्चालपुत्रो द्युतिमान्वीरकेतुस्समभ्ययात्
स द्रोणं पञ्चभिर्विद्ध्वा शरैस्सन्नतपर्वभिः
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
यद्द्रोणो रभसो युद्धे पाञ्चाल्यं नात्यवर्तत
यन्निरुद्धं रणे द्रोणं पाञ्चलाः प्रेक्ष्य मारिष
आवव्रुस्सर्वतो राजन्धर्मपुत्रजयैषिणः
ते शरैरग्निसङ्काशैस्तोमरैश्च महामुखैः
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन्
निवार्य तान्बाणगणान्द्रोणो राजन्समन्ततः
महाजलधरान्व्योम्नि मातरिश्वा जवादिव
ततश्शरं महावेगं सूर्यपावकसन्निभम्
सन्दधे परवीरघ्नो वीरकेतुरथं प्रति
स भित्त्वा तु शरो राजन्पाञ्चालकुलनन्दनम्
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रकृतच्छविः
ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः
पर्वताग्रादिव महांश्चम्पको वायुपीडितः
तस्मिन्हते महेष्वासे राजपुत्रे महारथे
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन्
चित्रकेतुस्सुधन्वा च चित्रवर्मा च भारत
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
मुञ्चन्तश्शरवर्षाणि तपान्ते जलदा यथा
अदृश्यं समरे चक्रुर्भारद्वाजं सुधन्विनः
स वध्यमानो बहुधा राजपुत्रैर्महारथैः
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे
अथापरैस्सुनिशितैर्भल्लैस्तेषां महायशाः
पुष्पाणीव महान्वायुरुत्तमाङ्गान्यपातयत्
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः
देवासुरे पुरा युद्धे यथा दैतेयदानवाः
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्
तदस्य भ्राजते राजन्मेघमध्ये तटिद्यथा
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्
धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यामश्वमुञ्चत
अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति
ततो हाहेति सहसा नादस्समभवन्नृप
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः
स च्छाद्यमानो बहुधा पार्षतेन महात्मना
न स्म विव्यथते द्रोणो हसन्नेवान्वयुध्यत
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः
आजघानोरसि क्रुद्धो नवत्या सायकोत्तमैः
स गाढविद्धो बलिना भारद्वाजो महायशाः
निषसाद रथोपस्थे कश्मलं च जगाम ह
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान्
अवप्लुत्य रथाच्चापि त्वरितः खड्गचर्मधृक्
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष
हर्तुमिच्छञ्शिरः कायात्क्रोधसंरक्तलोचनः
प्रत्याश्वस्य रथे द्रोणो धनुर्गृह्य महाबलः
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया
शरैर्वैतस्तिकै राजन्नित्यमासन्नवेधिभिः
योधयामास समरे धृष्टद्युम्नं महारथम्
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत्
स वध्यमानो बहुभिस्सायकैस्तैर्महाबलः
अवप्लुत्य रथात्तस्मात् भग्नवेगपराक्रमः
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः
विव्याध समरे द्रोणं धृष्टद्युम्नो महाबलः
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः
अस्त्रे चैव जवे राजन् वैनतेयोऽयमित्युत
अवश्यं समरे द्रोणो दृष्टद्युम्नेन सङ्गतः
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः
शिरः प्रच्यावयामास तालात्पक्वं फलं यथा
ततस्ते प्रद्रुता राजन्वाहास्तस्य महात्मनः
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा
अयोधयद्रणे द्रोणस्तत्र तत्र पराक्रमी
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्
स्वव्यूहं पुनराजम्य स्थितोऽभवदरिन्दमः
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो
ततो दुश्शासनो राजञ्शैनेयं समुपाद्रवत्
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
स विद्ध्वा सात्यकिं षष्ट्या पुनष्षोडशभिश्शरैः
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम्
स तु दुश्शासनं वीरस्सायकैरावृणोद्भृशम्
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया
दृष्ट्वा दुश्शासनं राजा तथा शरशताचितम्
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति
तेऽगच्छन्युयुधानस्य समीपं क्रूरकर्मणः
त्रिगर्तानां त्रिसाहस्रं रथा युद्धविशारदाः
ते तु तं रथवंशेन महता पर्यवारयन्
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः
तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम्
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत्
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः
महामारुतवेगेन रुग्णा इव महाद्रुमाः
रथैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशां पते
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी
शैनेयशरसङ्कृत्तैश्शोणितौघपरिप्लुतैः
अशोभत महाराज किंशुकैरिव पुष्पितैः
ते वध्यमानाश्शतशो युयुधानेन तावकाः
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति
भयात्पतगराजस्य पातालमिव पन्नगाः
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुश्शासनस्तव
विव्याध नवभिस्तूर्णं शरैस्सन्नतपर्वभिः
स तु तं प्रतिविव्याध पञ्चभिर्निशितैश्शरैः
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैर्महारथः
सात्यकिस्तु महाराज प्रहसन्निव भारत
दुश्शासनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः
क्षुरप्रेण धनुश्छित्त्वा प्रहसन्नर्जुनं ययौ
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते
सर्वपारशवीं शक्तिं विससर्ज जिघांसया
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद च
सात्यकिस्तु रणे क्रुद्धो मोहयन्निव ते सुतम्
शरैरग्निशिखाकारैराजघान स्तनान्तरे
सर्वायसैस्तीक्ष्णदंष्ट्रैः पुनर्विव्याध चाष्टभिः
दुश्शासनस्तु सङ्क्रुद्धो वृष्णिवीराय गच्छते
प्रेषयामास वीराय गृध्रपत्राञ्शिलाशितान्
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे
त्रिभिरेव महावेगैश्शरैस्सन्नतपर्वभिः
ततोऽस्य वाहान्निशितैश्चतुर्भिरहनच्छरैः
सारथिं चास्य सङ्क्रुद्धो रथनीलादपाहरत्
धनुरेकेन बाणेन हस्तावापं च पञ्चभिः
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित्
निमेषमात्रेण शरैरुभौ च पार्ष्णिसारथी
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
त्रिगर्तसेनापतिना स्वरथेनापवाहितः
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत
न जघान महाबाहुर्भीमसेनवचस्स्मरन्
भीमसेनेन तु वधस्सुतानां तव भारत
प्रतिज्ञातस्सभामध्ये सर्वेषामेव संयुगे
ततो दुश्शासनं जित्वा सात्यकिस्संयुगे प्रभो
जगाम त्वरितो राजन्येन यातो धनञ्जयः