सञ्जयः-
जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम्
जगाम तव सैन्यस्य मध्येन रथिनां वरः
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः
मृगं व्याघ्र इवाजिघ्रंस्तव भीषयते बलम्
स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम्
रुक्मपृष्ठं महावेगं रुक्मचित्रलतावृतम्
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः
रुक्मध्वजवरश्शूरो मेरुशृङ्ग इवाबभौ
सधनुर्मण्डलस्सङ्ख्ये तेजोभासुररश्मिवान्
शरदीवोदितस्सूर्यो नरसूर्यो रराज ह
ऋषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः
मत्तद्विरदविक्रान्तं मत्तमातङ्गगामिनम्
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम्
व्याधा इव जिघांसन्तो द्विषन्तस्तज्जयैषिणः
सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम्
हार्दिक्यमकरान्मुक्तं तीर्त्वा वै सैन्यसागरम्
परिवव्रुस्सुसङ्क्रुद्वास्त्वदीयास्सात्यकिं रथाः
दुर्योधनश्चित्रसेनो दुश्शासनविविंशती
शकुनिर्दुष्षहश्चैव युवा दुर्धर्षणः क्रथः
अन्ये च बहवश्शूराश्शस्त्रवन्तो धनुर्धराः
पृष्ठतस्सात्यकिं यान्तमन्वधावन्नमर्षिताः
अथ शब्दो महानासीत्तव सैन्यस्य मारिष
मारुतोद्धूतवेगस्य सागरस्य यथा ध्वनिः
तानभिद्रवतस्सर्वान्समीक्ष्य शिनिपुङ्गवः
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव
सात्यकिः-
इदमेति समुद्धूतं धार्तराष्ट्रबलं महत्
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्
नादयन्वै दिशस्सर्वा रथघोषेण सारथे
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि
शरैर्बलार्णवं तात तारयिष्ये महाहवे
पौर्णमास्यामिवोद्धूतं वेलेव सलिलार्णवम्
पश्य मे सूत विक्रान्तमिन्द्रस्येव महारणे
एष सैन्यानि शत्रूणां विधमामि शितैश्शरैः
निहतानाहवे पश्य पदात्यश्वरथद्विपान्
मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः
सञ्जयः-
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः
समीपं तानि सैन्यानि शीघ्रमीयुर्युयुत्सया
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैश्शरैः
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान्
लघ्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्
देवासुररणप्रख्यः प्रावर्तत जनक्षयः
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष
प्रत्यगृह्णाच्छिनेः पौत्रश्शरैराशीविषोपमैः
प्रच्छाद्यमानस्समरे शरजालैः स वीर्यवान्
असम्भ्रान्तो महाराज तावकानवधीद्बहून्
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्
न मोघस्सायकः कश्चित्सात्यकेरभवत्प्रभो
रथाश्वनागकलिलः पदात्यूर्मिसमाकुलः
शैनेयवेलामासाद्य स्थितस्तव बलार्णवः
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः
तत्सैन्यमिषुभिस्तेन ताड्यमानं समन्ततः
तत्र तत्रैव बभ्राम गावस्सिंहार्दिता इव
रथं नागं पदातिं वा तुरगं सादिनं तथा
अपश्यं तत्र नाविद्धं युयुधानेन सायकैः
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप
अत्यर्जुनं शिनेः पौत्रो युध्यते स्म महाबलः
ततो दुर्योधनो राजा सात्वतस्य शितैश्शरैः
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टाभिः
दुश्शासनष्षोडशभिर्विव्याध शिनिपुङ्गवम्
शकुनिः पञ्चविंशत्या चित्रसेनश्च सप्तभिः
दुष्षहः पञ्चदशभिर्विव्याधोरसि सात्यकेः
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैस्समर्पितः
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः
शरविद्धानरीन्कृत्वा मर्मगैरतितेजनैः
शैनेयश्श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे
चित्रसेनं च दशभिर्दशभिर्दुष्षहं तथा
दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः
अथान्यद्धनुरादाय स्यालस्तव विशां पते
अष्टाभिस्सात्यकिं विद्ध्वा पुनर्विव्याध सप्तभिः
चित्रसेनस्त्रिभिश्चैव दुष्षहश्च त्रिभिश्शरैः
दुश्शासनश्च दशभी राजन्विव्याध सात्यकिम्
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम्
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्
पञ्चभिः पञ्चभिर्बाणैर्भृशं विव्याध सात्यकिः
ततस्स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्
आजघानाशु भल्लेन स हतो न्यपतद्भुवि
पतिते सारथौ राजंस्तव पुत्ररथः प्रभो
वातायमानैस्तैरश्वैरपानीयत सङ्गरात्
ततस्तव सुताश्चैव तव सैन्यं च मारिष
राज्ञो रथमभिप्रेक्ष्य व्यद्रवंस्ते समन्ततः
विद्रुतं तत्र ततस्सैन्यं दृष्ट्वा भारत सात्यकिः
अवाकिरच्छरैस्तूर्णं रुक्मपुङ्खैश्शिलाशितैः
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः
प्रययौ सात्यकी राजन्येन यातो धनञ्जयः
तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यां प्रयोजयन्
तं शरानाददानं च रक्षन्तं चैव सारथिम्
आत्मानं मोचयन्तं च तावकास्समपूजयन्