सञ्जयः-
निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे
स सात्यकिस्सत्यधृतिर्महात्मा शिनिपुङ्गवः
दुर्योधनं च निर्जित्य शूरं चैव सुदर्शनम्
जलसन्धं निहत्याजौ शूरसेनं च पार्थिवम्
म्लेच्छांश्च बहुधा राजन्काश्यपुत्रं च संयुगे
निषादांस्तङ्कणांश्चैव कलिङ्गान्मगधानपि
केकयाञ्छूरसेनांश्च तथा पर्वतवासिनः
काम्भोजान्यवनांश्चैव वसातींश्च शिबीनपि
कोसलान्मगधांश्चैव यातुधानान्सतित्तिरान्
एतांश्चान्यान्रणे हत्वाऽगच्छद्युद्धे स सात्यकिः
रुधिरौघनदीं घोरां केशशैवालशाद्वलाम्
शक्तिग्राहसमाकीर्णां छत्रहंसोपशोभिताम्
दुस्तरां भीरुभिर्नित्यं शूरलोकप्रवाहिनीम्
प्रवर्त्य हृषितो राजन्पुनर्यन्तारमब्रवीत्
सात्यकिः-
रथनागाश्वकलिलं शरशक्त्यृष्टिमालिनम्
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम्
प्राणापहारिणं घोरं वादित्रोद्घुष्टनादितम्
शूराणां सुखसंस्पर्शमस्पृश्यमथ भीरुणाम्
तीर्णास्स्म दुस्तरं तात द्रोणानीकमहार्णवम्
शौर्यसत्त्वबलोपेतं शूरवाणिजसेवितम्
अतोऽन्यत्पृतनाशेषं मन्ये कुनदिकामिव
तर्तव्यां स्वल्पसलिलां चोदयाश्वानसम्भ्रमम्
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम्
निर्जित्य दुर्जयं द्रोणं सपदानुगमाहवे
हार्दिक्यमपि योद्धारं मन्ये प्राप्तं धनञ्जयम्
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेशेषतः
वह्नेरिव प्रदीप्तस्य वने शुष्कं तृणोलपम्
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्
श्रूयते ह्येष निर्घोषो जलदस्येव गर्जतः
विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः
अभ्याशस्थमहं मन्ये सैन्धवस्य किरीटिनम्
तादृशश्श्रूयते शब्दस्सैन्यानां सागरोपमः
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै
अनस्तमित आदित्ये सैन्धवं निहनिष्यति
शनैर्विस्रम्भयन्नश्वान्याहि यत्रारिवाहिनी
यत्रैते सतनुत्राणास्सुयोधनपुरोगमाः
दंशिता क्रूरकर्माणः काम्भोजा युद्धदुर्मदाः
शरबाणासनधरा यवनाश्च प्रहारिणः
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः
अन्ये च विविधा म्लेच्छा विविधायुधपाणयः
मामेवाभिमुखास्सर्वे तिष्ठन्ति कलहार्थिनः
एतान्सरथनागाश्वान्निहत्याजौ ससैनिकान्
इदं दुर्गं महाघोरं तीर्णमेवोपधारय
सूतः-
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम
यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतस्स्थितः
द्रोणोऽपि रथिनां श्रेष्ठः कृपश्शारद्वतोऽपि वा
तथाऽपि सम्भ्रमो नास्ति त्वामाश्रित्य महाभुज
त्वया सुबहवो युद्धे निर्जिताश्शत्रुसूदन
न हि मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन
किमुतैतत्समासाद्य वीर संयुगगोष्पदम्
आयुष्मन्प्रापयामि त्वां कतरेण पथाऽर्जुनम्
केभ्यः क्रुद्धोऽसि वार्ष्णेय कांश्च मृत्युरुपस्थितः
केषां सङ्घमनीकस्य हन्तुमुत्सहते मनः
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे
केषां वैवस्वतो राजा स्मरत्यद्य महाभुज
सात्यकिः-
मुण्डानेतान्हनिष्यामि दानवानिव वासवः
प्रतिज्ञां पारयिष्यामि काम्भोजान्जेतुमाहवे
अन्येषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम्
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवास्ससुयोधनाः
मुण्डानीके हते सूत सर्वसैन्येषु वासकृत्
अद्य कौरवसैन्यस्य कीर्यमाणस्य संयुगे
श्रुत्वा विरावं बहुधा तप्स्यते स सुयोधनः
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे
अद्य मे युध्यमानस्य फल्गुनस्येव सायकान्
पतितान्रथनागेषु दृष्ट्वा शोचन्तु शत्रवः
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति
अद्य मे क्षिप्रहस्तस्य क्षिपतस्सायकोत्तमान्
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः
रुधिरोक्षितसर्वाङ्गान्मद्बाणशकलीकृतान्
दृष्ट्वा नागवरान्सङ्ख्ये विपत्स्यति सुयोधनः
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान्
द्विफल्गुनमिमं लोकं मंस्यते स सुयोधनः
अद्य राजसहस्राणि निहतानि मया रणे
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु
सञ्जयः-
एवमुक्तस्ततस्सूतश्शिक्षितान्साधुवाहिनः
शशाङ्कसन्निकाशान्वै वाजिनोऽचूचुदद्भृशम्
सैन्धवाश्चोदिता यन्त्रा ऊहुस्ते सत्यकं रणे
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः
सात्यकिं ते समासाद्य यवनास्वनिवर्तिनः
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन्
तेषामिषूंस्तथाऽस्त्राणि वेगवान्नतपर्वभिः
अच्छिनत्सात्यकी राजन्न ते तं प्राप्नुवञ्शराः
रुक्मपुङ्खैस्सुनिशितैर्गृध्रपत्रैरजिह्मगैः
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि
शैक्यायसानि वर्माणि कांस्यानि च महान्ति च
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्
ते हन्यमाना वीरेण म्लेच्छास्सात्यकिना रणे
शतशो निपतन्ति स्म व्यसवो वसुधातले
सुपूर्णायतमुक्तैस्तैरव्यवच्छिन्नपिण्डितैः
पञ्च षट् सप्त चाष्टौ च बिभेद यवनाञ्शरैः
काम्भोजानां सहस्रैश्च शकानां च विशां पते
शबराणां किरातानां बर्बराणां तथैव च
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्
कृतवांस्तत्र शैनेयः कम्पयंस्तावकं बलम्
दस्यूनां सशिरस्त्राणैश्शिरोभिर्मुक्तमूर्धजैः
बभौ तत्र मही कीर्णा विबर्हैरण्डजैरिव
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं महत्
कबन्धैस्संवृतमभूत्ताम्राभ्रैः खमिवावृतम्
वज्राशनिसमस्पर्शैः अपर्वभिरजिह्मगैः
ते साश्वनागा निहतास्समावव्रुर्वसुन्धराम्
तेषामस्त्राणि बाणांश्च शैनेयो नतपर्वभिः
निचकर्त महाराज यवनानां शिरोधराः
ते शरा नतपर्वाणो युयुधानेन प्रेरिताः
भित्वा देहांस्तथा तेषां पतन्ति स्म महीतले
ते हन्यमाना वीरास्तु वृष्णिवीरेण संयुगे
शस्त्राहताः पतन्त्युर्व्यां काम्भोजास्सपदानुगाः
काम्भोजानां भुजैश्छिन्नैर्यवनानां च भारत
तत्र तत्र मही भाति पञ्चास्यैरिव पन्नगैः
अल्पावशिष्टास्सम्भग्नाः कृच्छ्रप्राणा विचेतसः
जितास्सङ्ख्ये महाराज युयुधानेन पोथिताः
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात्
काम्भोजसैन्यं विद्राव्य दुर्जयं युधि भारत
यवनानां च तत्सैन्यं शकानां च महद्बलम्
ततस्स पुरुषव्याघ्रस्सात्यकिस्सत्यविक्रमः
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्
तं यान्तं पृष्ठगोप्तारमर्जुनस्य महामृधे
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्