सञ्जयः-
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना
लज्जयाऽवनते चापि परिहृष्टे च तावके
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम्
श्रुत्वा स निनदं भीमं तावकानां महाहवे
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात्
कृतवर्मा तु हार्दिक्यश्शैनेयं निशितैश्शरैः
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुद्ध्यत सात्यकिः
अथास्य निशितं भल्लं शैनेयः कृतवर्मणः
प्रेषयामास सङ्क्रुद्धश्शरांश्च चतुरोऽपरान्
ते तस्य न्यहनन्वाहान्भल्लैश्चास्याच्छिनद्धनुः
पृष्ठरक्षौ रथस्यास्य ह्यविध्यन्निशितैश्शरैः
ततस्तं विरथं कृत्वा सात्यकिस्सत्यविक्रमः
सेनां तामर्दयामास शरैस्सन्नतपर्वभिः
प्राभज्यत ततस्सेना शैनेयशरपीडिता
पलायनकृतोत्साहा भ्रमन्ती तत्र तत्र ह
ततः प्रायाद्वै त्वरितस्सात्यकिस्सत्यविक्रमः
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्
अतीत्य सहसा राजन्द्रोणानीकमहार्णवम्
पराजित्य च संहृष्टः कृतवर्माणमाहवे
यन्तारमब्रवीच्छूरश्शनैर्याहीत्यसम्भ्रमम्
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम्
पदातिजनसम्पूर्णं पुनर्यन्तारमब्रवीत्
सात्यकिः-
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम्
एते च बहवस्सूत दुर्निवार्याश्च संयुगे
दुर्योधनसमादिष्टास्तदर्थे त्यक्तजीविताः
राजपुत्रा महेष्वासास्सर्वे विक्रान्तयोधिनः
न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः
नापि पार्थो मया सूत शक्यः प्राप्तुं कथञ्चन
एते तिष्ठन्ति सहितास्सर्वविद्यासु निष्ठिताः
त्रिगर्तानां रथोदारास्सुवर्णविकृतध्वजाः
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे
त्रिगर्तैस्सह योत्स्येऽहं भारद्वाजस्य पश्यतः
सञ्जयः-
ततः प्रायाच्छनैस्सूतस्सात्यकस्य मते स्थितः
रथेनादित्यवर्णेन भास्वरेण पताकिना
तमूहुस्सारथेर्धृत्या वल्गमाना हयोत्तमाः
वायुवेगसमास्सङ्ख्ये कुन्देन्दुरजतप्रभाः
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः
परिवव्रुस्ततश्शूरा गजानीकेन सर्वतः
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुयोधिनः
सात्वतोऽपि शितैर्बाणैर्गजानीकमपोथयत्
पर्वतानिव वर्षेण तपान्ते जलदो महान्
वज्राशनिसमस्पर्शैर्वध्यमानाश्शरैर्गजाः
प्राद्रवन्रणमुत्सृज्य शिनिपुङ्गवपीडिताः
शीर्णदन्तारुधिरा भिन्नमस्तकपिण्डिकाः
निर्भिन्नकर्णास्यकरा विनियन्तृपताकिनः
सम्भिन्नवर्मघण्टाश्च सन्निकृत्तमहाध्वजाः
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः
रुवन्तो विविधान्नादाञ्जलदोपमनिस्स्वनाः
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः
तस्मिन्द्रुते गजानीके जलसन्धो महाबलः
यत्तस्सम्प्रापयन्नागं रजताश्वरथं प्रति
रुक्मवर्णधरश्शूरस्तपनीयाङ्गदश्शुचिः
कुण्डली मकुटी शङ्खी रक्तचन्दनरूषितः
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्
उरसा धारयन्निष्कं कर्णत्राणं च भास्वरम्
चापं च रुक्मविकृतं विधून्वन्गजमूर्धनि
अशोभत महाराज सविद्युदिव तोयदः
तमापतन्तं सहसा मागधस्य गजोत्तमम्
सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम्
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि
ततोऽपरेण भल्लेन पीतेन निशितेन च
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत
अविध्यदविवरे वीरः पञ्चशद्भिश्शितैश्शरैः
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्
नाकम्पत तदा राजंस्तदद्भुतमिवाभवत्
अचिन्तयित्वा स शरान्नत्यर्थं सम्भ्रमे बली
धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह
एवमुक्त्वा तु शैनेयो जलसन्धं महोरसि
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः
जलसन्धस्य चिच्छेद तं विव्याध त्रिभिश्शरैः
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम्
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष
स निर्भिद्य भुजं सव्यं माधवस्य महारणे
अभ्यगाद्धरणीं भित्त्वा श्वसन्निव महोरगः
निर्भिन्नस्तु भुजे सव्ये सात्यकिस्सत्यविक्रमः
त्रिंशता निशितैर्बाणैर्जलसन्धमताडयत्
प्रगृह्य तु ततः खड्गं जलसन्धो महारथः
आर्षभं चर्म च महच्छतचन्द्रसमाकुलम्
तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम्
अलातचक्रवच्चैव व्यरोचत महीं गतः
अथान्यद्धनुरादाय सर्वकायावदारणम्
जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः
शालस्कन्धप्रतीकाशमिन्द्राशनिसमप्रभम्
विष्फार्य सन्दधे क्रुद्धो जलसन्धवधे शरान्
ततस्साभरणौ बाहू क्षुराभ्यां माधवोत्तमः
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्
वसुन्धराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ
ततस्सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम्
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः
तत्पातितशिरोबाहु कबन्धं भीमदर्शनम्
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः
कबन्धं द्विरदञ्चैव शरवर्शैरवाकिरत्
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः
विलम्बमानमवहत्कबन्धं श्लिष्टमासने
शरार्दितस्सात्वतेन मर्दमानस्स्ववाहिनीम्
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः
हाहाकारो महानासीत्तव सैन्यस्य मारिष
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण तु
विमुखा विद्रुताश्चैव तव योधास्समन्ततः
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये
एतस्मिन्नन्तरे राजन्द्रोणश्शस्त्रभृतां वरः
सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम्
स हि पार्थान्रणे यत्तान्दधारैको महाबलः
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः
द्रोणेनैव सह क्रुद्धास्सात्यकिं समुपाद्रवन्
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम्