सञ्जयः-
स्रंसन्त इव राजानस्तावकानां भयान्नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ
सर्वे तु प्रतिसंरब्धा ह्रीमन्तस्सत्वचोदिताः
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम्
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः
तेऽद्यापि न निवर्तन्ते सिन्धवस्सागरादिव
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम्
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ
मत्स्या इव महाजालं विदार्य विगतज्वरौ
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत्
विमुक्तौ शस्त्रसम्बाधाद्रोणानीकमहार्णवात्
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात्
अदृश्येतामसम्बाधे शस्त्रसम्बाधकारिणौ
विमुक्तौ ज्वलनस्पर्शाज्झषास्यान्मकराविव
अक्षोभयेतां सेनां तौ समुद्रं मकराविव
तावकास्तव पुत्राश्च द्रोणानीकस्थयोर्द्वयोः
नैमौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम्
ने तु दृष्ट्वा व्यतिक्रान्तौ ज्वलन्ताविव पावकौ
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम्
आशा बलवती राजन्पुत्राणामभवत्तव
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ
द्रोणानीकं सुदुर्धर्षं भोजानीकं च दुस्तरम्
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ
निराशास्सिन्धुराजस्य जीवितं नाशशंसिरे
मिथश्च समभाषेतामतीतौ भयवर्धनौ
जयद्रथवधे यत्तौ शूरौ कृष्णधनञ्जयौ
असौ मध्ये कृतष्षड्भिर्धार्तराष्ट्रैर्महारथैः
चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः
यद्यस्य समरे गोप्ता शक्रो देवैस्समागतः
तथाप्येनं हनिष्याव इति कृष्णावभाषताम्
इति कृष्णौ महाबाहू मिथः कथयतस्तदा
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रास्तव शुश्रुवुः
अतीत्य मरुधन्वेषु तपान्ते तृषितौ गजौ
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतम्
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्
निराशास्सिन्धुराजस्य जीवितं नाशशंसिरे
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्दमौ
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्
रोचमानावदृश्येतामिन्द्राग्न्योस्सदृशौ गुणैः
उदीर्णरुधिरौ कृष्णौ भारद्वाजस्य सायकैः
शितैश्शरैर्व्यरोचेतां कर्णिकारैरिवाचलौ
द्रोणग्राहह्रदान्मुक्तौ शक्त्यष्टिविषसङ्कटात्
अयोमुसलसम्बाधात्क्षत्रियप्रवराम्भसः
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठास्समुद्रगाः
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम्
निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे
इति कृष्णौ महाभागौ यशसा लोकविश्रुतौ
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात्
जयद्रथं समीपस्थं समीक्षन्तौ जिघांसया
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे
तव योधा महाराज हतमाहुर्जयद्रथम्
लोलिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ
सिन्धुराजमभिप्रेक्ष्य हृष्टौ निनदतुर्मुहुः
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः
तयोरासीत्प्रीतिराजन्सूर्यपावकयोरिव
हर्ष एवं तयोरासीद्द्रोणानीकात्प्रमुक्तयोः
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ
सिन्धुराजस्य रक्षार्थं पराक्रान्तस्सुतस्तव
द्रोणेन बद्धकवचो राजा दुर्योधनस्तदा
ययावेकरथेनाजौ हयसंस्करावित्प्रभो
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्य तु ते सुतः
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिपः
जयद्रथस्य रक्षार्थं प्रतियाय नराधिप
ततस्सैन्यानि सर्वाणि वादित्राणि प्रहृष्टवत्
अवादयन्नतिक्रान्ते पुत्रे तव धनञ्जयम्
सिंहनादरवाश्चासन्शङ्खशब्दविमिश्रिताः
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम्
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः
तेऽप्यहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभि भो
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम्
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः