सञ्जयः-
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया
द्रोणानीकं विनिर्भिद्य भोजानीकं सुदुस्तरम्
काम्भोजस्य च दायादे हते राजन्सुदक्षिणे
श्रुतायुषि च विक्रान्ते निहते सव्यसाचिना
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः
प्रभग्नं सर्वतो दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्
दुर्योधनः-
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम्
तत्र कार्यं समीक्षस्व ब्रह्मन् निःश्रेयसं हितम्
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये
यथा स पुरुषव्याघ्र न हन्येत जयद्रथः
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः
सेनाकक्षं दहति नः कक्षमग्निरिवोत्थितः
अतिक्रान्ते तु कौन्तेये तव सैन्यं परन्तप
जयद्रथस्य गोप्तारस्संशयं परमं गताः
स्थिरा बुद्धिर्नरेन्द्राणमासीद्बुद्धिमतां वर
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः
योऽसौ पार्थो ह्यतिक्रान्तो मिषतस्ते महाद्युते
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम
जानामि त्वां महाभाग पाण्डवानां हिते रतम्
ततो मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन्
यथाशक्ति च ते ब्रह्मन्वर्तयन्वृत्तिमुत्तमाम्
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे
अस्मानपि सदा भक्तानेच्छसे शत्रुकर्शन
पाण्डवान्सततं प्रीणास्यास्माकमहिते रतान्
न ह्यहं त्वां विजानामि वचसा ललितं सदा
हृदयेन भृशं तीक्ष्णं मधुदिग्धमिव क्षुरम्
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः
न ह्यहं त्वां विजानामि सर्पं मण्डूकराविणाम्
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना
आश्वासितस्सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः
नार्जुनस्य वशं प्राप्तो मुच्येत हि जयद्रथः
स तथा कुरु शोणाश्व यथा मुच्येत सैन्धवः
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम्
द्रोणः-
नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः
तथ्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते
सारथिः प्रवरः कृष्णश्शीघ्राश्चास्य हयोत्तमाः
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः
किं न पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः
न चाहं शीघ्रयानेऽद्य समर्थो वयसाधिकः
सेनामुखे च पार्थानामेतद्बलमुपस्थितम्
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज
धनञ्जयेन चोत्सृष्टः प्रमुखे वर्तते मम
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम्
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान्
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः
वीरस्स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः
दुर्योधनः-
कथं त्वामप्यतिक्रान्तस्सर्वशस्त्रभृतां वरम्
धनञ्जयो मया शक्य आचार्य प्रतियोधितुम्
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः
नार्जुनस्समरे शक्यो जेतुमिच्छन् कथञ्चन
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः
शस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः
सुदक्षिणश्च निहतस्स च राजा श्रुतायुधः
श्रुतायुश्चाश्रुतायुश्च म्लेच्छाश्च बहवो हताः
तं कथं पाण्डवं सङ्ख्ये दहन्तमहितान्बहून्
प्रतियोत्स्यामि दुर्धर्षं तन्ममाचक्ष्व सत्तम ||
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम्
परवानस्मि भवतः प्रेष्यवद्रक्ष मे यशः
द्रोणः-
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम्
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे
यदि त्वा सासुरगणास्सयक्षोरगपक्षिणः
योधयन्ति त्रयो लोकास्तरसा नास्ति ते भयम्
न कृष्णो न च कौन्तेयो न च रुद्रस्सनातनः
शरमर्पयितुं शक्तः कवचे तव कौरव
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम्
त्वरमाणस्स्वयं याहि न त्वाऽसौ विषहिष्यति
सञ्जयः-
एवमुक्त्वा त्वरन्द्रोणस्स्पृष्ट्वाऽम्भो वर्म भास्वरम्
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि
रणाय महते राजन् विजयाय सुतस्य ते
विसिष्मापयिषुर्लोकान्विद्यया ब्रह्मवित्तमः
द्रोणः-
करोतु स्वस्ति ते ब्रह्मा स्वस्ति कुर्वन्तु ब्राह्मणाः
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः
तुभ्यं राजर्षयस्सर्वे स्वस्ति कुर्वन्तु सर्वतः
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे
युधिष्ठिरः-
भवन्तं वयमाश्रित्य सहस्राक्षमिवामराः
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा
प्रार्थयामो जयं चैव शाश्वतानि सुखानि च
लक्ष्मीररुन्धती चैव कुर्यातां स्वस्ति तेऽनघ
त्वं हि राज्यविनाशं च द्विषद्भिश्चापि निष्क्रियाः
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः
क्लेशांश्च विविधान्कृष्ण सर्वं तदुपवेत्थ नः
वसिष्ठः काश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप
धाता विधाता लोकाश्च दिशश्च सदिगीश्वराः
स्वस्ति तुभ्यं प्रयच्छन्तु कार्तिकेयश्च षण्मुखः
येन देवास्सकृद्भग्नास्सङ्ग्रामे तारकामये
धृतास्स चाहतश्शूरो ह्यवध्यो देवतागणैः
विवस्वान्कुरुतां स्वस्ति तथा वैवस्वतो यमः
पार्षदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु
दिशागजाश्च चत्वारः क्षितिः खं गगनं ग्रहाः
दिशश्च विदिशश्चैव सिद्धा लोकहिते रताः
स्वस्ति कुर्वन्तु ते सत्यं मन्त्रेणानेन संस्तुताः
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप
स शेषः पन्नगश्रेष्ठस्स्वस्ति तुभ्यं प्रयच्छतु
गान्धारे युधि विक्रम्य निर्जिते पाकशासनेः
पुरा वृत्रेण दैत्येन भिन्नदेहास्सहस्रशः
हृततेजोबलाश्शीघ्रमूचुस्सेन्द्रा दिवौकसः
ब्रह्माणं शरणं गत्वा वृत्राद्भीता महासुरात्
देवाः-
प्रमर्दितानां वृत्रेण देवानां देवसत्तम
गतिर्भव सुरश्रेष्ठ पाहि नो महतो भयात्
द्रोणः-
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च ताथा सुरान्
ब्रह्मा पथ्यमिदं वाक्यं जगाद जगतां पतिः
ब्रह्मा-
रक्ष्या हि सततं देवास्सहेन्द्रास्सद्विजातयः
त्वष्टुस्सुदुर्धरं तेजस्तेन वृत्रो विनिर्मितः
त्वष्ट्रा महत्तपस्तप्त्वा वर्षायुतशतं तदा
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात्
शङ्करस्य प्रसादाद्वै हन्याद्देवरिपुर्बली
नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः
वृत्रं हनिष्यथ सुराः क्षिप्रं गच्छेम मन्दिरम्
यत्रास्ते तपसां योनिर्यज्ञान्तकविनाशनः
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः
द्रोणः-
तं देवास्सहिता गत्वा ब्रह्मणा सह मन्दिरम्
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम्
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः
देवाः-
हृतौजसां नो वृत्रेण गतिर्भव दिवौकसाम्
मूर्तिरीक्षस्व नो देव प्रहारैर्जर्जरीकृताम्
शरणं त्वां प्रपन्नास्स्म गतिर्भव महेश्वर
ईश्वरः-
विदितं मे यथा देवाः कृत्येयं सुमहाबला
त्वष्टुस्तेजोद्भवा घोरा दुर्निवार्याऽकृतात्मभिः
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम्
बधानैनं तु मन्त्रेण मानसेन ममैव तु
द्रोणः-
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति
नानाविधैस्तु शस्त्रौघैः पात्यमानैस्सहस्रशः
न सन्धिश्शक्यते भेत्तुं वर्मबन्धस्य तस्य तु
स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा
जघान समरेऽभीतश्शक्रो देवाग्रणीस्तदा
अङ्गिराश्चाह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः
स तन्मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ
बृहस्पतिरथोवाच अग्निवेश्याय धीमते
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम
सञ्जयः-
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः
पुनरेव वचः प्राह शनैराचार्यपुङ्गवः
द्रोणः-
ब्रह्मसूक्तेन बध्नामि कवचं तव पार्थिव
हिरण्यगर्भेण यथा बद्धं विष्णोस्तु वैशसे
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव
सञ्जयः-
बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्
प्रेषयामास राजानं युद्धाय महते द्विजः
स संयत्तो महाबाहुराचार्येण महात्मना
प्रस्थितस्सहसा राजन्यत्र यातो धनञ्जयः
ततो रथसहस्रेण त्रिगर्तानां प्रहारिणाम्
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति
नानावादित्रघोषेण नानाजनपदायुतः
तव पुत्रः प्रयातस्तु यथा वैरोचनिस्तथा
ततः शब्दो महानासीत्सैन्यानां तव भारत
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्