सञ्जयः-
तयोस्संवदतोरेव कृष्णदारुकयोस्तदा
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते
पठन्ति पाणिध्वनिका मागधास्स्तवगायकाः
वैतालिकाश्च सूताश्च स्तुवन्ति पुरुषर्षभम्
नर्तकाश्चाि नृत्यन्ति जानति गीतानि गायकाः
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः
मृदङ्गझर्झरीभेर्यः पणवानकगोमुखाः
आडम्बराणि शङ्खाश्च दुन्दुभ्यश्च महास्वनाः
एवमेतानि सर्वाणि तथाऽन्यान्यपि भारत
वादयन्ति स्म गम्भीरं कुशलास्साधुशिक्षिताः
स मेघसमनिर्घोषो दिविस्पृङ्निस्वनो महान्
तं पार्थिववरं सुप्तं प्रत्यबोधयतानघ
प्रतिबुद्धस्सुखं तस्मान्महार्हशयनोत्तमात्
उत्थायावश्यकर्माणि कृत्वा स्नानगृहं ययौ
शुक्लाम्बरधरास्स्नातास्तरुणाष्टोत्तरं शतम्
स्नापकाः काञ्चनैः कुम्भैः पूर्णैस्समुपतस्थिरे
भद्रासने सूपविष्टः परिधायाम्बरं लघु
उत्सादितः कषायेण बलवद्भिस्सुशिक्षितैः
सस्नौ चन्दनसंयुक्तैस्नानीयैरभिमन्त्रितैः
आप्लुतस्साधिवासेन जलेन ससुगन्धिना
राजहंसनिभं गृह्य उष्णीषं शिथिलार्पितम्
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि
हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः
स्रग्वी चाक्लिष्टवासाश्च प्राञ्जलिः प्राङ्मुखस्स्थितः
कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः
जजाप जप्यं कौन्तेयस्सतां मार्गमनुष्ठितः
तत्राऽग्निशरणं वीरः प्रविवेश समाहितः
विविधाभिः पवित्राभिराहुतीभिर्हुताशनम्
मन्त्रपूताभिरर्चित्वा निश्चक्राम ततः पुनः
द्वितीयां च नरव्याघ्र कक्ष्यां निष्क्रम्य पाण्डवः
तत्र वेदविदो वृद्धानपश्यद्ब्राह्मणञ्शुचीन्
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च
अष्टौ चैषां सहस्रं च सहस्रानुचरान् नृप
अक्षतैस्सुमनोभिश्च स्वस्ति वाच्याथ मोदकैः
तान्द्विजान्दधिसर्पिर्भ्यां फलैश्श्रेष्ठैस्सुमङ्गलैः
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः
पुनर्गाः कपिला दोग्ध्रीस्सर्षभाः पाण्डुनन्दनः
हेमशृङ्गा रौप्यखुरा दत्त्वा चक्रे प्रदक्षिणम्
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान्
सुमनोलाजकुम्भांश्च ज्वलितं च हुताशनम्
पूर्णान्यक्षतपात्राणि रोचना रुचिरास्तथा
स्वलङ्कृताश्शुभाः कन्या दधिसर्पिर्मधूदकम्
मृगपक्षिपशून् पुण्यांस्तत्र मङ्गलपूजितान्
दृष्ट्वा स्पृष्ट्वा च कौन्तेयः कक्ष्यां बाह्यां विनिर्ययौ
ततस्तस्य महाभागास्तिष्ठतः परिचारकाः
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम्
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम्
तत्र तस्योपविष्टस्य भूषणानि महात्मनः
उपाजह्रुर्महार्हाणि प्रेष्याश्शुभ्राश्च सर्वशः
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः
रूपमासीन्महाराज द्विषतां शोकवर्धनम्
पाण्डवैश्चन्द्ररश्म्याभैर्हेमदण्डै चामरैः
दोधूयमानश्शुशुभे विद्युद्भिरिव तोयदः
संस्तूयमानस्सूतैश्च वन्द्यमानश्च वन्दिभिः
उद्गीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः
ततो मुहूर्तमासीच्च वन्दिनां निनदो महान्
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम्
ह्रादश्च गजघण्टानां शङ्खानां च रवो महान्
नराणां पदशब्दश्च मेदिनी कम्पयन्निव
ततः क्षत्ता समासाद्य जानुभ्यां भूतले स्थितः
शिरसा वन्दनीयं तमभिवाद्य जगत्पतिम्
कुण्डली बद्धनिस्त्रिंशस्सन्नद्धः प्राञ्जलिर्युवा
न्यवेदयद्धृषीकेशमुपयान्तं महात्मने
युधिष्ठिरः-
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय तु
तमब्रवीत्ततो राजा स्वागतेनैव माधवः
प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे
आसनं च मधुघ्नाय दीयतां परमार्चितम्
सञ्जयः-
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः
युधिष्ठिः-
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि महामते
सञ्जयः-
श्रीभगवान्-
वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम्
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम
सञ्जयः-
ततो वै प्रकृतीस्सर्वा न्यवेदयदुपस्थिताः
अनुज्ञातस्ततः क्षत्ता प्रावेशयत तं जनम्
प्रकृतिं भीमसेनं च धृष्टद्युम्नं च सात्यकिम्
शिखण्डिनं चेकितानं धृष्टकेतुं यमावपि
केकयान् सृञ्जयान्मात्स्यान्पाञ्चालांश्चापि राजकान्
युयुप्सुं चैव कौरव्यं द्रौपदेयानधटोत्कचम्
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम्
अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम्
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्
अब्रवीत्पुण्डरीकाक्षं सत्यं पथ्यं प्रियं वचः
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल
सुखमायत्तमत्यन्तं शत्रूणां च पराजयम्
स तथा कुरु वार्ष्णेय यथा त्वयि मतं मम
अर्जुनस्य यथा सत्या प्रतिज्ञा च चिकीर्षिता
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्
पारं तितीर्षतामद्य प्लवोऽस्माकं भवाऽच्युत
न हि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः
श्रीभगवान्-
समग्रेष्वपि लोकेषु न ह्यन्योऽस्ति तथाविधः
शरासनधरः कश्चित्सत्यं यादृग्धनञ्जयः
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः
युद्धशौण्डस्सदाऽमर्षी तेजस्वी विगतक्लमः
स युवा वृषभस्कन्धो दीर्घबाहुर्महाभुजः
सिंहद्विरदविक्रान्तो द्विषतः प्रमथिष्यति
अहं च तत्करिष्यामि तथाऽसौ रथिनां वरः
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवाश्रयम्
अत्यन्तं पापकर्माणं रौद्रं सैन्धवकं नृप
शरैर्गाण्डीवनिर्मुक्तैर्निशितैर्धक्ष्यतेऽर्जुनः
अद्य काकाश्च गृध्राश्च श्येना गोमायवो बलाः
भक्षयिष्यन्ति मांसानि ये चाप्यन्ये च पक्षिणः
यद्यस्य लोका गोप्तारस्ससुरासुरमानवाः
राजधानीं यमस्याद्य हतो यास्यति दुर्मतिः
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति
विशोको विज्वरो राजन्भव शान्तिपुरस्कृतः