व्यासः-
पुण्यं यशस्यमाख्यानं श्रुत्वा षोडशराजकम्
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः
तमब्रवीत्तदा दीनं नारदो भगवानृषिः
नारदः-
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव
आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव
व्यासः-
स एवमुक्तः प्रत्याह प्राञ्जलिस्सृञ्जयस्तदा
सृञ्जयः-
पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम्
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम्
विस्मयेन हृते शोके तमसीवार्कतेजसा
विपाप्माऽस्म्यनु मां शाधि यदात्थ करवाणि तत्
नारदः-
दिष्ट्याऽपहतशोकस्त्वं वृणीष्व यदिहेच्छसि
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम्
सृञ्जयः-
पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम्
नारदः-
पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा
व्यासः-
प्रादुरासीत्ततः पुत्रस्सृञ्जयस्याद्भुतप्रभः
दत्तः प्रसन्नेन तदा ऋषिणा दिव्यवर्चसा
ततस्सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः
ईजे च क्रतुभिर्मुख्यैस्समाप्तवरदक्षिणैः
अकृतास्त्रश्च हीनश्च न च सन्नाहकोविदः
अयज्वा चानपत्यश्च ततो जीवायितः पुनः
शूरो वीरः कृतास्त्रश्च प्रमथ्यारीन्सहस्रशः
अभिमन्युर्गतस्स्वर्गं सङ्ग्रामेऽभिमुखो हतः
ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च
इष्टैश्च क्रतुभिर्यान्ति तान्सौभद्रो गतोऽक्षयान्
विद्वांसः कर्मभिः पुण्यैर्लभन्ते स्वर्गमुत्तमम्
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः
तस्मात्स्वर्गं गतो राजन्नर्जुनस्य सुतो वशी
नेहानीयति नह्यस्य किञ्चिदप्राप्यमीहितम्
एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि
जीवन्हि पुरुषश्शोच्यो न तु स्वर्गं गतोऽनघ
स शोचानो ह्यघायुश्च अघमेवानुवर्तते
तस्माच्छोकं परित्यज्य श्रेयसि प्रयतेद्बुधः
प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम्
एतदाहुर्बुधाश्शौचमशौचं शोक उच्यते
एवं विद्वन्समुत्तिष्ठ सुमना भव मा शुचः
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च
सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम्
सृञ्जयस्य तु पुत्रोऽसौ मृतस्सञ्जीवितश्श्रुतः
एवं विद्वन्महाराज मा शुचस्साधयाम्यहम्
सञ्जयः-
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत
वागीशाने भगवति व्यासे व्यक्तनभःप्रभे
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम्
सर्वेषां पार्थिवेन्द्राणां महेन्द्रप्रतिमौजसाम्
न्यायाधिगतवित्तानां श्रुत्वा यज्ञेषु सम्पदः
सम्पूज्य मनसा विद्वान्निश्शोकोऽभूद्युधिष्ठिरः
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम्