नारदः-
वैन्यं पुथुं च राजानं मृतं सृञ्जय शुश्रुम
यमभ्यषिञ्चन्सम्मन्त्र्य राजसूये महर्षयः
अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः
क्षतान्नस्त्रास्यते नित्यमिति च क्षत्रियोऽभवत्
पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्स्मेति यदब्रुवन्
ततो राजेति नामास्य अनुरागादजायत
अकृष्टपच्या पृथिवी ह्यासीद्वैन्यस्य कामधुक्
सर्वाः कामदुघा गावः पुटके पुटके मधु
आसन्हिरण्मया वृक्षास्सुखस्पर्शास्सुगन्धिनः
तेषां चीराणि संवीताः प्रजास्तेष्वेव शेरते
फलान्यमृतकल्पानि मूलानि च मधूनि च
तेषामासीत्तदाऽऽहारो निराहारोऽपि नाभवन्
अरोगास्सर्वसिद्धार्था मनुष्या अकुतोभयाः
निवसन्ति यथाकामं वृक्षेषु च गुहेषु च
प्रविभागो न राष्ट्राणां पुराणामभवत्तदा
यथासुखं यथारम्यं तथैव मुदिताः प्रजाः
तस्य संस्तम्भयन्नापस्समुद्रमभियास्यतः
पर्वताश्चावलीयन्त ध्वजभङ्गश्च नाभवत्
तं वनस्पतयश्शैला देवासुरनरोरगाः
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च
पितरश्च सुखासीनमभिगम्येदमब्रुवन्
प्रजाः-
सम्राडसि क्षत्रियोऽसि राजा गोप्ताऽसि पाहि नः
देह्यस्मभ्यं महाराज प्रभुस्सन्नीप्सितान्वरान्
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम्
नारदः-
विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली
ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत्
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिनम्
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजस्समद्युतिम्
महायोगं महात्मानं दुर्धर्षममरैरपि
अलभन्ती परित्राणं वैन्यमेवान्वपद्यत
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि
कथं धारयिता चासि प्रजा राजन्मया विना
पृथुः-
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकम्
यस्मिंस्तु निहते भद्रे बहवस्सुखमेधते
तस्मिन्हतेऽशुभं नास्ति पातकं नोपभुज्यते
सोऽहं पालनिमित्तं त्वां वधिष्यामि वसुन्धरे
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम्
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम्
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयम्
सुखं वचनमास्थाय मम धर्मभृतां वरे
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम्
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम्
भूमिः-
सर्वमेतन्महाराज विधास्यामि परन्तप
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला
समां च कुरु सर्वत्र मां वै धर्मभृतां वर
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये
नारदः-
तत उत्सारयामास शिलाजालानि सर्वशः
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः
न हि पूर्वनिसर्गे वै विषमे वसुधातले
प्रविभागः पुराणां वा ग्रामाणां वा महीपते
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः
यत्र यत्र च साम्यं तु भूमावासीत्किलानघ
तत्र तत्र प्रजास्तात निवासमभिरोचयन्
कृच्छ्रेणैव महाराज इत्येवमनुशुश्रुम
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम्
पृथुः-
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः
मच्छासनातिगां वै त्वां प्रमथिष्याम्यहं शरैः
नारदः-
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम्
भूमिः-
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम्
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि
नारदः-
तथेत्युक्त्वा पृथुस्सर्वं विधानमकरोद्वशी
ततो भूतनिकायास्ते विराजं दुदुहुस्तदा
तं वनस्पतयः पूर्वमुपतस्थुर्दुधुक्षवः
साऽतिष्ठद्वत्सला वत्सं दोग्धॄन्पात्राणि चेच्छती
वत्सोऽभूत्पुष्पितस्सालः पर्णो दोग्धा द्विजद्रुमः
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः
रत्नान्योषधयो दुग्धं पात्रमश्ममयं तथा
देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा
दोग्धा च सविता देवो दुग्धमोजस्करं प्रियम्
असुरा दुदुहुर्मायामयःपात्रे तु तामथ
दोग्धा द्विमूर्धा शुक्रोऽभूद्वत्सश्चासीद्विरोचनः
कृषिं च सस्यं च नरा दुदुहुर्धरणीतले
स्वायम्भुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः
अलाबुपात्रेषु विषं नागैर्दुग्धा वसुन्धरा
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः
सप्तर्षिभिर्ब्रह्म दुग्धं तपश्चाक्लिष्टकर्मभिः
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सस्तु सोमराट्
अन्तर्धानं चामपात्रे दुग्धं पुण्यजनैर्विराट्
दोग्धा वैश्रवणस्तेषां वत्स आसीत् कुबेरकः
पुण्यगन्धं पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्
वत्सश्चित्ररथस्तेषां दोग्धा वसुरपि प्रभुः
स्वधां रजतपात्रेषु दुदुहुः पितरस्स्म ताम्
वत्सोऽत्र वत्सरस्तेषां यमो दोग्धा तथान्तकः
एवं निकायैस्तैर्दुग्धा पयांसीष्टानि सा विराट्
यैर्वर्तयन्ति ते रुद्राः पृथुं वैन्यं च सर्वशः
स यज्ञैर्विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान्
सन्तर्पयित्वा भूतानि सर्वकामैर्मनःप्रियैः
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ
य इमां पृथिवीं सर्वां मणिरत्नविभूषिताम्
कृत्वा हिरण्मयीं राजा ब्राह्मणेभ्यो ह्यमंसत
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतमस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्