नारदः-
दौष्यन्तिं भरतं चापि मृतं सृञ्जय शुश्रुम
कर्माण्यसुकराण्यन्यैः कृतवान्यश्शिशुर्वने
हिमावदातान्यस्सिंहान्नखदंष्ट्रायुधान्बली
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च
क्रूरांश्चोग्रबलान्व्याघ्रान्दमित्वाऽकरोद्वशे
मनश्शिला इव शिलाः प्रभङ्क्त्वाञ्जनकाशिनीः
व्यालान्द्विपांश्चातिबलांस्त्रिप्रभिन्नान्घनोपमान्
क्रीडमानस्सुसङ्क्रुद्धो दमयित्वा विमुञ्चति
सुवर्ष्मणां मन्युमतां बलिनां युद्धशालिनाम्
महिषाणां सुशृङ्गाणां शतान्यदमयद्बलात्
शरभान् सृमरान्खड्गान्नानासत्त्वानि चाप्यथ
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाऽप्यवासृजत्
तं सर्वदमनेत्याहुस्तद्विदस्तेन कर्मणा
तं प्रत्यषेधज्जननी मा सत्त्वानि व्यनीनशः
सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान्
त्रिंशता च सरस्वत्या गङ्गामनु चतुश्शतैः
सोऽश्वमेधसहस्रेण राजसूयशतेन च
पुनरीजे महायज्ञैस्समाप्तवरदक्षिणैः
अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः
चातुर्मास्येष्टिसत्राणां सहस्रैश्च सुसम्मतैः
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः
यस्य यूपाश्शतव्यामाः परिणाहेन काञ्चनाः
सहस्रव्याममुद्विद्धास् सेन्द्रैर्देवैस्समुच्छ्रिताः
स्वलङ्कृतान्भ्राजमानान्सर्वरत्नमनोरमान्
हिरण्मयांश्च द्विरदानुष्ट्रानश्वानजाविकान्
दासीदासं धनं धान्यं गास्सवत्साः पयस्विनीः
ग्रामान्गृहाणि क्षेत्राणि विविधांश्च परिच्छदान्
कोटीशतायुतं चैव ब्राह्मणेभ्यो ह्यमंसत
चक्रवर्ती ह्यदीनात्मा जेता युद्धेऽजितः परैः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्