नारदः-
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम
परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता
यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः
हविर्मन्त्रान्नसम्पन्नैर्देवानामादधान्मुदम्
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः
असुराणां सहस्राणि बहूनि च सुरेश्वरः
अजयद्बाहुवीर्येण भगवाँल्लोकपूजितः
येन भागीरथी गङ्गा ऋषिभिस्सर्वतो वृता
यस्सहस्रं सहस्राणां कन्या हेमविभूषिताः
राजन्यान्राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत
सर्वा रथगताः कन्या रथास्सर्वे चतुर्युजः
रथे रथे शतं नागाः पद्मिनो हेममालिनः
सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः
अश्वेऽश्वे गोसहस्रं तु तथैव च अजाविकम्
तेन क्रान्ता जनौघेन दक्षिणाभिश्च भूयसा
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह
ततो भागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा
दुहितृत्वं गता राज्ञः पुत्रीवच्चोपादिता
तत्र गाथां जगुः प्रीता गन्धर्वास्सूर्यवर्चसः
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः
भगीरथं यजमानमैक्ष्वाकं भूरिदक्षिणम्
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम्
सेन्द्रैस्सवरुणैर्देवैर्यस्य यज्ञास्वलङ्कृताः
सम्यक्परिगृहीतश्च शान्तविघ्ना निरामयाः
यो यद्यदिच्छते विप्रो यच्च यस्यात्मनः प्रियम्
तत् तद्भगीरथः प्रादात्तत्र तत्रानघो वशी
नादेयं ब्राह्मणेष्वासीदस्य किञ्चित्प्रियं धनम्
यश्च विप्रप्रसादेन ब्रह्मलोकं गतो नृपः
येन यातास्तवभिमुखा दिशमद्यापि पादपाः
आनतास्तस्थुरिच्छन्तस्तमन्वागन्तुमीश्वरम्
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्