नारदः-
रामं दाशरथिं चापि मृतं सृञ्जय शुश्रुम
यं प्रजा अन्वमोदन्त माता पुत्रमिवौरसम्
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः
वने वनितया सार्धमवसल्लक्ष्मणानुगः
जघान च जनस्थाने राक्षसान्मनुजाधिपः
तपस्विजनरक्षार्थं सहस्राणि चतुर्दश
तत्रैव वसतस्तस्य रावणो नाम राक्षसः
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम्
रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः
आतुरश्शोकसन्तप्तोऽगच्छद्रामो हरीश्वरम्
तेन रामस्सुसङ्गम्य वानरैश्च महाबलैः
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान्
मायाविनं महाघोरं रावणं लोककण्टकम्
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम्
जघान स महाबाहुः पौलस्त्यं सगणं रणे
हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः
लङ्केश्वरं च चक्रे स धर्मात्मानं विभीषणम्
भार्यया सह संयुक्तस्ततो वानरसेनया
अयोध्यामागतो वीरः पुष्पकेण विराजता
तत्र राजन्प्रविष्टस्स अयोध्यायां महायशाः
मातॄर्वयस्यान्सचिवानृत्विजस्सुपुरोहितान्
शुश्रूषमाणस्सततं मन्त्रिभिश्चाभिषेचितः
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम्
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम्
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः
दशवर्षसहस्राणि दशवर्षशतानि च
चतुस्सागरपर्यन्तां पृथिवीमन्वशासत
अश्वमेधशतैरीजे ऋतुभिर्भूरिदक्षिणैः
यश्च विप्रप्रसादेन सर्वकामानवाप्य च
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः
सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन्
स निर्गलजान्मुख्यानश्वमेधशतं प्रभुः
आजहारामरेशस्य हविषाऽर्चां च सर्वदा
अन्यैश्च विविधैर्यज्ञैर्दक्षिणानुगुणोदितैः
क्षुत्पिपासेऽजयद्रामस्सर्वं राज्यं प्रशासति
आधिमप्यवधीद्रामः सर्वरोगांश्च देहिनाम्
सततं गुणसम्पन्नो दीप्यमानस्स्वतेजसा
अति सर्वाणि भूतानि रामो दाशरथिर्बभौ
ऋषीणां देवतानां च मानुषाणां च तेजसा
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति
नाहीयन्त तदा प्राणः प्राणिनां न तदा व्यथा
प्राणापानौ समावास्तां रामे राज्यं प्रशासति
दीर्घायुषः प्रजास्सर्वा युवानो न मृतास्तदा
वेदैश्चतुर्भिस्सम्पन्नाः प्राप्नुवन्ति दिवं द्विजाः
हव्यं कव्यं च विधिवत्पूर्तानि हुतमेव च
अदंशमशका देशा नष्टव्यालसरीसृपाः
नाप्सु प्राणभृो मग्ना नाकार्यैर्ज्वलनोऽदहत्
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा
शिष्टेष्टजुष्टकर्माणस्सर्वे वर्णास्तदाऽभवन्
स्वधामूर्जं च रक्षोभिर्जनस्थाने प्रणाशिते
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः
अप्यत्र गाथा गायन्ति ये पुराणविदो जनाः
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते
न तस्करा वा व्याधिर्वा विविधोपद्रवाः क्वचित्
अनावृष्टिभयं चात्र दुर्भिक्षो व्याधयः क्वचित्
सर्वं प्रसन्नमेवासीदत्यन्तसुखसंयुतम्
एवं लोकोऽभवत्सर्वो रामे राज्यं प्रशासति
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः
आजानुबाहुस्सुमुखस्सिंहस्कन्धो महाभुजः
दशवर्षसहस्राणि दशवर्षशतानि च
सर्वभूतमनःकान्तो रामो राज्यमकारयत्
रामो रामो राम इति प्रजानामभवन्कथाः
रामभूतं जगदभूद्रामे राज्यं प्रशासति
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
अयज्वानमदक्षिण्यमधिश्वैत्येत्युदाहरत्