स्थाणुः-
प्रजासर्गनिमित्तत्वात्कृतो यत्नस्त्वया प्रभो
त्वया विसृष्टा वृद्धास्तु भूतग्रामाः पृथग्विधाः
तास्तथैव पुनः क्रोधात्प्रजा नश्यन्ति सर्वशः
ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन्प्रभो
ब्रह्मा-
न क्रुध्ये न च मे काम एतदेवं भवेदिति
पृथिव्या हितकामात्तु ततो मां मन्युराविशत्
इयं सन्ना सदा देवी भारतो मामचूचुदत्
संहारार्थं महादेव भारेणाभिहता सती
ततो वै नाधिगच्छामि बुद्ध्या बहु विचारयन्
संहारमप्रमेयात्मंस्ततो मां मन्युराविशत्
स्थाणुः-
संहारार्थं प्रसीदस्व मा क्रुद्धो विबुधाधिप
मा प्रजास्स्थावराश्चैव जङ्गमाश्च व्यनीनशः
तव प्रसादाद्भगवन्निदं जातं त्रिधा जगत्
अनागतमतीतं च यच्च सम्प्रति वर्तते
भगवन्क्रोधसन्दीप्तः क्रोधादग्निस्समुत्थितः
स दहत्यश्मकूटानि द्रुमांश्च सरितस्तथा
पल्वलानि च सर्वाणि सर्वे चैव तृणोलपम्
स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत्
तदेतद्भस्मसाद्भूतं सर्वं जगदनाविलम्
प्रसीद भगवन्देव रोषो न स्याद्वरो मम
सर्वे हि विनष्टास्तप्यन्ते सर्वे देवाः कथञ्चन
तस्मान्निवर्ततां तेजस्त्वयि वैतत् प्रलीयताम्
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया
यथेमे प्राणिनस्सर्वे निवर्तेरंस्तथा कुरु
अभावं नैव गच्छेयुरुत्पन्नजननाः प्रजाः
भवता हि नियुक्तोऽहं प्रजानां पालने विभो
दया ते न ममोत्पन्ना प्रजासु विबुधेश्वर
यन्मया नाथवच्चेदं जगत्स्थावरजङ्गमम्
प्रपद्ये हि गुरुं देवं तस्मादेतद्ब्रवीम्यहम्
नारदः-
श्रुत्वा तु वचनं स्थाणोर्नित्यं निहितपालनः
तेजस्संवेष्टयामास पुनरेवान्तरात्मनि
ततोऽग्निमुपसंहृत्य भगवाँल्लोकसत्कृतः
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः
उपसंहृतवान्ब्रह्मा तमग्निं रोषजं तथा
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महामनाः
कृष्णरक्ताम्बरधरा रक्तजिह्वास्यलोचना
कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां समलङ्कृता
सा विनिर्गत्य वै खेभ्यो दक्षिणां दिशमाश्रयत्
स्मयमानेव चावेक्षद्देवौ विश्वेश्वरावुभौ
तामाह्वयत्तदाऽचिन्त्यो लोकादिनिधनेश्वरः
तां तु तत्र तदा देवीं ब्रह्मा लोकपितामहः
उक्तवान्मधुरं वाक्यं सान्त्वयित्वा पुनः पुनः
मृत्यो इति महीपाल जहि चेमाः प्रजा इति
प्रादुर्भूता मया रोषात्त्वं हि संहारबुद्धिना
तस्मात्संहर सर्वास्त्वं प्रजास्सजडपण्डिताः
अविशेषेण चैव त्वं प्रजास्संहर भामिनि
मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यसि
नारदः-
एवमुक्ता तु सा तेन मृत्युः कमललोचना
दध्यौ चात्यर्थमबला प्रापतन्नश्रुबिन्दवः
पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः
सर्वभूतहितार्थाय तां चाप्यन्वनयद्भृशम्