सञ्जयः-
यन्मां पृच्छसि सौहार्दात्सिन्धुराजस्य विक्रमम्
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्
तस्य त्वशोभयत्केतुर्वाराहो राजतो महान्
श्वेतश्छत्रपताकाभिश्चामरव्यजनेन च
स बभौ युद्धलिङ्गैस्तैश्चारुश्च प्रत्यरोचत
मुक्तावज्रैस्समणिभिर्भूषितं तदयस्मयम्
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवाचिनम्
स विष्फार्य महच्चापं किरन्निषुगणान्बहून्
तत्खण्डं पूरयामास यदार्जुनिरदारयत्
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्
धृष्टद्युम्नं पुनष्षष्ट्या विराटं दशभिश्शरैः
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
युधिष्ठिरं तु सप्तत्या शिष्टानपानुदत्
इषुजालेन महता तदद्भुतमिवाभवत्
अथास्य शितपीतेन भल्लेनोद्दिश्य कार्मुकम्
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्
अक्ष्णोर्निमेषमात्रात्तु सोऽन्यदादाय कार्मुकम्
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्
सोऽन्यदादाय बलवान्सज्यं कृत्वा महद्धनुः
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्
सत्यकस्याप्लुतो यानं गिर्यग्रमिव केसरी
ततस्त्वदीयास्संहृष्टास्साधु साध्विति चुक्रुशुः
सिन्धुराजस्य तत्कर्म प्रेक्ष्य श्रद्धेयमुत्तमम्
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः
पाण्डूनामावृतः पन्थास्सैन्धवेन च धन्विना
यतमानास्तु ते वीराः पाञ्चाला मत्स्यकेकयाः
पाण्डवाश्चान्वपद्यन्त प्रत्येकं चैव सैन्धवम्
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः
तं तं देवाद्वरं प्राप्य सैन्धवः प्रत्यवारयत्