सञ्जयः-
सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत्
सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
पितृपैतामहं कर्म कुर्वाणमतिमानुषम्
दृष्ट्वाऽर्पितं शरैः कार्ष्णिं त्वदीया हृषिताऽभवन्
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा
शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि
कर्णिकारमिवाद्धूतं वातेन पतितं भुवि
कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन्
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
अन्यांश्च परमेष्वासांस्तूर्णं कर्णमुपाद्रवत्
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत्
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत्
तिष्ठ कर्ण महेष्वास कृप दुर्योधनेति च
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत
शलभैरिव चाकाशं धाराभिरिव संवृतम्
अभिमन्योश्शरैश्छन्नं न प्राज्ञायत किञ्चन
तावकानां तु योधानां वध्यतां निशितैश्शरैः
नान्यत्र सैन्धवाद्राजन्न स्म तत्रावतिष्ठति
सौभद्रस्तु ततश्शङ्खं प्रध्माय रणमूर्द्धनि
शीघ्रमभ्यपतत्सेनां भारतीं पितृनन्दनः
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत
रथाश्वनागमनुजान्निर्दहन्निशितैश्शरैः
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम्
सौभद्रचापप्रभवैर्निकृत्तास्तव सैनिकाः
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः
ते घोरा रौद्रकर्माणो विपाठा पृथवश्शिताः
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम्
सायुधास्साङ्गुलित्राणास्सखङ्गास्सगदा रणे
दृश्यन्ते वाहवश्छिन्ना हेमाभरणभूषिताः
ऋष्ट्यश्चापानि खड्गाश्च शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः
अवस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
अक्षैर्विमथितैश्चित्रैर्भग्नैश्च बहुधा रथैः
शक्तिचापायुधैश्चान्यैः पतितैश्च महाध्वजैः
निहतैः क्षत्रियैरश्शूरैः कुञ्जरैश्च विशां पते
अगम्यकल्पा पृथिवी विक्षिताऽऽसीत्सुदारुणा
वध्यतां राजपुत्राणां नदतां च तदा रणे
प्रादुरासीन्महाशब्दः क्रन्दतामितरेतरम्
स शब्दः खं नरव्याघ्र सहसाऽभिव्यनादयत्
क्षिप्रमभ्यपतत्सैन्यं निघ्नन्नश्वरथद्विपान्
कक्षमग्निरिवोत्सृष्टो निर्दहन्नरिवाहिनीम्
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत
स दिशो विचरन्सर्वाः प्रदिशश्चाहितान्रुजन्
तं तदा नानुपश्यामस्स्वसैन्ये रजसाऽऽवृते
आददानं गजाश्वानां नृणामायूंषि भारत
क्षणेन चामिपश्यामस्सूर्यं मध्यन्दिने यथा
अभिमन्युं महाराज प्रतपन्तं द्विपद्गणान्
स वासवसमस्सङ्ख्ये वासवस्यात्मजात्मजः
अभिमन्युर्महाराज सेनामध्ये व्यरोचत
यथा पुरा वह्निसुतस्सुरसैन्येषु वीर्यवान्