धृतराष्ट्रः-
द्वैधीभवति मे चित्तं शुचा तुष्ट्या च सञ्जय
यत्सैन्यं मम पुत्रस्य मम पौत्रः प्रबाधते
विस्तरेणैव मे शंस सर्वं गावल्गणे कथम्
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैस्सह
सञ्जयः-
हन्त ते वर्तयिष्यामि विमर्दमतिदारुणम्
एकस्य च बहूनां च रणे चिक्रीडितं महत्
अभिमन्युर्महोत्साहः कृतोत्साहानरिन्दमान्
रथस्थो रथिनस्सर्वांस्तावकानभ्यधावत
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्
दुर्योधनं सौमदत्तिं शकुनिं सुबलात्मजम्
नानानृपान्नृपसुतान्सैन्यानि विविधानि च
अलातचक्रवत्सर्वांश्चरन्बाणैरवाकिरत्
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्
प्रत्यदृश्यत तेजस्वी दिक्षु सर्वासु भारत
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः
समकम्पन्त सैन्यानि त्वदीयानां पुनः पुनः
अथाब्रवीन्महाप्राज्ञो भारद्वाजो महारथः
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सस्मितम्
घट्टयन्निव मर्माणि पुत्रस्योच्चैस्तवामिभोः
अभिमन्युं तदा दृष्ट्वा रणे वरं कृतव्रतम्
द्रोणः-
एष गच्छति सौभद्रः पार्थानामग्रतो युवा
नन्दयन्सुहृदस्सर्वान्राजानं च युधिष्ठिरम्
नकुलं सहदेवं च भीमसेनं च पाण्डवम्
सम्बन्धिबान्धवांश्चान्यान्मध्यस्थान्सुहृदस्तथा
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति
सञ्जयः-
द्रोणस्याप्रियसंयुक्तं श्रुत्वा वाक्यं तवात्मजः
भृशाभिमन्युस्संरब्धो द्रोणं दृष्ट्वा स्मयन्निव
ततो दुर्योधनः कर्णमब्रवीद्बाह्लिकं प्रहसन्निव
दुश्शासनं मद्रराजं तांस्ताश्चान्यान्महारथान्
दुर्योधनः-
सर्वमूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः
अर्जुनस्य सुतं मूढं न हिनस्ति न चेच्छति
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः
किमङ्ग पुनरेवान्यो मर्त्यस्सत्यं ब्रवीमि वः
अर्जुनस्य सुतं चैष शिष्यत्वादभिरक्षति
शिष्याश्शिष्याश्च दयितास्तदपत्यं च धर्मिणाम्
संरक्ष्यमाणा द्रोणेन मन्यन्ते वीर्यमात्मनः
आत्मसम्भावितो मूढं सम्प्रमथ्नीत मा चिरम्
सञ्जयः-
एवमुक्तास्तु ते राज्ञानस्सात्त्वतीपुत्रमभ्ययुः
संरब्धास्तं जिघांसन्तो भारद्वाजस्य सम्मताः
दुश्शासनस्तु संरब्धं ज्ञात्वा भ्रातरमग्रजम्
तान्निवर्त्य रथोदारानथ भ्रातरमब्रवीत्
दुश्शासनः-
अहमेनं हनिष्यामि राजनसत्यं ब्रवीमि ते
मिषतां पाण्डवेयानां पाञ्चालानां च पश्यताम् SV-07-03-038-022e
सञ्जयः-
उत्क्रुश्य चाब्रवीद्राजन्कुरुराजमिदं वचः
दुश्शासनः-
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः
तौ श्रुत्वा तु मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवास्सुताः
सुहृद्गणास्तदेकाग्राः क्लैब्यात्त्यक्ष्यन्ति जीवितम्
तस्मादस्मिन्हते शत्रौ हतास्सर्वेऽहितास्तव
शिवेन ध्याहि मां राजन्नेष हन्मि रिपुं तव
सञ्जयः-
एवमुक्त्वा ततो राजन्पुत्रो दुश्शासनस्तव
सौभद्रमभ्ययात्क्रुद्धश्शरवर्षैरवाकिरन्
तमभिक्रुद्धमायान्तं धार्तराष्ठ्रमरिन्दमम्
अभिमन्युश्शरै राजन्षड्विंशत्या समर्पयत्
दुश्शासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः
अभिमन्युं च सौभद्रमभिमन्युश्च तं तथा
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्
चरमाणावयुध्येतां रथशिक्षाविशारदौ
अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणाम्
निनदमतिभृशं जनाः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम्