धृतराष्ट्रः-
व्यथयेयुरिमे सेनां देवानामपि सञ्जय
आहवे ये न्यवर्तन्त भीमसेनपुरोगमाः
सम्प्रयुक्तः किलैवायं दिष्टे भवति पूरुषः
तस्मिन्नेव च सन्दृश्या दृश्यन्तेऽर्थाः पृथग्विधाः
दीर्घं विप्रोषितः कालमरण्येषु जटाजिनी
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः
स एव महतीं सेनां समावर्तयदाहवे
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः
स पुनर्भाग्ययोगेन नारायणमुपाश्रिताः
अर्धं मे केकया लब्धाः काशयः कोसलास्तथा
चेदीनां चार्धमपरे तमेव समुपाश्रिताः
पृथिवी भूयसी तात मम पार्थस्य नो तथा
इति मामब्रवीत्सूत मन्दो दुर्योधनस्तथा
तस्य सेनासमूहस्य मध्ये द्रोणोऽभिवीक्षितः
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्
ब्रह्मास्त्रविदुषं द्रोणं कथं मृत्युरुपेयिवान्
समनुप्राप्तकृच्छ्रोऽहं सम्मोहं परमं गतः
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्
दुर्योधनेन तत्प्राप्तं सर्वं सूत मया सह
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि
पुत्रशेषस्तु रक्ष्यस्स्यान्न सर्वमरणं भवेत्
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः
अस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति
अस्य चाप्यद्य राष्ट्रस्य कृतोत्सेधस्य सञ्जय
अवशेषं न गच्छामि कुरूणामीदृशे सति
अर्थस्य त्ववशेषस्य धुर्ययोरभ्यतीतयोः
यो दीर्घमन्वजीविष्ट क्षेमेण पुरुषित्तमः
व्यक्तमेतद्धि मे शंस यथा युद्धमवर्तत
केऽयुध्यन्के ह्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात्
धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याणां भयङ्करात्
यदासीत्सन्निवृत्तेषु पाण्डवेषु च सञ्जय
मम सेनावशेषस्य सन्निपातस्सुदारुणः
मामकानां च ये शूरास्तत्र तान् समवारयन्