धृतराष्ट्रः-
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय
कृतवान्यानि विशवात्मा यथा नान्यः पुमान्क्वचित्
संवर्धता गोपकुले बालेन च महात्मना
विख्यापितं बलं बाल्ये त्रिषु लोकेषु सञ्जय
पूतनां शकटं हत्वा केशिनं चैव वाजिनम्
ऋषभं धेनुकं चैव अरिष्टं च महाबलम्
गवां मोक्ता महाबाहुर्धृत्वा गोवर्धनं गिरिम्
चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च
तथा कंसो महातेजा जरासन्धेन पालितः
विक्रमेणैव कृष्णेन सानुबन्धाश्रयो हतः
सुनामा नाम विक्रान्तस् समग्राक्षौहिणीपतिः
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्
बलदेवद्वितीयेन कृष्णेनामित्रघातिना
तरस्वी समरे दग्धस् ससेनश्शूरसेनराट्
दुर्वासा नाम विप्रश्च तथा परमकोपनः
आराधितस्सदारेण स चास्मै प्रददौ वरम्
तथा गान्धारराजस्य सुतां वीरस्स्वयंवरे
निर्जित्य पृथिवीपालानावहत्पुरुषर्षभः
अमृष्यमाणा राजानो ऽवहञ् जात्या हया इव
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः
जरासन्धं महाराजमुपायेन जनार्दनः
परेण घातयामास समग्राक्षौहिणीपतिम्
चेदिराजं च विक्रान्तं राजसेनापतिं बली
अर्घे विवदितं वीरं जघान परवीरहा
सौभं दैत्यपुरं स्वस्थं साल्वगुप्तं दुरासदम्
समुद्रकुक्षौ विक्रम्य पातयामास माधवः
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्
वत्सगर्भकरूशांश्च पौण्ड्रांश्चाथजयद्रणे
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्कशेरुकान्
काश्मीरकानौरसिकान्पिशाचांश्च समन्दकान्
काम्भोजान्मालवांश्चैव चोलान्पाण्ड्यांश्च माधवः
त्रिगर्तान्मागधांश्चैव दरदांश्चैव दुर्जयान्
नानादिग्भ्यश्च सम्प्राप्तानान्ध्रान् म्लेच्छगणानपि
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान्
प्रविश्य मकरावासं यादोभिरभिसंवृतम्
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा
युधि पञ्चजनं हत्वा पातालतलवासिनम्
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः
वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्
महेन्द्रभवनाद्वीरः पारिजातमुपानयत्
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्
राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम
अस्यां यन्महदाश्चर्यं सभायां मम सञ्जय
कृतवान्पुण्डरीकाक्षस्तदन्यः कः करिष्यति
यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमात्
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणश्शक्यते गन्तुं हृषीकेशस्य सञ्जय
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः
अशावहोऽनिरुद्धश्च चारुदेष्णस्ससारणः
उल्मुको निशठश्चैव विबभ्रुश्चैव वीर्यवान्
पृथुश्च विपृथुश्चैव समक्रोधाश्च सञ्जयः
एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः
कथञ्चित्पाण्डवानीकं श्रयेयुस्समरे स्थिताः
आहूता वृष्णिवीरेण केशवेन महात्मना
ततस्संशयितं सर्वं भवेदिति मतिर्मम
नागायुतबलो वीरः कैलासशिखरोपमः
वनमाली हली रामो यत्र तत्र जनार्दनः
एक एव द्विधाभूतो दृश्यते मानुषैर्भुवि
पितॄणामपि यः पूर्वो वेदेषु परिपठ्यते
सोऽपि कृच्छ्रेषु पार्थानां योत्स्यतेऽर्थाय केशवः
स यदा तात सन्नह्येत्पाण्डवार्थाय केशव
न तदा प्रत्यनीकोऽन्यो भविता तस्य कश्चन
यदि स्म कुरवस्सर्वे जयेयुर्नाम पाण्डवान्
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्
ततस्सर्वान्नरव्याघ्रान्हत्वा नरायणो रणे
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम्
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः
रथस्य तस्य कस्सङ्ख्ये प्रत्यनीको भवेद्रथः
न केनचिदुपायेन कुरूणां दृश्यते जयः
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः
अर्जुने तु जयो नित्यं कृष्णे कीर्तिश्च शाश्वती
प्राधान्येन तु भूयिष्ठामेयाः केशवे गुणाः
मोहात् तु वशिनं कृष्णं न सर्वो वेत्ति माधवम्
मोहितो देवपाशेन वैष्णवेन समावृवतः
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्
पूर्वदेवौ महात्मानौ नरनारायणावुभौ
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि
मनसाऽपि हि दुर्धर्षौ सेनामेतां यशस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः
युगस्येव विपर्यासो लोकानामिव मोहनम्
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च
न क्रियाभिर्न शस्त्रेण मृत्योरध्वनि मुच्यते
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय
यां तां श्रियमसूयामः पाण्डवस्य महात्मनः
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह
तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि
अनन्तमिदमैश्वर्यं काले प्राप्तो युधिष्ठिरः
यस्य कोपान्महाष्वासौ भीष्मद्रोणौ निपातितौ
प्राप्तः प्रकृतितो धर्मो न धर्मो मानवान्प्रति
क्रूरस्सर्वविनाशाय कालोऽयं नातिवर्तते
अन्यथा चिन्तिता ह्यर्था नरैराशापरायणैः
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम
तस्मादपरिहार्येऽर्थे सम्प्राप्तं कृच्छ्मुत्तमम्
अपारणीयं निश्चित्य यथाभूतं प्रचक्ष्व मे