सञ्जयः-
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः
देशकालोचितं वाक्यं भीष्मश्शान्तनवोऽब्रवीत्
भीष्मः-
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान्
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण्डजाः
मानहा भव शत्रूणां मित्राणां हर्षवर्धनः
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा
कर्ण राजपुरं गत्वा काम्भोजा निहतास्त्वया
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः
दुर्योधनस्य वशगास्त्वया कर्ण कृताः पुरा
उत्कला मेखलाः पुण्ड्राः कलिङ्गाद्याश्च संयुगे
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया
तत्रतत्र च सङ्ग्रामे दुर्योधनहितैषिणा
बहवश्च जिताः कर्ण त्वया वीरा महौजसा
यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव
शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम्
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा
तवापि धर्मतस्सर्वे यथा तस्य वयं तथा
यौनात्सम्बन्धकाल्लोके विशिष्टस्सङ्गमस्सताम्
सद्भिस्सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि
स सत्यसङ्गरो भूत्वा ममैतदिति निश्चितम्
कुरूणां पालय बलं यथा दुर्योधनस्तथा
यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान्
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा
सञ्जयः-
निशम्य वचनं तस्य चरणावभिवाद्य च
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्
अथोषसि महेष्वासो व्यादिश्य रथिनोऽयुतम्
वाराणांस्तत्प्रमाणेन चकार तदनन्तरम्
सादिनोऽथ पदातींश्च यथाशास्त्रं बृहस्पतेः
स्थापयामास च ततः पुत्राणां ते जये धृतः
ततः पक्षौ प्रपक्षौ च विधाय भरतर्षभ
पक्षकोटी पुनर्द्वाभ्यां पश्चाद्द्वाभ्यामबृंहयत्
एवमेतं महाव्यूहं कर्णेन विहितं पुनः
प्रेक्षणीयममन्यन्त राजानः कुरुभिस्सह
नृत्यन्तमिव तं व्यूहं दिधक्षन्तमिवाहितान्
कृतं बृहस्पत्युशनसोर्मते कर्णेन दुर्जयम्
बलं व्यूहशरीरस्य सारानीकं परस्परम्
द्रोणं दृष्ट्वा महेष्वासं युद्धाय समुपस्थितम्
क्ष्वेडितास्फोटिताक्रुष्टैस्सिंहनादरवैरपि
धनुश्शब्दैश्च विविधैः कुरवस्समपूजयन्