सञ्जयः-
छादयामास समरे शरैस्सन्नतपर्वभिः
अर्जुनस्तु रणे शल्यं यतमानं महारथम्
सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम्
चित्रसेनं विकर्णं च कृतवर्माणमेव च
दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ
एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव
जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः
भीमं विव्याध तरसा चित्रसेनरथे स्थितः
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः
विव्याधा तं महाबाहुं बहुधा मर्ममेदिभिः
पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैश्शरैः
चित्रसेनादयश्चैव पुत्रास्तव विशां पते
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ
अपीडयेतां समरे त्रिगर्तानां महाबलम्
ननाद बलवन्नादं नादयानो नभस्स्थलम्
सुशर्मा च रणे पार्थं विध्वा बहुभिराशुगैः
अन्ये च रथिनश्शूरा भीमसेनधनञ्जयौ
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ
क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम्
जगसङ्घातमध्यस्थौ सिंहाविव मदोद्धतौ
छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे
पातयामासतुर्वीरौ शिरांसि शतशस्तथा
रथाश्च बहवो भग्ना हयाश्च बहुशो हताः
गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे
रथिनस्सादिनश्चैव तत्र तत्र निषूदिताः
दृश्यन्ते बहुधा राजन्वेषमानास्समन्ततः
हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः
रथैश्च बहुधा भग्नैस्समास्तीर्यत मेदिनी
चामरैर्हेमदण्डैश्च समास्तीर्यत मेदिनी
छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः
घण्टाभिश्च कशाभिश्च समास्तीर्यत मेदिनी
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा
कुण्डलैर्मणिचित्रैव समास्तीर्यत मेदिनी
उष्णीषैरपविद्धैश्च चामरैर्व्यजनैरपि
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्
शरैस्संवार्य तान्वीरान्यज्जघान बलं तव
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्
गाङ्गेयस्य रथाभ्याशमुपजग्मुर्महाहवे
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः
विन्दानुविन्दावावन्त्यौ न जहुस्संयुगोऽर्जुनम्
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे
ततो भीमो महाबाहुः फल्गुनश्च महाबलः
ततो बर्हिणवाजानामयुतान्यर्बुदानि च
धनञ्जयरथे तूर्णं पातयन्ति स्म पार्थिवाः
ततस्तञ्शरजालेन सन्निवार्य महारथान्
पार्थस्समन्तात्समरे प्रेषयामास मृत्यवे
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः
आजघानोरसि क्रुद्धो भल्लैस्सन्नतपर्वभिः
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः
अथान्यद्धनुरादाय समरे भारसाधनम्
त्रिभिर्गाण्डीवधन्वानं वासुदेवं च पञ्चभिः
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत्
ततो द्रोणो महाराज मागधश्च महारथः
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः
कौरव्यस्य महासेनां जघ्नुतुस्सुमहारथौ
जयत्सेनस्तु समरे भीमं भीमायुधं युधि
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ
सारथिं चास्य भल्लेन रथनीडादपाहरत्
तं भीमो दशभिर्विद्धा पुनर्वीव्याध सप्तभिः
उद्भ्रान्तैस्तुरगैस्सोऽथ द्रवमाणैस्समन्ततः
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः
द्रोणोऽपि विवरं दृष्ट्वा भीमसेनं शिलीमुखैः
विव्याध निशितैर्बाणैः पञ्चभिष्षट्भिरायसैः
तं भीमस्समरक्रुद्धो गुरुं पितृसमं रणे
विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः
व्यधमत्तस्य सैन्यानि महाभ्राणि यथाऽनिलः
अभ्यवर्तन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ
ततो भीष्मश्च राजा च कौसल्यश्च बृहद्बलः
तथैव पाण्डवाश्शूरा धृष्टद्युम्नश्च पार्षतः
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम्
शिखण्डी तु समासाद्य भरतानां पितामहम्
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम्
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्
अयोधयन्रणे भीष्मं सहितास्सर्वसृञ्जयैः
तथैव तावकास्सर्वे पुरस्कृत्य यतव्रतम्
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
ततः प्रववृते युद्धं कौरवाणां भयावहम्
तत्र पाण्डुसुतैस्सार्धं भीष्मस्य विजयं प्रति
तावकानां रणे भीष्मः प्लव आसीद्विशां पते
तत्र हि द्यूत आसक्तो विजयायेतराय वा
धृष्टद्युम्नः-
अभ्यद्रवत गाङ्गेयं मा भैष्ट कुरुसत्तमम्
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत्
सेनापतिवचश्श्रुत्वा पाण्डवानां वरूथिनी
सञ्जयः-
भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे
आपतन्तीं महाराज वेलामिव महोदधिः
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्