सञ्जयः-
सञ्जयः-
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः
प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः
नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि
राज्ञश्चाज्ञापयामास यान् प्रधानान् महारथान्
व्यात्वा स सुचिरं कालं दुःखरोषसमन्वितः
सेनयां राजशार्दूला युध्यध्वमिति पाण्डवैः
श्वसन्निव महानागो वितुन्नो वाक्शलाकया
अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान्
उद्वृत्य चक्षुषी रोषान्निर्दहन्निव भारत
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु
सदेवासुरगन्धर्वाँल्लोकान् काल इवापरः
मन्यमानस्स तद्राजन् प्रत्यादेशमिवात्मनः
अब्रवीत् तव पुत्रं तु सान्त्वपूर्वमिदं वचः
भीष्मः-
किं नु दुर्योधनैवं मां वाक्शल्यैरभिविध्यसि
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम्
यतमानं यथाशक्तिं कुर्वाणं च तव प्रियम्
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम्
जुह्वन्तं समरे प्राणांस् तव वै हितकाम्यया
दुर्योधनो महाराज दुश्शासनमचोदयत्
दुर्योधनः-
यदा तु पाण्डवश्शूरः खाण्डवेऽग्निमतर्पयत्
दुश्शासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्
द्वाविंशतिसहस्राणि सर्वाण्येवाभिचोदय
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा
अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः
अमोचयत् पाण्डुसुतः पर्याप्तं तन्निदर्शनम्
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः
द्रवमाणेषु शूरेषु सोदरेषु तवाभिभो
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्
सूतपुत्रे च राधेये गन्धर्वाञ्जयतेऽर्जुनः
स नो गुप्तस्सहायस्स्याद्धन्यात् पार्थांश्च संयुगे
यच्च नस्सहितान् सर्वान् विराटनगरे तदा
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्
एक एवाजयत् पार्थः पर्याप्तं तन्निदर्शनम्
स्त्रीपूर्वको ह्यसौ जातस् तस्माद्वर्ज्यो मया रणे
द्रोणं च युधि सङ्क्रुद्धो मां च निर्जित्य संयुगे
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया
कर्णं च त्वां च द्रौनिं च कृपं च सुमहारथम्
राज्यं चेदं महाबाहो स्त्रियश्च त्यक्तवान् पुरा
वासांसि नस्समादत्त पर्याप्तं तन्निदर्शनम्
निवातकवचान् युद्धे वासवेनापि दुर्जयान्
न चैवाहं स्त्रियं जातु स्त्रीपूर्वं वा कदाचन
जितवान् समरे पार्थः पर्याप्तं तन्निदर्शनम्
हन्यां युद्धे नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते
अयं स्त्रीपूर्वको राजञ् छिखण्डी यदि ते श्रुतः
को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे
उद्योगे कथितं गुह्यं यथा जाता शिखण्डिनी
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः
कन्या भूत्वा पुमाञ्जातस् स च योत्स्यति भारत
वासुदेवो जगत्सृष्टिस्थितिसंहारकारकः
तस्याहं प्रमुखे बाणान् न मुञ्चेयं कथञ्चन
सर्वेषां नो वासुदेवः परमात्मा सनातनः
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः
उक्तोऽस्ति बहुशो राजन् नारदाद्यैर्महर्षिभिः
सर्वानन्यान् हनिष्यामि सम्प्राप्तान् बाणगोचरान्
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन
मुमूर्षुर्हि नरस्सर्वान् वृक्षान् पश्यति काञ्चनान्
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित्
तथा त्वमपि गान्धारे विपरीतानि पश्यसि
तत्र सर्वात्मना कार्यं गाङ्गेयस्यानुपालनम्
स्वयं वैरं महत् कृत्वा पाण्डवैस्सह सृञ्जयैः
रक्ष्यमाणस्तु काकोऽपि हन्यात् सिंहं महाहवे
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव
मा सिंहमिव काकेन हतं भीष्मं शिखण्डिना
पश्येम पुरुषव्याघ्र सर्वा गुप्तिर्विधीयताम्
मातुलश्शकुनिश्शल्यः कृपो द्रोणो विविंशतिः
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः
यत्ता रक्षन्तु गाङ्गेयं तस्मिन् गुप्ते जयो ध्रुवः
सञ्जयः-
अहं तु सोमकान् सर्वान् पाञ्चालांश्च समागतान्
एतच्छ्रुत्वा तु राजानो दुर्योधनवचश्शुभम्
निहनिष्ये नरव्याघ्र वर्जयिष्ये शिखण्डिनम्
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन्
तैर्वाऽहं निहतस्सङ्ख्ये गमिष्ये यमसादनम्
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा
तान् वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव
कम्पयन्तोऽथ मत्स्यांश्च क्षोभयन्तश्च पाण्डवान्
पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि
ते रथैश्च सुसंयुत्तैर् दन्तिभिश्च मदोत्कटैः
वरदानात् पुमाञ्जातस् सैषा वे स्त्री शिखण्डिनी
परिवार्य हयैर्भीष्मं दंशितास्समरे स्थिताः
तमहं न हनिष्यामि प्राणत्यागेऽपि भारत
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्
याऽसौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम्
सुसुखं स्वप गान्धारे श्वोऽस्मि कर्ता महारणम्
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत्
यज्जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी
सञ्जयः-
दुर्योधनः-
एवमुक्तस्तव सुतो निर्जगाम जनेश्वरः
सव्यं चक्रं युधामन्युर् उत्तमौजाश्च दक्षिणम्
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्
गोप्तारावर्जुनस्योभावर्जुनोऽपि शिखण्डिनः
आगम्य तु ततो राजा विसृज्य च महाजनम्
रक्ष्यमाणस्स पार्थेन सहास्माभिर्विवर्जितः
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः
यथा भीष्मं न नो हन्याद् दुश्शासन तथा कुरु
प्रहृष्टस्सन्निशां तां च गमयामास पार्थिवः
सञ्जयः-
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुश्शासनस्तव
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ
स्थापयस्वाद्य राजेन्द्र तस्य गोप्ताऽहमच्युत