सञ्जयः-
पुत्रं निपतितं श्रुत्वा कौन्तेयश्श्वेतवाहनः
दुःखेन महताऽऽविष्टो निश्श्वसन्नुरगो यथा
अब्रवीत् समरे राजन् वासुदेवमिदं वचः
अर्जुनः-
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा
कुरूणां पाण्डवेयानां क्षयं घोरं महामतिः
ततो निवारितवान् नित्यं धृतराष्ट्रं जनेश्वरम्
अवध्या बहवो वीरास् सङ्ग्रामे मधुसूदन
निहताः कौरवैस्सङ्ख्ये तथाऽस्माभिश्च ते हताः
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्
धिगर्थां यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः
अधनस्य मृतिश्श्रेयो न च ज्ञातिवधाद्वनम्
धनेन तेन किं कुर्मो हत्वा ज्ञातीन् समागतान्
दुर्योधनापराधेन शकुनेस्सौबलस्य च
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च
इदानीं तद्विजानामि सुकृतं मधुसूदन
कृतं राज्ञा महाबाहो याचता हि सुयोधनम्
राज्यार्धं पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः
दृष्ट्वाऽहं क्षत्रियाञ् शूराञ् शयानान् धरणीतले
निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम्
अशक्त इति चात्मानं ज्ञास्यन्ते क्षत्रिया भुवि
एतदर्थं मया युद्धं रोचितं मधुसूदन
त्वं चोदय हयान् क्षिप्रं धार्तराष्ट्रचमूं प्रति
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्
नायं क्लीबायितुं कालो विद्यते माधव क्वचित्
सञ्जयः-
एवमुक्तस्तु पार्थेन केशवः परवीरहा
चोदयामास तानश्वान् पाण्डुरान् वातरंहसः
अथ शब्दो महानासीत् तव सैन्यस्य भारत
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
अपराह्णे महाराज सङ्ग्रामस्समपद्यत
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः
अभिमन्युस्तु राजानम् अम्बष्ठं समरेऽद्रवत्
भूमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव विशां पते
प्रजज्वाल रणे क्रोधाद्धविषा हव्यवाडिव
ततो राजंस्तव सुता भीमसेनमुपाद्रवन्
परिवार्य रणे द्रोणं वसवो वासवं यथा
ततश्शान्तनवो भीष्मः कृपश्च रथिनां वरः
भगदत्तस्सुशर्मा च धनञ्जयमुपाद्रवन्
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ
शेषास्त्वन्ये महाराज शेषानेव महारथान्
ततः प्रववृते युद्धं घोररूपं भयावहम्
पुत्रास्तु भीमसेनं ते छादयाञ्चक्रिरे भृशम्
प्रावृषीव महाराज जलदा इव पर्वतम्
सञ्च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते
सृक्विणी संलिहन् वीरश् शार्दूल इव दर्पितः
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम्
क्षुरप्रेण सुतीक्ष्णेन सुपुङ्खेन महारणे
ताडयामास सङ्क्रुद्धस् सोऽभवद्व्यथितेन्द्रियः
अपरेण तु भल्लेन पीतेन निशितेन च
अपातयत् भीमसेनस् सिंहः क्षुद्रमृगं यथा
लब्धसञ्ज्ञास्तदोत्थाय भीमसेनं शिलीमुखान्
सुबहून् प्रेषयामास कोपयानो महाबलम्
समधत्त शरान् भीमस् ततो हन्तुं सतांस्तव
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना
पुत्रांस्ते पातयामासुः रथेभ्यस्सुमहारथान्
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम्
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम्
प्रपतन्तिस्म ते वीरा विरेजुर्भरतर्षभ
शोणिताक्षा वसन्तेऽपि पुष्पिता इव किंशुकाः
ततः प्रदुद्रुवुश्शेषास् तव पुत्रा महाहवे
तं कालं मन्यमानास्ते भीमसेनं महाबलम्
द्रोणस्तु समरे भीमं निर्दहन्तं सुतांस्तव
यथाऽद्रिं वारिधाराभिस् समन्ताद्व्यकिरच्छरैः
तत्राद्भुतमपश्याम भीमसेनस्य पौरुषम्
यद्वार्यमाणो द्रोणेन निहन्त्येव सुतांस्तव
यथा वृषो हि राजेन्द्र वर्षधारास्सुशीघ्रगाः
निमील्य नेत्रे गृह्णीयात् तथा जग्राह पाण्डवः
द्रोणचापसमुद्भूतं शरवर्षं सुदारुणम्
अद्भुतं कर्म राजेन्द्र तत्र चक्रे स्म पाण्डवः
यत् पुत्रांस्तेऽवधीद्भीमो द्रोणं चैव व्यपोथयत्
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः
मृगेष्विव महाराज चरन् व्याघ्रो महाबलः
यथा वा पशुमध्यस्थो द्रावयेत पशून् वृकः
वृकोदरस्तव सुतांस् तथा व्यद्रावयद्रणे
गाङ्गेयो भगदत्तश्च गौतमश्च महारथाः
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे
अभिमन्युस्तु राजानम् अम्बष्ठं लोकविश्रुतम्
विरथं रथिनां श्रेष्ठं कारयामास सायकैः
विरथो वध्यमानस्स सौभद्रेण यशस्विना
अवप्लुत्य रथात् क्षिप्रं स वीरो मनुजाधिपः
असिं चिक्षेप समरे सौभद्रस्य महात्मनः
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः
तमापतन्तं निस्त्रिंशं युद्धमार्गविशारदः
लाघवाद्भ्रंशयामास सौभद्रः परवीरहा
ध्वंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण तदा रणे
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते
धृष्टद्युम्नमुखाश्चैव तव सैन्यमयोधयन्
तथैव तावकास्सर्वे पाण्डुसैन्यमयोधयन्
तत्राक्रन्दो महानासीत् तव तेषां च भारत
पाण्डवानां च राजेन्द्र सैनिकानां सुदारुण
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम्
अन्योन्यं हि रणे वीराः केशेष्वाक्षिष्य भारत
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः
विवरं प्राप्य चान्योन्यं प्रेषयन्ति यमक्षयम्
न्यहनद्वै पिता पुत्रं पुत्रश्च पितरं तथा
जामाता मातुलमपि भ्राता भ्रातरमेव च
इत्येवं बान्धवास्सर्वे बन्धुभिः कृतमत्सराः
व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः
रणे चारूणि चापानि हेमपृष्ठानि मारिष
हतानामपविद्धानि कलापाश्च महाधनाः
जातरूपमयैः पुङ्खैः राजतैश्च विराजिताः
रणे निपतिता बाणाश् शोणितेन परिप्लुताः
तैलधौता व्यराजन्त निर्मुक्तभुजगा इव
खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः
चर्माणि चापविद्धानि रुक्मगर्भाणि भारत
सुवर्णाविकृताः प्रासाः पट्टसा हेमभूषिताः
जातरूपमया यष्ट्यश् शक्त्यश्च कनकोज्ज्वलाः
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष
पतितास्तोमराः पाशाश् चित्रहेमविभूषिताः
कुथाश्च बहुधाकाराश् चामरव्यजनानि च
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः
जीवन्त इव दृश्यनते गतसत्त्वा महाबलाः
गजाविमथितैर्गात्रैर् मुसलैर्भिन्नमस्तकाः
गजावाजिरथक्षुण्णाः निस्सृतान्त्रा नराः क्षितौ
तथैवाश्वनृनागानां शरीरैरावृता बभौ
सञ्छन्ना वसुधा राजन् पर्वतैरिव शातितैः
समरे पतितैश्चैव शक्त्यष्टिप्रासतोमरैः
निस्त्रिंशैः पट्टसैः प्रासैर् अवस्कन्दैः परश्वथैः
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष
शरीरैश्शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्
सञ्छिन्नैर्भिन्नवक्वैश्च ह्यपविद्धैरलङ्कृते
निश्शब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्नैर् विबभौ संवृता मही
सतलत्रैस्सकेयूरैर् बाहुभिश्चन्दनोक्षितैः
सुदृढैर्दीर्घवृत्तैश्च संवृता तत्र मेदिनी
बद्धचूजामणिधरैश् शिरोभिश्च सकुण्डलैः
पातितैर्वृषभाक्षाणां बभौ भारत मेदिनी
कवचैश्शोणितादिग्धैर् विप्रकीर्णैश्च काञ्चनैः
रराज सुभृशं भूमिश् शान्तार्चिर्भिरिवानलैः
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः
विप्रकीर्णैश्शरैश्चैव रुक्मपुङ्खैस्समन्ततः
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः
वाजिभिश्च हतैः कीर्णैस् स्रस्तजिह्वैस्सशोणितैः
अनुकर्षैः पताकाभिर् उपासङ्गैर्ध्वजैरपि
प्रवीराणां महाशङ्खैर् विप्रकीर्णैश्च पाण्डरैः
स्रस्तहस्तैश्च मातङ्गैश् शयानैश्शोणितोक्षितैः
शुशुभे धरणी राजन् प्रदीप्तैरिव पर्वतैः
स्रस्तैराभरणैश्चैव विबभौ तु तदा मही
नानारूपेरलङ्कारैः प्रमदेवाभ्यलङ्कृता
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः
करैश्शब्दं विमुञ्चद्भिश् शीकरैश्च मुहुर्मुहुः
विबभौ तद्रणस्थानं मध्यमानैरिवाचलैः
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम्
पातिताभिः कुथाभिश्च विचित्राभिस्समन्ततः
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैश्शुभैः
घण्टाभिश्च गजेन्द्राणां पतिताभिस्समन्ततः
ग्रैवेयैश्चित्ररूपैश्च रुक्मरज्जुभिरेव च
छत्रैश्च बहुभिश्छिन्नैस् तोमरैश्चापि काञ्चनैः
रराज सुभृशं भूमिस् तत्र तत्र विशां पते
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः
सादिनां सुभुजैश्छिन्नैः पतितैस्साङ्गदैस्तथा
प्रासैश्च विमलैस्तीक्ष्णैर् विमलाभिस्तथर्ष्टिभिः
उष्णीषैश्च तथा चित्रैर् विप्रविद्धैस्ततस्ततः
शिरस्त्राणैर्विचित्रैश्च जातरूपपरिष्कृतैः
अश्वास्तरपरिस्तोमैः कम्बलैर्मृदितैस्तथा
विचित्रैर्नृपतिच्छत्रैर् जातरूपपरिष्कृतैः
नरेन्द्रचूडामणिभिर् विचित्रैश्च महाधनैः
छत्रैस्तथाऽपविद्धैश्च चामरैर्व्यजनैस्तथा
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा
एवमेते महासेने मृदिते तत्र भारत
परस्परं समासाद्य तव तेषां च संयुगे
एतद्बभौ महाघोरम् अपश्याम रणाजिरम्
रात्रिस्समभवद्धोरा नापश्याम ततो रणम्
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः
तस्मिन् निशामुखे रौद्रे वर्तमानेऽतिदारुणे
अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा