सञ्जयः-
वर्तमाने तथा रौद्रे राजन् वीरवरक्षये
शकुनिस्सौबलश्श्रीमान् पाण्डवान् समुपाद्रवत्
तथैव सात्वतो राजन् हार्दिक्यः परवीरहा
अभ्यद्रवत सङ्ग्रामे पाण्डवानां वरूथिनीम्
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम्
आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्
समूहैर्वाजिमुख्यानां मनोमारुतरंहसाम्
ये चापरे तित्तिरिजा जवना हेममालिनः
सुवर्णालङ्कृतैरेव वर्मभिश्च सुकल्पितैः
हयैर्वातजवैर्युक्तः पाण्डवस्य सुतो बली
अभ्यवर्तत तत् सैन्यं हृष्टरूपः परन्तपाः
अर्जुनस्य सुतश्श्रीमान् इरावान्नाम वीर्यवान्
सुतायां नागराजस्य जातः पार्थेन धीमता
ऐरावतेन सा दत्ता अनपत्या महात्मना
पत्यौ हते सुपर्णेन कृपणा दीनचेतना
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः
स नागलोके संवृद्धो मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना
इत्येव ब्रुवता राजन् मात्रा स हि विसर्जितः
खमुत्पत्य महाराज नागराट् सत्यविक्रमः
इन्द्रलोकं जगामाशु मातुश्श्रुत्वाऽर्जुनं गतम्
सोऽभिवाद्य महात्मानं पितरं सत्यविक्रमम्
कृताञ्जलिरुवाचेदं विनयेनाभिगम्य च
इरावान्-
इरावानस्मि भद्रं ते पुत्रश्चास्मि तवास्मि भो
सञ्जयः-
मातुस्समागमो यच्च तत् सर्वं प्रत्यवेदयत्
तच्च सर्वं यथावृत्तम् अनुसस्मार पाण्डवः
परिष्वज्य सुतं चापि स्वात्मनस्सदृशं गुणैः
प्रीतिमाननयत् पार्थो देवराजनिवेशनम्
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप
प्रीतिपूर्वं महाबाहुस् स्वकार्यं प्रति भारत
स चापि नरशार्दूलश् शार्दूलसमविक्रमः
अब्रवीच्च तदा पार्थम् अयमस्मि तवाभि भो
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम्
किं करोमि च ते कामं किं वा कामं त्वमिच्छसि
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्
प्रीतिपूर्वं त्वया कार्यं कार्या प्रीतिश्च मानदः
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति
बाढमित्येवमुक्त्वा तु ययौ सत्यपराक्रमः
कामवर्णैश्शुभैरश्वैस् सर्वतश्शुशुभे वृतः
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुस्सहसा राजन् हंसा इव महोदधौ
ते त्वदीयान् समासाद्य हयसङ्घान् मनोजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम्
निपेतुस्सहसा राजन् हंसा इव नगोत्तमान्
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम्
शुश्रुवे दारुणश्शब्दस् सुपर्णपतने यथा
तथैव च महाराज समेत्यान्योन्यमाहवे
परस्परवधं घोरं चक्रुस्ते हयसादिनः
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम्
उभयोस्सेनयोश्शान्ता हयैघाश्च समन्ततः
प्रक्षीणसायकाश्शूरा निहताश्वाश्श्रमातुराः
विलयं समनुप्राप्तास् तक्षमाणाः परस्परम्
ततः क्षीणे हयानिके किञ्चिच्छेषे च संयुगे
सौबलस्यात्मजाश्शूरा निर्गता रणमूर्धनि
वायुवेगसमस्पर्शाञ् जवे वायुसमांश्च ते
आरुह्य शैलसङ्काशान् वयस्स्थांस्तुरगोत्तमान्
गजो गवाक्षो वृषकश् चर्मवानार्जवश्शुकः
षडेते बलसम्पन्ना निर्ययुर्महतो बलात्
वार्यमाणाश्शकुनिना स्वैश्च योधैर्महाबलैः
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः
तदनीकं महाबहो भित्त्वा परमदुर्धरम्
बलेन महता युक्ताः निर्ययुर्विजयैषिणः
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
तान् प्रविष्टांस्तदा दृष्ट्वा फल्गुनिः परिवीरहा
अब्रवीत् समरे सैन्यान् स्वान् विचित्रहयस्थितान्
इरावान्-
यथैते धार्तराष्ट्रस्य योधास्सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्
सञ्जयः-
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः
जघ्नुस्तेषां हयानीकान् दुर्धर्षान् समरे परैः
तदनीकमनीकेन समरे वीक्ष्य पातितम्
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे
इरावन्तमभिद्रुत्य समन्तात् पर्यवारयन्
ताडयन्तश्शितैः प्रासैश् चोदयन्तश्च वाजिनः
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महारथः
रौद्रेण रुधिरेणाक्तस् तोत्रैर्भिन्न इव द्विपः
उरस्यपि च बाह्वोश्च पार्श्वयोश्च भृशाहतः
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे
इरावानपि सङ्क्रुद्धस् सर्वांस्तान् निशितैश्शरैः
मोहयामास समरे वीर्यात् परपुरञ्जयः
प्रासानुत्कृष्य तेषां तु हस्तेभ्यो ह्यरिमर्दनः
तैरेव ताडयामास सुबलस्यात्मजान् रणे
विकृष्य च शितं खङ्गं गृहीत्वा च शरासनम्
पदातिर्द्रुतमागच्छत् ताडयन् सुबलात्मजान्
ततः प्रत्यागतप्राणास् सर्वे ते सुबलात्मजाः
भूयः क्रोधसमाविष्टा इरावन्तमुपाद्रवन्
इरावानपि खङ्गेन दर्शयन् पाणिलाघवम्
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे
लाघवं दर्शयानस्त सर्वे ते सुबलात्मजाः
अन्तरं नाधिगच्छन्ति हयानारुह्य शीघ्रगान्
न चापि शिघ्रहस्तस्य ह्यश्वारूढस्य योधिनः
भूमिष्ठमथ तं सङ्ख्ये ह्यन्तरिक्षादवप्लुतम्
सौबलाः परिवार्यैनं ग्रहीतुमुपचक्रमुः
अथाभ्याशगतानां स खङ्गेनामित्रकर्शनः
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत
आयुधान्यपि सर्वेषां बाहूनपि च भूषितान्
नृत्यन्त इव कृत्ताङ्गा गता भूमिं गतासवः
वृषकस्तु महाराज बहुधा परिविक्षतः
तेऽमुच्यन्त महारौद्रात् तस्माद्वीरविकर्तनात्
तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः
अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम्
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै
दुर्योधनः-
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली
मायावी विप्रियं कर्तुम् अकार्षीन्मे बलक्षयम्
त्वं च कामगमस्तात मायास्त्रे च विशारदः
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि
सञ्जयः-
बाढमित्येवमुक्त्वा तु राक्षसो रौद्रदर्शनः
प्रययौ सिंहनादेन यत्रार्जुनसुतो बली
स्वयोधैर्युद्धकुशलैर् विमलप्रासयोधिभिः
घीरैः प्रहारिभिर्वीरैस् स्वैरनीकैस्समन्ततः
निहन्तुकामस्समरे इरावन्तं महाबलम्
इरावानपि सङ्क्रुद्धस् त्वरमाणः पराक्रमी
हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत्
तमापतन्तं सम्प्रेक्ष्य राक्षसस्सुमहाबलः
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे
तेन मायामयाः क्लप्ता हयास्तावन्त एव हि
स्वारूढा राक्षसैर्घोरैश् शूलपट्टसपाणिभिः
ते संरब्धास्समासाद्य द्विसाहस्राः प्रहारिणः
इरावतस्सैनिकास्ते समयुध्यन्त तैस्सह
युद्धं कृत्वा महद्धोरम् अन्योन्यजयकाङ्क्षिणः
अचिराद्गमयामासुः प्रेतलोकं परस्परम्
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ
सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ
आधावन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्
इरावान् क्रोधसम्मत्तः प्रत्यधावन्महाबलः
स त्वभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः
चिच्छेद कार्मुकं दीप्तं शरवापं च दीप्तिमत्
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्
इरावन्तमभिक्रुद्धो मोहयन् मायया तदा
ततोऽन्तरिक्षमुत्प्लुत्य इरावानपि राक्षसम्
विमोहयित्वा मायाभिस् तस्य गात्रामि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः
तथा हि राक्षसश्रेष्ठः कृत्तः कृत्तः पुनः पुनः
न बभूव विनष्टश्च समवाप च यौवनम्
मायया जायते तस्य वयो रूपं च कामजम्
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोचत
इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम्
परश्वथेन दीप्तेन चिच्छेदैनं पुनः पुनः
स तेन बलिना वीरच् छिद्यमान इव द्रुमः
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्
परश्वथक्षतं रक्षस् सुस्राव रुधिरं बहु
ततश्रुक्रोध बलवांश् चक्रे वेगं च संयुगे
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम्
कृत्वा घोरं महद्रूपं बलमास्थाय वीर्यवान्
इरावन्तं महावीर्यं गृहीतुमुपचक्रमे
सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महाबलः
इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः
नागव्यूहो महांस्तस्य कायात् समुदतिष्ठत
सोऽन्वयो मातृकस्तस्य तदैनमुपतिष्ठति
स नागैर्बहुभी राजन् सर्वतस्संवृतो रणे
दधार सुमहद्रूपम् अनन्त इव भोगवान्
ततो बहुविधैर्नागैश् छादयामास राक्षसम्
छाद्यमानस्तु तैर्नागैर् ध्यात्वा राक्षसपुङ्गवः
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान्
मायया भक्षिते तस्य अन्वये मातृके तथा
विमोहितमिरावन्तं सञ्जघान वरासिना
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्
इरावतश्शिरो रक्षः पातयामास भूतले
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे
विशोकास्समपद्यन्त धार्तराष्ट्रास्सराजकाः
तस्मिन् महति सङ्ग्रामे तादृशे भैरवे पुनः
महान् व्यतिकरो घोरस् सेनयोस्समपद्यत
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः
रथाश्वा दन्तिनश्चैव पादातैस्तत्र सूदिताः
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे
रथिभिर्निहता राजंस् तव तेषां च सङ्कुले
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्
जघान समरे शूरान् राज्ञो वै भीष्मरक्षिणः
तथैव तावका राजन् सृञ्जयाश्च महारथाः
जुह्वतस्समरे प्राणान् निजघ्नुरितरेतरम्
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः
बाहुभिस्समयुध्यन्त समवेताः परस्परम्
तथा मर्मातिगैर्भीष्मो निजघान महारथान्
कम्पयन् समरे सेनां पाण्डवानां समन्ततः
तेन यौधिष्ठिरे सैन्ये बहवोऽथ तदा हताः
दन्तिनस्सादिनश्चैव रथिनोऽथ हयास्तथा
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्
तथैव भीमसेनस्य पार्षतस्य च भारत
रौद्रमासीत् तदा युद्धं शनैयस्य च धन्विनः
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत्
पाण्डवाः-
एक एव रणे शक्तो हन्तुमस्मान् ससैनिकान्
किं पुनः पृथिवीशूरैर् योधव्रातैस्समावृतः
सञ्जयः-
इत्यब्रुवन् महाराज रणे द्रोणेन पीडिताः
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ
उभयोस्सेनयोश्शूरा नामृष्यन्त परस्परम्
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः
न स्म पश्यामहे कश्चिद् यः प्राणान् परिरक्षति
देवासुराभे सङ्ग्रामे तस्मिन् योधा नराधिप