सञ्जयः-
क्षत्रियास्ते महाराज परस्परकृतागसः
जग्मुस्स्वशिबिराण्येव रुधिरेण समुक्षिताः
विश्रम्य च यथान्यायं पूजयित्वा परस्परम्
सन्नद्धास्समदृश्यन्त भूयो युद्धचिकीर्षवः
ततस्तव सुतो राजंश् चिन्तयाभिपरिप्लुतः
ग्रस्रवद्रुधिरेणाक्तः पप्रच्छेदं पितामहम्
दुर्योधनः-
सैन्यानि रौद्राणि भयावहानि व्यूढानि सम्यग्बहुलध्वजानि
विदार्य हत्वा च निपीड्य शूरांस् ते पाण्डवा लब्धजयाः प्रहृष्टाः
सम्मोह्य सर्वान् युधि कीर्तिमन्तो व्यूहं चैतं मकरं मृत्युकल्पम्
प्रविश्य भीमेन रणे निबर्हितोऽस्मि घोरैश्शरैर्मृत्युदण्डप्रकाशैः
क्रुद्धं तमुत्प्रेक्ष्य भयेन राजन् सम्मूर्च्छितो न लभे शान्तिमद्य
इच्छे प्रसादात् तव सत्यसन्ध प्राप्तुं जयं पाण्डवांश्चैव हन्तुम्
सञ्जयः-
तेनैवमुक्तः प्रहसन् महात्मा दुर्योधनं जातमन्युं विदित्वा
तं प्रत्युवाचाविमनास्तरस्वी गङ्गासुतश्शस्त्रभृतां वरिष्ठः
भीष्मः-
परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र
इच्छामि दातुं विजयं सुखं च न चात्मानं गूहयेऽहं त्वदर्थे
एते स्म रौद्रा बहवो महारथा यशस्विनः क्रूरतमाः कृतास्त्राः
ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति
केनेह शक्यास्समरे विजेतुं वीर्योन्नताः कृतवैरास्त्वया च
अहं ह्येतान् प्रतियोत्स्यामि राजन् सर्वात्मना जीवितं त्यज्य वीर
तथा तवार्थाय महानुभा न जीवितं रक्षितव्यं ममाद्य
सर्वांस्तवार्थाय सदेवदैत्याँल्लोकान् दहेयं किमु शत्रुसङ्घान्
सोऽहं पाण्डून् योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये
सञ्जयः-
श्रुत्वा पितुस्ते वचनं प्रतीतो दुर्योधनश्शान्तमना बभूव
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्
तदाक्षया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि
प्रहर्षयुक्तानि तु तानि राजन् महान्ति नानाविधवीर्यवन्ति
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन् बलानि
ते तत्र तत्रैव तु सम्प्रयुक्ताश् चकाशिरे दन्तिगणास्समन्तात्
शस्त्रास्त्रविद्भिर्नरवीरयोधैर् अधिष्ठितास्सैन्यगणास्त्वदीयाः
रथाग्र्यपादातगजाश्वसङ्घैर् ययुस्तदाऽऽजौ विधिवत् प्रयुक्ताः
रथोत्थितं शामितदिक्प्रकाशं रजो बभौ च्छादयत् सूर्यश्मीन्
रेजुः पताका रथदन्तिसंस्थाः वातेरिता भ्राम्यमाणास्समन्तात्
धवजा विरेजू रथदन्तिसंस्थाः मेघैर्युता विद्युतः खे यथैव
धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः
विमथ्यतो देवमहासुरौघैर् यथाऽर्णवस्यादियुगे तदानीम्
तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम्
बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम्