सञ्जयः-
दृष्ट्वा भीष्मेण संसक्तान् भ्रातॄनन्यांश्च बान्धवान्
समभ्यधावद्गाङ्गेयम् उद्यतास्त्रो धनञ्जयः
पाञ्चजन्यस्य निर्घोषं श्रुत्वा वै गाण्डिवस्य च
ध्वजं च दृष्ट्वा पार्थस्य सर्वान् नो भयमाविशत्
असञ्जमानं वृक्षेषु धूमराजिमिवोत्थितम्
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम्
अपश्याम रणे राजन् ध्वजं गाण्डीवधन्वनः
सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे
आश्रौषं च भृशं तत्र पाण्डवस्याभिगर्जतः
सुघोरं तलशब्दं च निघ्नतस्तव वाहिनीम्
चण्डवातो यथा मेघस् सविद्युत्स्तनयित्नुमान्
दिशस्सञ्च्छादयन् सर्वाश् शरवर्षैस्समन्ततः
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः
दिशं प्रातीचीं प्राचीं वा न जानीमोऽस्त्रमोहिताः
कान्दिग्भूताश्श्रान्तपत्रा हताश्वा हतचेतसः
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः
तेषामार्तायनमभूद् भीष्मश्शान्तनवो रणे
समुपेत्य च वित्रस्ता रथेभ्यो रथिनस्तथा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
श्रुत्वा गाण्डीवनिर्घोषं विष्फूर्जितमिवाशनेः
सर्वसैन्यानि भीतानि व्यवालीयन्त सर्वशः
ततः काम्भोजमयख्याश्च ते हंसपथकार्णिकाः
गोपासनबलौघाश्च गोपासनपतिस्तदा
मद्रसौवीरगान्धारैस् त्रैगर्तैश्च विशां पते
पूर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिरस्सह
नानानरगणौघैश्च दुश्शासनपुरस्सरः
जयद्रथश्च नृपतिस् सहितस्तैश्च राजभिः
गजारोहवराश्चैव तव पुत्रेण चोदिताः
चतुर्दशसहस्राणि सौबलं पर्यवारयन्
ततस्ते सहितास्सर्वे विभक्तरथवाहनाः
पाण्डवान् समरे जग्मुस् तावका भरतर्षभ
चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः
सहिताः पाण्डवास्सर्वे धृष्टद्युम्नपुरोगमाः
तावकान् समरे जघ्नुर् धर्मपुत्रेण चोदिताः
रथैश्च वारणैरश्वैः पादातैश्च समीरितम्
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः
तोमरप्रासनाराचैर् गजैश्च गजयोधिनाम्
बलेन महता भीष्मस् समसक्त किरीटिना
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
अजातशत्रुर्मद्राणाम् ऋषभेण यशश्विना
सहपुत्रस्सहामात्यश् शल्येन समसञ्जत
विकर्णस्सहदेवेन चित्रसेनश्शिखण्डिना
मत्स्यो दुर्योधनमागच् छकुनिं न विशां पते
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः
द्रोणेन समसज्जन्त सपुत्रेण विशां पते
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ
एवं प्रजविताश्वानि भ्रान्तनागरथानि च
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः
प्रादुरासन् महोल्काश्च सनिर्घाता विशां पते
चण्डा बभूवुर्वाताश्च पांसुवर्षं पपात च
नभस्यन्तर्दधे सूर्यस् सैन्येन सजसा वृतः
प्रमोहस्सर्वसत्वानाम् अद्भुतस्समपद्यत
रजसा चाभिभूतानाम् अस्त्रजालैश्च मज्जताम्
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्
सङ्घातश्शरजालानाम् अतीव समपद्यत
प्रकाशं चक्रुराकाशमम् उद्यतानि भुजोत्तमैः
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ
आर्षभाणि विचित्राणि रुक्मजालावृतानि च
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः
हताश्वाः पृथिवीं जग्मुस् तत्र तत्र महारथाः
परिपेतुर्हयश्रेष्ठा केचिच्छस्त्रकृतव्रणाः
रथान् विपरिवर्तन्तो हतेषु रथयोधिषु
शराहता भिग्नगात्रा वद्धयोक्रा हयोत्तमाः
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत
अदृश्यन्त ससूताश्च साश्वास्सरथयोधिनः
एकेन बलिना राजन् वारणेन हता रणे
गन्धहस्तिमदस्रावम् आघ्राय बहवो रणे
सन्निपाते बलौघानां गजान् ममृदिरे गजाः
सम्भग्नैश्च महामात्रैर् निपतद्भिर्गतासुभिः
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः
सन्नद्धानां बलौघानां प्रेषितैर्वरवारणैः
निपेतुर्युधि सम्भग्नास् सयोधास्सध्वजा रथाः
नागराजोपमैर्हस्तैर् नागैराक्षिप्य संयुगे
अदृश्यन्त रथा राजन् सम्भग्नरथकूबराः
विकीर्णशरजालाश्च केशेष्वाक्षिप्य दन्तिभिः
द्रुमशाखा इवाक्षिप्य निष्पिष्टा रथिनो रणे
रथेषु च रथान् सक्तान् आक्षिप्य वरवारणाः
विक्षिपन्तो दिशश्सर्वास् सम्पेतुस्सर्वशब्दगाः
तेषां तदा कर्षतां च गजानां रूपमाबभौ
सरस्सु नलिनीजालं विषक्तमिव कर्षताम्
एवं सञ्छादितं तत्र बभूवायोधनं महत्
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः