सञ्जयः-
भीमसेनभयाच्चैव पुत्रांस्तारयितुं तव
अकरोत् तुमुलं युद्धं भीष्मश्शान्तनवस्तदा
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्
पूर्वाह्णे तस्य रौद्रस्य अह्लो युद्धमवर्तत
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने भयानके
अभवत् तुमुलश्शब्दस् संस्पृशन् गगनं महत्
नदद्भिश्च महानागैर् हेषमाणैश्च वाजिभिः
भेरीशङ्खमृदङ्गैश्च तुमुलस्समपद्यत
युयुत्सवस्ते सङ्क्रुद्धा विजयाय महीक्षितः
अन्योन्यमभिगर्जन्ति गोष्ठिष्विव महर्षभाः
शिरासं पात्यमानानां समरे निशितैश्शरैः
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च
विशिखोन्मथितैर्गात्रैर् बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैर् अभवच्छादिता मही
कवचोपहितैर्गात्रैर् हस्तैश्च समलङ्कृतैः
मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैश्शुभैः
गजवाजिमनुष्याणां सर्वगात्रैश्च भूषितैः
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुन्धराः
रजोमेघैश्च तुमुलैश् शस्त्रविद्युत्प्रकाशितैः
आयुधानां च निर्घोषस् स्तनयित्नुसमोऽभवत्
स सम्प्रहारस्तुमुलः कटुकश्शोणितोदकः
प्रावर्तत कुरूणां च पाण्डवानां च भारत
तस्मिन् महाभये घोरे तुमुले रोमहर्षणे
प्रावर्षञ् शरवर्षाणि क्षत्रिया रुधिराणि च
प्राक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः
तावकानां परेषां च संयुगे भरतर्षभ
संरब्धानां च वीराणां शूराणामनिवर्तिनाम्
धनुर्ज्यातलशब्देन न प्राज्ञायत किञ्चन
उत्थितेषु कबन्धेषु सर्वतश्शोणितोदके
समरे पर्यधावन्त नृपा रिपुवधोद्यताः
निजघ्नुस्समरे सेनाम् अन्योन्यस्य परन्तपाः
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः
बाहूनामुत्तमाङ्गानां कार्मुकाणं च भारत
गदानां परिघाणां च हस्तानां चोरुभिस्सह
पादानां भूषणानां च केयूराणां च सङ्घशः
राशयस्स्म प्रदृश्यन्ते भीष्मभीमसमागमे
बभूवुः कुञ्जरास्तत्र शरैर्विद्धास्सहस्रशः
अश्वाश्च पर्यधावन्त परस्परवधैषिणः
हतारोहा दिशो जग्मुश् शरघातप्रपीडिताः
तावकानां परेषां च योधानां राजसत्तम
अश्वानां कुञ्जराणां च रथानां वरूथिनाम्
राशयस्स्म प्रदृश्यन्ते तत्र तत्र विशां पते
गदाभिः परिघैः प्रासैर् बाणैस्सन्नतपर्वभिः
जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि
बहुभिस्समसञ्जन्त आयसैः परिघैरिव
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते
अन्योन्यं जघ्रिरे वीरास् तावकाः पाण्डवैस्सह
दुर्योधनमते घोरे अक्षद्यूताभिदेवने
भीष्मे युधि पराक्रान्ते भीमसेनेन भारत
प्रावर्तत नदी घोरा शौणितौघतरङ्गिणी
सेनामध्ये च महती केशशैवलशाद्वला
हतारोहा हया राजन् रथिनो विरथा युधि
विचेरुस्तत्र सङ्ग्रामे निस्त्रिंशवरधारिणः
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले
घोरमायोधनं जज्ञे तत्र तत्र जनेश्वर
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः
अन्योन्यमभिधावन्तः परस्परवधैषिणः
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः
परिवार्य रणे भीष्मं पाण्डवानभ्यवर्तत
तथैव पाण्डवास्सर्वे परिवार्य वृकोदरम्
भीष्ममभ्यपतन् क्रुद्धा रणे रभसवाहनाः