सञ्जयः-
व्युष्टां निशां भारत भारतानाम् अनीकिनीनां प्रमुखे महात्मा
ययौ सपत्नान् प्रति जातकोपो वृतस्समग्रेण बलेन भीष्मः
तं द्रोणदुर्योधनबाह्लिकाश्च तथैव दुर्मर्षणचित्रसेनौ
जयद्रथश्चातिबलो बलौघैर् नृपास्तथाऽन्येऽभिययुस्समस्ताः
स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन्
रराज राजा तु स राजमध्ये मध्ये सुराणामिव देवराजः
तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमाना वितताः पताकाः
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः
सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च
बभौ सविद्युत्स्तनयित्नुघोषा जलागमे द्यौरिव जातमेघा
ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता
ससार सेना सहसा कुरूणां वेगो यथा भीम इवापगायाः
तं व्यूढनानाद्विपगूढसारं वराश्वपादातरथौघयुक्तम्
व्यूहं महामेघनिभं महात्मा ददर्श दूरात् कपिराजकेतुः
स निर्ययौ केतुमता रथेन नरर्षभश्श्वेतहयेन काले
जये धृतश्शत्रुवरूथिनीनां यथा सुरेन्द्रोऽसुरवाहिनीनाम्
नारायणेनेन्द्र इवाभिगुप्तश् शशीव सूर्येण समेयिवान् यथा
तथा महात्मा सह केशवेन वरूथिनीनां प्रमुखे रराज
सोपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण सङ्ख्ये
कपिध्वजं प्रेक्ष्य रथं विषेदुस् सहैव पुत्रैस्तव कौरवेयाः
प्रकल्पितं गुप्तमुदायुधेन किरीटिना श्वेतहयेन तेन
महानुभावेन महारथेन कृतं तदा व्यूहमचिन्त्यरूपम्
ततस्तु राजन् ददृशुस्त्वदीयाश् चतुश्चतुर्व्यालहस्रकीर्णम्
यथैव पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन
यथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतो नः
ततः महावेगसमाहतानि भेरीसहस्राणि विनेदुराजौ
शङ्खस्वनास्तूर्यरवाः प्रणेदुस् सर्वेष्वनीकेषु ससिंहनादाः
ततस्सबाणानि महान्ति तानि विष्फार्यमाणानि धनूंषि वीरैः
क्षणेन भेरीपणवप्रणादान् अन्तर्दधुश्शङ्खमहास्वनांश्च
तच्छङ्खशब्दाहतमन्तरिक्षम् उद्धूतभौमद्रुतरेणुजालम्
महानुभावाश्च ततः प्रकाशम् आलोक्य वीरास्सहसाऽभिपेतुः
रथी रथेनाभिहतस्ससूतः पपात साश्वस्सरथस्सकेतुः
गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः
आवर्तमानान्यभिवर्तमानैर् घोराण्यनीकानि सुदर्शनानि
प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः
सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि
विदार्यमाणानि परश्वथैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम्
गजैर्विषाणापरगात्ररुग्णाः केचित् ससूता रथिनः प्रपेतुः
गजर्षभाश्चापि गजर्षभेण निपातिता बाणहताः पृथिव्याम्
गजौघवेगोद्धतसादितानां श्रुत्वा निपेतुस्सहसा मनुष्याः
आर्तस्वनं सादिपदातियूनां विषाणगात्रावरतापितानाम्
सम्भ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम्
महारथैस्सम्परिवार्यमाणं सन्दृश्य दूरात् कपिराजकेतुम्
तं पञ्चतालोच्छ्रिततालकेतुस् सदश्ववेगाद्भुतवेगपातः
महास्त्रबाणाशनिदीप्तिमन्तं किरीटिनं शान्तनवोऽभ्यधावत्
तं कार्तवीर्यप्रतिमानकल्पम् इन्द्रोपमं द्रोणमुखा भिसञ्जुः
कृपस्तदा शल्यविविंशती च दुर्योधनस्सोमदत्तिश्च राजन्
ततो रथानाकमुमुखादुपेत्य सर्वास्त्रवित् काञ्चनचित्रवर्मा
जवेन शूरोऽभिससार सर्वांस् तानर्जुनस्यात्मभवोऽभिमन्युः
तेषां महास्त्राणि महारथानाम् स भीमकर्मा विनिहत्य कार्ष्णिः
बभौ तदा महामन्त्रहुतश्शिखीव सदोगतस्सन् भगवानिवाग्निः
ततस्स तूर्णं रुधिरोदफेनां कृत्वा नदीं वैशसने कुरूणाम्
जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वम्
ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन
विपाठजालेन महास्त्रजालं निशातयामास किरीटमाली
तमुत्तमं सर्वधनुर्धराणाम् असक्तकर्मा कपिराजकेतुः
भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः
एवंविधं कार्मुकभीमनादम् अदीनवत् सत्पुरुषोत्तमाभ्याम्
ददर्श लोकः कुरुसृञ्जयाश्च तद् द्वैरथं भीष्मधनञ्जयाभ्याम्