सञ्जयः-
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ
भीष्मे च युधि संहृष्टे राजन् दुर्योधनेऽपि च
धर्मराजस्ततस्तूर्णम् अभिगम्य जनार्दनम्
भ्रातृभिस्सहितस्सर्वैस् सर्वैश्चैव पृथिवीश्वरैः
शोकसन्तप्तहृदयश् चिन्तयानः पराजयम्
वार्ष्णेयमब्रवीद्राजन् दृष्ट्वा भीष्मस्य विक्रमम्
युधिष्ठिरः-
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम्
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम्
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम्
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम्
एनं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम्
दृष्ट्वा विप्रद्रुतं सैन्यं समरे मार्गणाहतम्
शक्यो जेतुं यमस्सङ्ख्ये वज्रपाणिश्च संयुगे
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः
न तु भीष्मो महातेजाश् शक्यो जेतुं महाबलः
सोऽहमेवं गते मग्नो भीष्माणाथ जयेप्सुना
आत्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य केशव
वनं यास्यामि वार्ष्णेय श्रेयो मे तत्र जीवितुम्
न त्विमान् पृथिवीपालान् दातुं भीष्माय मृत्यवे
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित्
यथाऽनलं प्रज्वलितं पतङ्गास्समभिद्रुताः
विनाशायैव गच्छन्ति तथा मे सैनिको जनः
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
पाण्डवा भ्रातरश्चैव कर्शिताश्शरपीडिताः
मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात्
जीवितुं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम्
न घातयिष्यामि रणे मित्राणीमानि केशव
रथान् मे बहुसाहस्रान् दिव्यैरस्त्रैर्महाबलः
पातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम्
किं नु कृत्वा हितं मे स्याद् ब्रूहि माधव माचिरम्
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम्
एको भीमः परं शक्त्या युध्यत्येव महाभुजः
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन्
गदया वीरघातिन्या यथोत्साहं महामनाः
करोत्यसुकरं कर्म रथाश्वगजपत्तिषु
नालमेष क्षयं कर्तुं परसैन्यं च मारिष
आर्जवेनैव युद्धेन वीर वर्षशतैरपि
एकोऽस्त्रवित् सहायोऽयम् सोऽप्यस्मान् समुपेक्षते
निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः
धक्ष्यन्ति क्षत्रियानद्य प्रयुक्तानि पुनःपुनः
कृष्ण भीष्मस्सुसंरब्धस् सहितस्सर्वपार्थिवैः
क्षपयिष्यति नो नूनं तादृशोऽस्य पराक्रमः
स त्वं पश्य महेष्वासं योगेश्वर महारथम्
भीष्मं यश्शमयेत् सङ्ख्ये दावाग्निं जलदो यथा
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः
सञ्जयः-
एवमुक्त्वा च कृष्ण स दध्यौ राजा महामनाः
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम्
अब्रवीत् तत्र गोविन्दो हर्षयन्निव पाण्डवान्
श्रीभगवान्-
माशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि
यस्य ते भ्रातरश्शूरास् सर्वलोकेषु धन्विनः
अहं च प्रियकृद्राजन् सात्यकिश्च महायशाः
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः
तथैव सबलाश्चेमे राजानो राजसत्तम
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते
अयं ते पार्षतो नित्यं हितकामः प्रिये रतः
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः
शिखण्डी च महाबाहो भीष्मस्य निधनं किल
करिष्यति न सन्देहो नृपाणां युधि पश्यताम्
सञ्जयः-
एतच्छ्रुत्वा महाराज धृष्टद्युम्नं महारथम्
अब्रवीत् स हि धर्मात्मा वासुदेवस्य शृण्वतः
युधिष्टीरः-
धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि दुर्धरम्
नातिक्रम्यं भवेत् तच्च वचनं मम भाषितम्
भवान् सेनापतिर्मे स्याद् वासुदेवेन सम्मितः
कार्तिकेयो यथा पूर्वं सेनानीरभवत् पुरा
तथा त्वमपि पाण्डूनां सेनानीर्भव पार्षत
सञ्जयः-
तच्छ्रुत्वा जहृषुः पार्थाः पार्थिवाश्च महारथाः
साधु साध्विति तद्वाक्यम् ऊचुस्सर्वे महीक्षितः
पुनरप्यब्रवीद्राजा धृष्टद्युम्नं महाबलम्
युधिष्ठिरः-
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान्
अहं च तेऽनुयास्यामि भीम कृष्णौ च मारिष
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च सङ्गताः
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ
सहायं तव दुर्धर्ष करिष्यन्ति महारणे
सञ्जयः-
एतच्छ्रुत्वा महाबाहुर् धर्मराजस्य धीमतः
अब्रवीद्वचनं भूयः पार्षतो राजसन्निधौ
धृष्टद्युम्नः-
अहं द्रोणान्तकः पार्थ विहितश्शम्भुना पुरा
कर्णं भीष्मं तथा द्रोणं तथा शल्यं जयद्रथम्
सर्वानद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव
सञ्जयः-
तच्छ्रुत्वा वचनं सर्वे जहृषुः पृथिवीश्वराः
पाण्डवाश्च सकृष्णास्ते मुदामापुः परन्तप
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने
प्रहृष्टः पाण्डवो राजा तदा कृष्णस्य श्रृण्वतः
तमब्रवीत् ततः पार्थः पार्षतं पृतनापतिम्
युधिष्ठिरः-
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत्
तं यथावत् प्रतिव्यूहं परानीकविमर्दनम्
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिस्सह
सञ्जयः-
तथोक्तस्स नृपस्तेन विष्णुर्वज्रभृता यथा
प्रभाते सर्वसैन्यानां व्यूहं चक्रे स चाग्रतः
बार्हस्पत्येन विधिना व्यूहमार्गविचक्षणः
प्रभाते सर्वसैन्यानाम् अग्रे चक्रे धनञ्जयम्
आदित्यपथगः केतुस् तस्याद्भुतमो महान्
शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः
आकाशग इवाकाशे गन्धर्वनगरोपमः
नृत्यमान इवाभाति रथचर्यासु मारिष
तेन रत्नवता पार्थस् स च गाण्डीवधन्वना
बभूव परमोपेतः सुमेरुरिव भानुना
शिखाऽऽसीद्द्रुपदो राजा महत्या सेनया वृतः
कुन्तिभोजश्च चैद्यश्च चक्षुरासीज्जनेश्वर
दशार्णगाः प्रयागाश्च कशेरुकगणैस्सह
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ
पटच्चरैश्च हूपैश्च राजन् पौरवकैस्तथा
निषादैस्सहितश्चापि पृष्ठमासीद्युधिष्ठिरः
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाश्च कार्ष्णिश्च सात्यकिश्च महारथः
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैस्सह
निकुम्बा धेनुकाश्चैव तङ्कणाः परतङ्कणाः
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत
एते जनपदा राजन् दक्षिणं पक्षमाश्रिताः
अग्निवेश्या जगत्कुण्डा मालदाना महारथाः
शबरा बर्बराश्चैव वत्साश्च सह नाकुलैः
नकुलस्सहदेवश्च वामं पक्षं समाश्रिताः
रथानामयुतं पक्षौ शिरस्तु नियुतं तथा
पृष्ठमर्बुदमेवासीत् सहस्राणि च विंशतिः
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः
जग्मुः परिवृता राजंश् चरन्त इव पर्वताः
जघनं पालयामास विराटस्सह केकयैः
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः
एवमेनं महाव्यूहम् यूह्य भारत पाण्डवाः
सूर्योदयमिच्छन्ति स्थिता युद्धाय दंशिताः
तेषामादित्यवर्णानि विमलानि महान्ति च
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च