सञ्जयः-
राजञ् शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं प्रयुत्तानि तत् ते वक्ष्यामि भारत
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः
स्वस्रीयो मातुलं चापि सखायं सखा तथा
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिस्सह
रथानीकं नरव्याघ्राः केचिदभ्यपतन् रथैः
अभज्यन्त युगैरेव युगानि भरतर्षभ
रथेषाश्च रतेषाभिः कूबरा रथकूबरैः
संहतैस्सहिताः केचित् परस्परजिघांसवः
न शेकुश्चलितुं केचित् समुपेत्य रथा रथैः
प्रभिन्नास्तुमहाकायास् सन्निपत्य गजा गजैः
बहुधा दारयामासुः विषाणैरितरेतरम्
सतोमरपताकैश्च वारणा वरवारणैः
अभिपत्य महाराज वेगवद्भिर्महाबलैः
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः
अभिनीताश्च शिक्षाभिस् तोत्राङ्कुशनिपातनैः
सुप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखं ययुः
प्रभिन्नैरपि सम्भिन्नाः केचित् तत्र महागजाः
क्रौञ्चवन्निनदं कृत्वा प्राद्रवन्त ततस्ततः
सम्यक् प्रणिहिता नागाः प्रभिन्नकरटामुखाः
यष्टितोमरनाराचैर् निर्विद्धा वरवारणाः
निनेदुश्धन्नवर्माणो निपेतुश्च गतासवः
प्रघावन्ति दिशस्सर्वा नदन्तो भैरवान् रवान्
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः
इषुभिश्च धनुर्भिश्च विमलैश्च परश्वथैः
गदाभिर्मुसलैश्चैव भिण्डवालैस्सतोमरैः
आयसैर्विमलैश्चैव निस्त्रिंशैर्विमलैश्शितैः
प्रगृहीतैश्च संरब्धा सावमानास्ततस्ततः
व्यदृश्यन्त महाराज परस्परजिघांसवः
राजमानास्तु निस्त्रिंशास् संसिक्ता नरशोणितैः
प्रत्यदृश्यन्त शूराणाम् अन्योन्यमभिधावताम्
अवक्षिप्तावधूतानाम् असीनां वीरबाहुभिः
सञ्जज्ञे तुमुलश्शब्दः पततां परमर्मसु
गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः
तत्र तत्र नरौघाणां क्रोशतामितरेतरम्
अश्रूयन्त महाराज वाचःक्रूरास्सुदारुणाः
अन्योन्यं युध्यतां तेषां शूराणामनिवर्तिनाम्
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत
हयैरपि हयारोहाश् चामरापीडधारिभिः
हंसैरिव महावेगैर् अन्योन्यमभिदुद्रुवुः
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास्तीक्ष्णास् सम्पेतुर्भुजगोपमाः
अश्वैरग्र्यजवैः केचिद् आपेतुर्महतो रथात्
शिरांसि चिच्छिदुर्वीरा रथिनामश्वसादिनः
बहूनपि हयारोहान् भल्लैरानतपर्वभिः
रथिनस्तान् समाजघ्नुर् बाणगोचरमागतान्
नवमेघप्रतीकाशान् आक्षिप्य तुरगान् गजान्
ममृदुश्च रणे तत्र हयान् कनकभूषणान्
कुम्भेषु पातयामासुः पार्श्वेष्वपि च वारणाः
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः
साश्वारोहान् हयान् केचिद् उन्मथ्य वरवारणाः
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति
साश्वारोहान् विषाणाग्रैर् उत्क्षिप्य तुरगान् गजाः
रथौघानभिमृद्गन्तस् सध्वजान् परिचक्रमुः
पुरस्तादभितः पश्चात् केचिदत्र महागजाः
साश्वारोहान् हयाञ्जघ्नुः करैस्सचरणैस्तथा
केचिदुन्मथ्य दन्तेषु साश्वानपि महारथान्
विकर्षन्तो दिशस्सर्वास्सम्पेतुस्सर्वतो गजाः
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खास्सुतेजनाः
अकुण्ठिताग्रा निष्पेतुर् नागेषु च हयेषु च
नराश्वकायान्निर्भिद्य लौहानि कवचानि च
महोल्काप्रतिमा घोरास् तत्र तत्र विशां पते
निपेतुर्विमलाश्शक्त्यो वीरबाहुभिरर्पिताः
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्माशयैरपि
विकोशैर्विमलैः खड्गैर् अभिजध्नुः पदातयः
द्रुतं प्लुतमभिक्रान्तम् एकपार्श्वतिरोहितम्
विदर्शयन्तस्सम्पेतुः खड्गचर्मपरश्वथैः
शङ्कुभिर्दारिताः केचित् सञ्च्छिन्नाश्च परश्वथैः
हस्तिभिर्मृदिताङ्गाश्च क्षुण्णाश्च तुरगैस्तथा
रथनेमिनिकृत्ताश्च निकृत्ताश्च शितैश्शरैः
विचुक्रुशुर्नरा राजंस् तत्र तत्रात्मबान्धवान्
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुवैः
मातुलान् भागिनेयांश्च परानपि च संयुगे
विकीर्णान्त्रास्सुबहवो भग्नसक्थाश्च भारत
बाहुभिस्सुभुजाश्छिन्नाः पार्थेषु च विदारिताः
क्रन्दन्तस्समदृश्यन्त तृषिता जीवितेप्सवः
तृष्णापरिगताः केचिद् अल्पसत्त्वा विशां पते
भूमौ निपतितास्सङ्ख्ये मृगयाञ्चक्रिरे जलम्
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च संयुगे
व्यनिन्दन् भृशमात्मानं तव पुत्रांश्च सङ्गतान्
अपरे क्षत्रियाश्शूराः कृतवैराः परस्परम्
न च शस्त्रं विमुञ्चन्ति न चाक्रन्दन्ति मारिष
तर्जयन्ति च संहृष्टास् तत्र तत्र परस्परम्
सन्दश्य दशनैश्चापि क्रोधात् स्वदशनच्छदान्
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति स्म परस्परम्
तर्जयित्वा च संहृष्टाः प्राणार्ताश्शरविक्षताः
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः
निष्कूजनास्समपद्यन्त दृढसत्त्वा महाबलाः
अन्ये च विरथाश्शूरा रथमन्यस्य संयुगे
प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः
अशोभन्त महाराज योधास्तत्र सहस्रशः
रुधिरोक्षितसर्वाङ्गाः पुष्पिता इव किंशुकाः
चुक्रुशुस्तेष्वनीकेषु बहवो भैतवस्वनाः
वर्तमाने तदा भीमे तस्मिन् वीरवरक्षये
निजघान पिता पुत्रं पुत्रश्च पितरं रणे
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः
सखा सखायं च तथा सम्बन्धी बान्धवं तथा
एवमेव क्षयो वृत्तः कुरुणां पाण्डवैस्सह
वर्तमाने तथा तस्मिन् निर्मर्यादे महाहवे
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत
केतुना पञ्चतालेण तालेन भारतर्षभ
राजतेन महाबाहुर् उच्छ्रितेन महारथे
बभौ भीष्मस्तदा राजंश् चन्द्रमा इव मेरुणा